________________
( १२८ )
धन्यं पुंसवनं चैव नराणां शुक्रवर्धनम् । रेतोयोनिविकारन्नमेतद्वातविकारनुत् ॥ ३१ ॥
खरेटीका क्वाथ तथा कल्क और घीसे चतुर्गुण दूध मिलाकर तैल पकाना चाहिये, एक बार पक जानेपर फिर उतार छानकर इसी क्रमसे क्वाथ, कल्क व दूध मिलाकर पकाना चाहिये, इस प्रकार दश वार पकाना चाहिये । इसमें क्वाथ प्रतिवार घीसे चतुर्गुण ही छोड़ना चाहिये । यह तैल वातरक्त तथा वातपित्तको नष्ट करता, वीर्य व, पुरुषत्वको बढ़ाता, वात रोग तथा शुक्र और रजके दोषों को नष्ट करता है ॥ ३० ॥३१॥
चक्रदत्तः ।
गुडूच्यादितैलम् ।
गुडूचीका दुग्धाभ्यां तैलं लाक्षारसेन वा । सिद्धं मधुक काश्मर्यरसैर्वा वातरक्तनुत् ॥ ३२ ॥ गुचेके काढ़े और दूधके साथ अथवा लाखके रसके साथ अथवा मौरेठी व खम्भारके रसके साथ सिद्ध तैल वातरक्तको नष्ट करता है ॥ ३२ ॥
खुड्डाकपद्मकतैलम् । पद्मकोशीरयष्टयाहारजनाक्काथसाधितम् । स्यात्पिष्टैः सर्जमञ्जिष्ठावी काकोलिचन्दनैः । खुड्डाकपद्मकमिदं तैलं वातास्रदोषनुत् ॥ ३३ ॥
पद्माख खश, मौरेठी व हल्दीका क्वाथ तथा राल, मजीठ, शीरकाकोली, काकोली, व चन्दनसे सिद्ध किया गया तैल खुड्डाक- पद्मक " तैल कहा जाता है और वात रक्तको नष्ट करता है ॥ ३३ ॥
66
नागबलातैलम् । शुद्धां पचेन्नागबलातुलां तु विस्राव्य तैलाढकमत्र दद्यात् । अजापयस्तुल्यविमिश्रितं. तु
नतस्य यष्टीमधुकस्य कल्कम् ॥ ३३ ॥ पृथक्पचेत्पञ्चपलं विपक्कं
तद्वातरक्तं शमयत्युदीर्णम् । वस्तिप्रदानादिह सप्तरात्रात्
पीतं दशाहात्प्रकरोत्यरोगम् ॥ ३५ ॥ तुलाद्रव्ये जलद्रोणो द्रोणे द्रव्यतुला मता ।
[ वातरक्ता
७ दिन तथा पानसे १० दिनमें आरोग्यकर है। तुला अर्थात् ४०० तोलेभर द्रव्यमें एक द्रोणें जल इसी प्रकार १ द्रोण जलमें १ तुला द्रव्य छोड़ना चाहिये ॥ ३४-३५ ॥ - पिण्डतैलत्रयम् ।
समधूच्छिष्टमञ्जिष्ठं ससर्जरसशारिवम् । पिंडतैलं तदद्भ्यङ्गाद्वातरक्तरुजापहम् ॥ ३६ ॥ शारिवासर्जमञ्जिष्ठायष्टी सिक्थैः पयोऽन्वितैः । 'तैलं पक्कं विमञ्जिष्ठैः रुबोर्वा वातरक्तनुत् ॥ ३७ ॥
(१) मोम, मीठ, राल और शारिखाका कल्क तथा जल मिलाकर सिद्ध किया गया तैल वातरक्तको नष्ट करता है। इसी प्रकार ( २ ) शारिवा, राल, मजीठ, मौरेठी व मोमका कल्क व दूध 'मिलाकर पकाया गया तैल अथवा (३) मजीठके बिना और सब होता है । यह " पिंड़तेल " है ॥ ३६ ॥ ३७ ॥ चीजें मिलाकर पकाया गया एरण्डतैल लगानेसे वातरक्त नष्ट
י
कैशोर गुग्गुलुः ।
वरमहिषलोचनोदरसन्निभवर्णस्य गुग्गुलोः प्रस्थम् । प्रक्षिप्य तोयराशी त्रिफलां च यथोक्तपरिमाणाम् ३८ द्वात्रिंशच्छिन्नरुहापलानि देयानि यत्नेन । विपचेदप्रमत्तो दर्व्या संघट्टयन्मुहुर्यावत् ॥ ३९ ॥ अर्धक्षयितं तोयं जातं ज्वलनस्य सम्पर्कात् । अवतार्य वस्त्रपूतं पुनरपि संसाधयेदयःपात्रे ॥४०॥ सान्द्रीभूते तस्मिन्नवतार्य हिमोपलप्रख्ये । त्रिफला चूर्णार्थपलं त्रिकटोश्चूर्ण षडक्षपरिमाणम् ४१ क्रिमिरिपुचूर्णार्धपलं कर्षकर्ष त्रिवृदन्त्योः । पलमेकं च गुडूच्याः सर्पिषश्च पलाष्टकं क्षिपेदमलम् । उपयुज्य चानुपानं यूषं क्षीरं सुगन्धि सलिलं च । इच्छाहारविहारी भेषजमुपयुज्य सर्वकालमिदम् ४३ तनुरोधि वातशोणितमेकजमथ द्वन्द्वजं चिरोत्थं च । जयति स्रुतं परिशुष्कं स्फुटितं चाजानुजं चापि ४४ व्रणका सकुष्ठ गुल्मश्वयथूदर पांडुमेहांश्च । मन्दाग्निं च विबन्धं प्रमेहपिडकांश्च नाशयत्याशु ४५ सततं निषेव्यमाणः कालवशाद्धन्ति सर्वगदान् । आभभूय जरादोषं करोति कैशोरकं रूपम् ॥४६॥ प्रत्येक त्रिफलाप्रस्थो जलं तत्र षडाढकम् । गुडवद् गुग्गुलोः पाकः सुगन्धिस्तु विशेषतः ॥४७॥
साफ नागबलाका पञ्चाङ्ग ५ सेर, २५ सेर ४८ तोला जलमें पकाना चाहिये । चतुर्थांश रहनेपर उतार छानकर १ आढ़क उत्तम भैंसके नेत्र तथा उदरके समान नीला तथा कुछ अर्थात् ६ सेर ३.२ तोला तैल तथा इतना ही बकरीका हरापन व लालिमा युक्त गुग्गुलु १ प्रस्थ, आंवला, हर्र, बहेडा दूध तथा तगर व मौरेठी प्रत्येक २० तोलाका कल्क मिलाकर प्रत्येक १ प्रस्थ, गुर्च २ प्रस्थ, जल ६ आढ़क मिलाकर कलंमकाना चाहिये । यह बढ़े हुए वातरक्तको शांत करता, बस्तिसे । छीसे चलाते हुए पकाना चाहिये । जब आधा जल जल
1