Book Title: Chandrasagar Smruti Granth
Author(s): Suparshvamati Mataji, Jinendra Prakash Jain
Publisher: Mishrimal Bakliwal

View full book text
Previous | Next

Page 318
________________ आत्मस्वरूप को मग्नता में साम्यभाव का अवलम्बन करना हो नियिचिकित्सा अंग है। चतुरशीतिलक्षे भ्रमितः कालमनाधनन्तं । परं सम्यक्त्वं न लब्धं जीव! एतज्जानीहि निन्तिम् ॥२५॥ शुद्धः सचेतनः बुद्धः जिनः केवलज्ञान स्वभावः । तं आत्मानं अनुदिनं मन्यस्व य दीच्छसि शिवलाभं ॥२६॥ यावन्न भावयसि जीव! त्वं निर्मलात्म स्वभावम् । तावन्न लभसे शिवगमनं यत्र भाति तत्र याहि ॥२७॥ यस्त्रिलोकस्य ध्येयो जिनः स आत्मा निजः उक्तः । निश्चयनयेन एवं भणितः एतज्जानीहि निर्धान्तम् ॥२८॥ बततपः संयममूलगुणैः मूढर्मोक्षो निरुक्तः । यावन्न जानाति एक परं शुद्ध स्वभाव पवित्रं ॥२९॥ यो निर्मलं आत्मानं मनुते व्रतसंयम संयुक्तम् । सलघु प्राप्नोति सिद्ध सुखं इति जिननायरक्तम् ॥३०॥ ततपः संयम शीलानि जीव! एतानि सर्वाणि व्यर्थानि । यावन्न जानाति एकं परं शुद्ध स्वभाव पवित्रम् ॥३१॥ पुण्येन प्राप्नोति स्वर्ग जीवः पापेन नरक निवासम् । । द्वयं त्यक्त्वा आत्मानं मनुते तेन लभ्यते शिववासः ॥३२॥ बत तपः संयमशीलानि जीव ! एतानि सर्वाणि व्यवहारेण । मोक्षस्य कारणं एकं मन्यस्व यः त्रिलोकस्य सारः ।।३३।। आत्माना आत्मानं यो मनुते यः परभावं त्यजति । स प्राप्नोति शिवपुरगमनं जिनवर एवं भगति ॥३४॥ षद्रव्याणि यानि जिनकथितानि नव पदार्थाः ये तत्वानि । व्यवहारेण जिनोक्तानि तानी जानीहि प्रयत्नेन ॥३॥ सर्वान् अचेतनान् जानीहि जीवं एक सचेतनं सारम् । यं ज्ञात्वा परममुनिः लघु प्राप्नोति भवपारम् ॥३६॥ यंः निर्मलं आत्मानं मनुते त्यक्त्वा सर्वव्यवहारम् । जिन स्वामी एवं भणति लघु प्राप्नोति भवपारम् ॥३७॥ [२४]

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381