________________
धिकारः ]
चीतकी जड़, वायविडङ्ग सब भस्म मिलाना चाहिये । इस
भाषाटीकोपेतः ।
समान भाग सबके समान लौहचूर्णको शहद और घीके साथ खानेसे पाण्डु, हृद्रोग, कुष्ठ अर्श और कामलारोग नष्ट होते हैं ॥ १० ॥ ११ ॥
मिलित त्रिफला ३ भाग, मिलित त्रिकटु ३ भाग, चीतकी जड़ १ भाग, वायविडंग १ भाग, शिलाजतु ५ भाग, रौप्य माक्षिक भस्म ५ भाग, स्वर्णमाक्षिक भस्म ५ भाग, लौहभस्म ५ भाग, मिश्री ८ भाग सबका महीन चूर्णकर शहद में अबलेह सरीखा बनाकर लौह-पात्रमें रखना चाहिये । फिर इससे १ तोलाकी मात्रा तथा अग्निबलके अनुसार सेवन करना चाहिये औषधका परिपाक हो जानेपर यथेप्सित भोजन करना चाहिये ।
।
योगराजः ।
त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च । भागश्चित्रकमूलस्य विडंगानां तथैव च ॥ १२ ॥ पश्चाश्मजतुनो भागास्तथा रूप्यमलस्य च । माक्षिकस्य विशुद्धस्य लोहस्य रजसस्तथा ॥ २३॥ अष्टी भागाः सितायाश्च तत्सर्व लक्ष्णचूर्णितम् । माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे ॥ १४ ॥ उदुम्बरसमां मात्रां ततः खादेद्यथाग्निना । दिने दिने प्रयोगेण जीर्णे भोज्यं यथेप्सितम् ॥ १५ ॥ वर्जयित्वा कुलत्थांश्च काकमाचीकपोतकान् । योगराज इति ख्यातो योगोऽयममृतोपमः ॥ १६ ॥ तक पीवे ॥ २१ ॥ रसायनमिदं श्रेष्ठं सर्वरोगहरं परम् । पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम् ॥१७॥ कुष्ठान्यजरकं मेहं श्वासं हिक्कामरोचकम् । विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च ॥ १८॥
विशालाद्यं चूर्णम् ।
विशाल कटुकामुस्तकुष्ठदा रुकलिंगकाः । कर्षाशाद्वि पिचुर्मूर्वा कर्षार्धा च घुणप्रिया ॥ १९ ॥
( ६७ )
पीत्वा तच्चूर्णमम्भोभिः मुखैलिह्यात्ततो मधु । पाण्डुरोगं ज्वरं दाहं कासं श्वासमरोचकम् ॥२०॥ गुल्मानाहामवातांश्च रक्तपित्तं च तज्जयेत् ।
इन्द्रायणकी जड़, कुटकी, नागरमोथा, कूठ, यव प्रत्येक एक तोला मूर्वा २ तोला, अतीस ६ महीन चूर्णकर गरम जलके साथ खाना चाहिये शहद चाटना चाहिये । यह पांडुरोग, ज्वर, दाह, कास, श्वास, अरोचक, गुल्म, आनाह, आमवात तथा रक्तपित्तको नष्ट करता है ॥ १९२० ॥
१ यह चूर्ण यकृत, प्लीहा और शोथमें विलक्षण प्रभाव दिखाता है ।
देवदारु, इन्द्रमाशे सबका । फिर कुछ
लौहक्षीरम् ।
लोहपात्रे शृतं क्षीरं सप्ताहं पथ्यभोजनः ॥ २१ ॥ पिवेत्पाण्ड्वामयी शोषी ग्रहणीदोषपीडितः । लोहपात्र में पकाया गया दूध पथ्य भोजन करता हुआ पाण्डुरोगी, शोषी तथा ग्रहणीसे पीड़ित मनुष्य ७ दिन
कामलानाशका योगाः ।
पर कुलथी, मकोय और कबूतर नहीं खाना चाहिये । यह त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसः ॥२४
6
योगराजनामक योग ' अमृतके तुल्य गुणदायक होता है । प्रातर्माक्षिकसंयुक्तः शीलितः कामलापहः ।
समस्त रोगों को नष्ट करनेवाला यह उत्तम रसायन विशेषकर पाण्डुरोग, विष, कास, यक्ष्मा, विषमज्वर, कुष्ठ, अजीर्णता, प्रमेह, श्वास, हिक्का, अरोचक, अपस्मार, कामला तथा अर्शको नष्ट करता है ॥ १२-१८ ॥
कामलाचिकित्सा |
कल्याणकं पञ्चगव्यं महातिक्तमथापि वा ॥ २२ ॥ स्नेहनार्थं घृतं दद्यात्कामलापाण्डुरोगिणे । रेचनं कामलार्तस्य स्निग्धस्यादौ प्रयोजयेत् ॥ २३॥ ततः प्रशमनी कार्या क्रिया वैद्येन जानता । कामला तथा पांडुरोगवालेको स्नेहनके लिये कल्याणक, पञ्चगव्य अथवा महातिक्त घृत देना चाहिये । स्नेहनके अनन्तर विरेचन देना चाहिये । फिर दोषोंको शान्त करनेवाली चिकित्सा करनी चाहिये ॥ २२ ॥ २३ ॥ -
त्रिफला अथवा गुर्च या दारूहल्दी या नीमका स्वरस प्रातःकाल शहदके साथ चाटने से कामलाको नष्ट करता है ॥ २४ ॥ -
अञ्जनम् ।
कामलार्तस्य द्रोणपुष्पीरसः स्मृतः ॥ २५ ॥ गूमाका रस कामलावालेकी आंखोंमें आंजना चाहिये ॥२५॥
अपरमञ्जनं नस्यं च । निशागैरिकधात्रीणां चूर्ण वा संप्रकल्पयेत् । नस्यं कर्कोटमूलं वा प्रेयं वा जालिनीफलम् ॥२६॥ हल्दी, गेरू और आमलेके चूर्णका अञ्जन लगाना चाहिये ।
२ इसमें कुछ आचार्य ' द्विपिचुः ' से २ तोला नीमकी छाल अथवा खेखसाका चूर्ण अथवा कडुई तोरईके फलका चूर्ण सूंघना
भी डालते हैं ।
चाहिये अर्थात् नस्य लेना चाहिये ॥ २६ ॥