Book Title: Chakradutt
Author(s): Jagannathsharma Bajpayee Pandit
Publisher: Lakshmi Vyenkateshwar Steam Press

View full book text
Previous | Next

Page 322
________________ धिकारः ] भाषाटीकोपेतः । बलिमन्त्रः । ओङ्कारी स्वर्णपक्षी बालकं रक्ष रक्ष स्वाहा । गरुड बलिः । ॐ नमो नारायणाय नमः इति मन्त्रः ॥ ८७ ॥ 1 नन्दनामातृकाचिकित्सा । प्रथमे दिवसे मासे वर्षे वा गृह्णाति नन्दना नाम मातृका । तया गृहीतमात्रेण प्रथमं भवति ज्वरः । अशुभं शब्दं मुञ्चति, चीत्कारं च करोति, स्तन्यं न गृह्णाति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । नद्युभयतटमृ - ततः सम्पद्यते शुभम् ॥ ८९ ॥ त्तिकां गृहीत्वा पुत्तलिकां कृत्वा शुक्लौदनं, शुकुपुष्पं, शुक्ल सप्त ध्वजाः, सप्त प्रदीपाः, सप्त स्वस्तिकाः, सप्त वटकाः, सप्त शष्कुलिकाः, जम्बुलिकाः, सप्त मुष्टिकाः, गन्धं, पुष्पं, ताम्बूलं, मत्स्यं, मांस, सुरा, अग्रभक्तं च पूर्वस्यां दिशि चतुष्पथे मध्याह्ने बलिर्देयः । ततोऽश्वत्थपत्रं कुम्भे प्रक्षिप्य शान्त्युदकेन स्नापयेत् । रसोनसिद्धार्थकमेषशृङ्गनिम्बपत्र शिवनिर्माल्यैर्बालकं धूपयेत् । “ॐ नमो नारायणाय अमुकस्य व्याधिं हन हन मुख्य मुञ्च ह्रीं फट् स्वाहा” एवं दिनत्रयं बलिं दत्त्वा चतुर्थे दिवसे ब्राह्मणं भोजयेत् ततः सम्पद्यते शुभम् ॥ ८८ ॥ सम्पद्यते शुभम् । तण्डुलं हस्तपृष्ठैकं दधिगुडघृतं च मिश्रितं, शरावैकं, गन्धताम्बूलं, पीतपुष्पं, पीतसप्तध्वजा, सप्त प्रदीपाः, दश स्वस्तिकाः, मत्स्यमांससुरातिलचूर्णानि । पश्चिमायां दिशि चतुष्पथे बलिर्देयः दिनानि त्रीणि सन्ध्यायाम् । ततः शान्त्युदकेन स्नापयेत् । शिवनिर्माल्यसिद्धार्थमार्जारलोमोशीर वालघृतैर्धूपं दद्यात् । नमो नारायणाय अमुकस्य व्याधिं हन हन मुश्च मुध्व ह्रीं फट् स्वाहा " । चतुर्थे दिवसे ब्राह्मणं भोजयेत् । 66 पहिले दिन, पहिले महीने अथवा पहिले वर्षमें नन्दनानाम मातृका ग्रहण करती है। उसके ग्रहण करते ही पहिले ज्वर आता है । अशुभ शब्द करता तथा चिचिहाता है, दूध नहीं पीता । उसके लिये बलि बतलाते हैं, जिससे बालक सुखी होता है । नदीके दोनों किनारोंकी मिट्टी लेकर सफेद भात, फूल, सफेद सात झंडियाँ, सात दीपक, सात स्वस्तिक (सन्धिया) ७ बड़े, ७ पूड़ियां, ७ जलेवियाँ, ७ मुट्ठी सुगन्धित पुष्प, मछलियाँ, पान, मांस, शराबकी बाल, अग्रभक्त ( उत्तम हांड़ी में भरे भात ) के साथ मध्याह्नमें पूर्व दिशाके चौराहेपर देना चाहिये । फिर पीपलका पत्र जलमें छोड़कर शान्तिकारक जलसे स्नान कराना चाहिये । तथा लहसुन, सरसों, मेडाका सींग, नीमकी पत्ती और शिवनिर्माल्यकी धूप देनी चाहिये और यह मन्त्र पढ़ना चाहिये । " ओं नमो नारायणाय अमुकस्य व्याधिं हन हन मुञ्च मुञ्च ह्रीं फट् स्वाहा ” इस प्रकार तीन दिन बलि देकर चौथे दिन ब्राह्मणभोजन कराना चाहिये । इस प्रकार बालक आरोग्य होता है ॥ ८८ ॥ ( २९५ ) दूसरे दिन, मास और वर्षमें सुनन्दानाम मातृका ग्रहण करती है। उसके ग्रहण करते ही पहिले ज्वर होता है, बालक आंखें फैलाता है, शरीर कम्पाता है, सोता नहीं, रोता दूध नहीं पीता, चीत्कार करता है। उसके लिये नीचे लिखी विधिसे बलि देना चाहिये । एक पसर भात, दही, गुड़, घी मिलाकर एक शराब, गन्ध, पान, पीले फूल, पीली ७ झंडियां, सात दीपक, दश स्वस्तिक, मछलियां, मांस, शराब तिलघूर्ण पश्चिमदिशाको चौराहेमें सायंकाल बलि देना चाहिये । इस प्रकार ३ दिन करना चाहिये । फिर शान्तिजलसे स्नान कराना चाहिये । तथा शिवनिर्माल्य, सरसों, बिल्लीके रोवां, खश, सुगन्धवाला और घीकी धूप देनी चाहिये । और यह मन्त्र पढना चाहिये । " ओं नमो नारायणाय अमुकस्य व्याधिं हन हन मुञ्च मुञ्च हीं फट् स्वाहा " । चौथे दिन ब्राह्मण भोजन कराना चाहिये । इस प्रकार बालक सुखी होता है ॥ ८९॥ । می सुनन्दालक्षणं चिकित्सा च । द्वितीये दिवसे मासे वर्षे वा गृह्णाति सुनन्दा नाम मातृका । तथा गृहीतमात्रेण प्रथमं भवति ज्वरः । चक्षु रुन्मीलयति, गात्रमुद्वेजयति, न शेते, क्रन्दति, स्तन्यं न गृह्णाति, चीत्कारश्च भवति । बलिं तस्य प्रवक्ष्यामि येन पूतनाचिकित्सा | तृतीये दिवसे मासे वर्षे वा गृह्णाति पूतना नाम मातृका । तया गृह्णीतमात्रेण प्रथमं भवति ज्वरः । गात्र मुद्देजयति, स्तन्यं न गृह्णाति, मुष्टिं ब्रघ्नाति, क्रन्दति, ऊर्ध्व निरीक्षते । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । नद्युभयतटमृत्तिकां गृह्णीत्वा पुत्तलिकां कृत्वा गन्धपुष्पताम्बूलरक्तचन्दनं, रक्तपुष्पं, रक्तसप्त ध्वजाः, सप्त प्रदीपाः, सप्तस्वस्तिकाः, पक्षिमांसं, सुरा, अप्रभक्तं च, दक्षिणस्यां दिशि अपराह्णे चतुष्पथे बलिर्दातव्यः । शिवनिर्माल्यगु[ग्गुलु सर्पपनिम्बपत्रमेषशृङ्गेर्दिनत्रयं धूपयेत् । “ॐ नमो | नारायणाय बालस्य व्याधिं हन हन मुश्च मुञ्च ह्रासय ह्रासय स्वाहा” चतुर्थे दिवसे ब्राह्मणं भोजयेत्ततः सम्प द्यते शुभम् ॥ ९० ॥ तीसरे दिन महीने और वर्षमें पूतनानाम मातृका ग्रहण करती है । उसके ग्रहण करते ही पहिले ज्वर

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374