________________
( १७६ )
अथोदराधिकारः ।
सामान्यतश्चिकित्सा ।
उदरे दोषसम्पूर्ण कुक्षौ मन्दो यतोऽनलः । तस्माद्भोज्यानि योज्यानि दीपनानि लघूनि च ॥ १ ॥ रक्तशालीन्यवान्मुद्गाञ्जाङ्गलांश्च मृगद्विजान् । पयोमूत्रासवारिष्टमधुशीधु तथा पिबेत् ॥ २ ॥ उदर रोग में पेट दोषों से भर जाता है और अनि मन्द हो जाती है । अतः दीपनीय और लघु भोजन करना चाहिये। तथा लाल चावल, यव, मूंग, जांगल प्राणियों के मांसरस, दूध, मूत्र, आसव, अरिष्ट, मधु और शीधु (एक प्रकारका मद्य ) का प्रयोग करना चाहिये ॥ १ ॥ २ ॥
'चक्रदत्तः ।
तोदरचिकित्सा |
वातोदरं बलवतः पूर्व स्नेहैरुपाचरेत् । स्निग्धाय स्वेदिताङ्गाय दद्यात्स्नेहविरेचनम् ॥ ३ ॥ हृते दोषे परिम्लानं वेष्टयेद्वाससोदरम् । तथास्यानवकाशत्वाद्वायुर्नाध्मापयेत्पुनः ॥ ४ ॥ बलवान् पुरुषके वातोदरकी पहिले स्नेहन कर चिकित्सा करनी चाहिये । स्नेहन व स्वेदन के अनन्तर स्निग्ध विरेचन देना चाहिये । दोषोंके निकल जानेपर जब पेट मुलायम हो जावे, तब कपड़ा कसकर बांध देना चाहिये। जिससे किं वायु स्थान पाकर पेटको फुला न दे ॥ ३ ॥ ४ ॥
सर्वोदराणां सामान्यचिकित्सा | दोषातिमात्रोपचयात्स्रोतोमार्गनिरोधनात् । सम्भवत्युदरं तस्मान्नित्यमेनं विरेचयेत् ॥ ५ ॥ विरिक्ते च यथादोषहरैः पेया शृता हिता । वातोदरी पिबेत्तकं पिप्पलीलवणान्वितम् ॥ ६ ॥ शर्करामारियोपेतं स्वादु पित्तोदरी पिबेत् । यमानी सैन्धवाजाजीव्योषयुक्तं कफोदरी ॥ ७ ॥ दोषों के अधिक इकट्ठे होनेसे तथा स्रोतोंके मार्ग बन्द हो जानेसे उदर उत्पन्न होते हैं, अतः उदवालोंको नित्य विरेचन देना चाहिये । विरेचनानन्तर जो दोष प्रधान हो, तन्नाशक द्रव्योंसे सिद्ध पेया देनी चाहिये । तथा वातोदरी छोटी पीपल व नमकयुक्त मट्ठा पीवे । वित्तोदरी शक्कर व मिर्च मिलाकर मीठा मट्ठा पीवे । तथा कफोदरी अजवायन, सेंधानमक, जीरा और त्रिकटु मिलाकर मट्ठा पीवे ॥ ५-७ ॥
तकविधानम् ।
पिबेन्मधुयुतं त व्यक्ताम्लं नातिपेलवम् । मधुलवचाशुण्ठी शताह्वाकुष्ठसैन्धवैः ॥ ८ ॥
[ उदरा
"
युक्तं प्लीहोदरी जातं सव्योषं तु दकोदरी । बद्धोदरी तु हपुषादीप्यकाजाजि सैन्धवैः ॥ ९ ॥ पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम् । त्र्यूषणक्षारलवणैर्युक्तं तु निचयोदरी ॥ १० ॥ गौरवारोचकार्तानां समन्दाग्न्यतिसारिणाम् । त वातकफार्तानाममृतत्वाय कल्प्यते ॥। ११ ॥ लोहोदरी" शहद मिलाकर खट्टा तथा गाढा मट्ठा पीवे अथवा शहद, तैल, वच, सौंठ, सौंफ, कूठ तथा सेंधानमक मिलाकर पीत्रे । “जलांदरी " त्रिकटु मिलाकर ताजा मट्ठा पीवे । “बद्धगुदोदरी " हाऊबेर, अजवायन, जीरा तथा सेंधानमक मिलाकर मट्ठा पीवे । "छिद्रोदरी" छोटी पीपल व शहद मिलाकर मट्ठा पीवे । “सन्निपातोदरी" त्रिकटु, क्षार और लवण मिलाकर मट्ठा पीवे। गौरव, अरोचक, मन्दाग्नि, अतिसार तथा वातकफसे पीड़ित पुरुषोंके लिये मट्ठा अमृततुल्य गुणदायक होता है ॥ ८-११ ॥ दुग्धप्रयोगः ।
वातोदरे पयोऽभ्यासो निरूहो दशमूलकः । सोदावर्ते वातहालशृतैरण्डानुवासनः ॥ १२ ॥ वातोदरमें दूधका अभ्यास, दशमूलके क्वाथसे अनुवासन तथा उदावर्तयुक्त वातोदरमें वातनाशक खट्टे पदार्थोंसे सिद्ध एरण्डतैलका अनुवासन देना चाहिये ॥ १२ ॥
सामुद्राद्यं चूर्णम् । सामुद्रसौवर्चलसैन्धवानि क्षारं यवानामजमोदकं च । सपिप्पलीचित्रकशृङ्गवेरं
हिंगुर्विडं चेति समानि कुर्यात् ॥ १३ ॥ एतानि चूर्णानि घृतप्लुतानि
पूर्व केवलं प्रशस्तम् । वातोदरं गुल्ममजीर्णभुक्तं
वायुप्रकोप प्रहणी च दुष्टाम् ॥ १४ ॥ अशसि दुष्टानि च पाण्डुरोगं
भगन्दरं चेति निहन्ति सद्यः ॥ १५ ॥ समुद्रनमक, कालानमक, सेंधानमक, यवाखार, अजमोद, छोटी पपिल, चीतकी जड़, सोंठ, भुनी हींग तथा बिनम सब समान भाग लेकर चूर्ण बनाना चाहिये । इस चूर्णको घी साथ भोजन के प्रथम कौर में खाना चाहिये । यह वातोदर, गुल्म, अजीर्ण भोजन, वायुप्रकोप, ग्रहणीदोष, अर्श, पाण्डुरोग तथा भगन्दरको शीघ्र ही नष्ट करता है ॥ १३-१५ ॥
पित्तोदरचिकित्सा |
पित्तोदरे तु बलिनं पूर्वमेव विरेचयेत् । अनुवास्याबलं क्षीरवस्तिशुद्धं विरेचयेत् ॥ १६ ॥