________________
धिकार]
भाषाटीकोपतः।
(१०९)
-
विविधा योगाः।
वार्ताकं गृध्रसीखिन्नः पूर्वामाप्नोत्यसो गतिम् ॥ ४५ हन्ति प्राग्भोजनात्पीतं दध्यम्लं सवचोषणम् ॥३४॥|
पिष्ट्वैरण्डफलं क्षीरे सविश्वं वा फलं रुबोः। अपतानकमन्योऽपि वातव्याधिक्रमो हितः ।
पायसो भक्षितः सिद्धो गृध्रसीकटिशूलनुत् ॥४६॥ वातन्त्रैर्दशमल्या च नरं कुब्जमपाचरेत ॥ ३५॥ दशमूल, खरेटी, रासन, गुर्च, सोंठेका चूर्ण एरण्डतैलके स्नेहासरसैर्वापि प्रवृद्धं तं विवर्जयेत् । साथ गृध्रसी, खज तथा पंगुतामें पीना चाहिये । अथवा सम्मापिप्पल्यादिरजस्तूनीप्रतितून्योः सुखाम्बुना ॥३६॥ लकी पत्तीका काथ मन्द आंचपर पकाकर पीना चाहिये । इससे पिबेद्वा स्नेहलवणं सघृतं क्षारहिंगु वा।
| शीघ्रही गृध्रसीरोग नष्ट होता है । अथवा पञ्चमूलका काथ,
एरण्डतैलके साथ अथवा निसोथ व घीके साथ अथवा केवल आध्माने लंघनं पाणितापश्च फलवर्तयः ॥ ३७ ॥
निसोथके साथ पीना चाहिये । इससे गृध्रसी, गुल्म, व शूल दीपनं पाचनं चैव बस्तिश्चाप्यत्र शोधनः ।
नष्ट होता है। इसी प्रकार तैल अथवा घी अदरख व विजौरे प्रत्याध्माने तु वमनं लंघनं दीपनं तथा ।। ३८ ॥
निम्बूके रस तथा चूकाके साथ अथवा गुड़के साथ पीनेसे कमर, प्रत्यष्ठीलाष्ठीलिकयोरन्तर्विद्रधिगुल्मवत् ।
| ऊरू, पाठ, त्रिक तथा गुल्मका शूल, गृध्रसी व उदावर्त रोग वच व कालीमिर्चके चूर्णके साथ खद्य दही भोजनके पहिले नष्ट होते हैं । अथवा एरण्डका तैल गोमूत्रके साथ एक मासतक पीनेसे अपतन्त्रक नष्ट होता है तथा दूसरा भी वातव्याधिक्रम
| पीनेसे गृध्रसी तथा ऊरुस्तम्भ रोग नष्ट होता है । छोटी पीपसेवन करना चाहिये । कुब्ज पुरुषको वातनाशक स्नेह व मांस
लका चूर्ण गोमूत्र व एरण्डतैलके साथ पीनेसे कफवातज पुरानी रस तथा दशमूलका सेवन कराकर अच्छा करना चाहिये । तथा
गृध्रसी नष्ट होती है । जो मनुष्य एरण्डतैलमें भूने बैंगन प्रतिपुराने व बढे हुए कुब्जत्वकी चिकित्सा न करनी चाहिये ।।
| देन खाता है । उसका गृध्रसी रोग नष्ट होता तथा तूनी तथा प्रतितूनीमें कुछ गरम जलके साथ पिप्पल्यादिगणका | पूर्वक समान शरार हाता है । एरण्ड़क कवल बाज अथवा सोठ चूर्ण पीना चाहिये । अथवा स्नेहलवण अथवा घीके साथ |
सहित पीस दूधमें मिलाकर खीर बना खानसे गृध्रसी तथा भुनी हींग व लवण खाना चाहिये । पेटमें अफारा होनेपर
| कमरका दर्द नष्ट होता है ॥ ३९-४६ ॥ •लंघन कराना, हाथ गरम कर पेटपर फिराना तथा फलवर्ति
रास्त्रागुग्गुलुः । (जिससे दस्त साफ हो) धारण कराना चाहिये । दीपन, पाचन औषधियोंका तथा शोधनबास्तका भी प्रयोग करना रास्त्रायास्तु पलं चैकं कर्षान्पञ्च च गुग्गुलोः । चाहिये । प्रत्याध्मानमें वमन, लंघन तथा दीपन औषध सेवन सर्पिषी वटिकां कृत्वा खादेद्वा गृध्रसीहराम् ॥४७॥ करना चाहिये । प्रत्यष्ठीला तथा अष्ठीलिकामें अन्तर्विदधि व
रासन ४ तोला, गुग्गुलु २० तोला दोनों एकमें मिला घीके गुल्मके समान चिकित्सा करनी चाहिये ॥३४-३८॥
साथ गोली बनाकर खानेसे गृध्रसी रोग नष्ट होता है ॥४७॥ गृध्रसीचिकित्सा । दशमूलीबलारास्नागुडूचीविश्वभेषजम् ॥ ३९ ॥
गृध्रस्या विशेषचिकित्सा। पिबेदेरण्डतेलेन गृध्रसीखजपंगुषु ।
गृध्रस्यात नरं सम्यक्पाचनायैर्विशोधितम् । शेफालिकादलैः काथो मृद्वग्निपरिसाधितः ॥ ४०॥ ज्ञात्वा नरं प्रदीप्ताग्निं बस्तिभिः समुपाचरेत् ॥४८॥ दुर्वारं गृध्रसीरोगं पीतमात्रं समुद्धरेत् ।
नादौ बस्तिविधिं कुर्याद्यावदूर्ध्व न शुध्यति । पञ्चमूलकषायं तु रुबूतैलं त्रिवृद्धृतम् । स्नेहो निरर्थकस्तस्य भस्मन्येवाहुतियथा ॥ ४९ ॥ त्रिवृतैवाथवा युक्तं गृध्रसीगुल्मशूलनुत् ।। ४१॥ गृध्रास्यार्तस्य जंघायाः स्नेहस्वेदे कृते भृशम् । तैलं घृतं वाकमातुलङ्गयो रसं सचुकं सगुडं पिबेद्वा।। पद्भयां निर्मर्दितायाश्च सूक्ष्ममार्गेण गृध्रसीम् ॥५०॥ कटथूरुपृष्ठत्रिकगुल्मशूलगृध्रस्युदावतहरः प्रदिष्टः४२] अवतार्याङ्गुलो सम्यक्कनिष्ठायां शनैः शनैः। तैलमेरण्डजं वापि गोमूत्रेण पिबेन्नरः ।
ज्ञात्वा समुन्नतं प्रथिं कण्डरायां व्यवस्थितम् ॥५१॥ मासमेकं प्रयोगोऽयं गृध्रस्यूरुग्रहापहः ॥ ४३॥ । तं शस्त्रेण विदार्याशु प्रवालाकुरसन्निभम् । गोमूत्ररण्डतैलाभ्यां कृष्णा पीता सुचूर्णिता। | समुद्धृत्यानिना दग्ध्वा लिम्पेद्यष्टयावचन्दनैः ॥५२ दीर्घकालोत्थितां हन्ति गृध्रसी कफवातजाम् ॥४४॥ विध्योच्छिरामिंद्रबस्तेरधस्ताच्चतुरङ्गुले । अनाति यो नरो नित्यमेरण्डतैलसाधितम् ! | यदि नोपशमं गच्छेहहेत्पादकनिष्ठिकाम् ॥५३॥