________________
अनुयोगचन्द्रिका टीका. विषयविवर्णनम्
_ अस्य शब्दार्थस्त्वेवम्-अनुयोगस्य-ब्याख्यानम्य द्वाराणि अनुयोगद्वाराणि, तत्प्रतिपादकं सूत्रम्-अनुयोगद्वारसूत्रम् । अनुयोगस्य चत्वारि द्वाराणि सन्ति । तद्यथा-उपक्रमः, निक्षेपः, अनुगमः, नयश्चेति । तत्र उपक्रमः-उपक्रमणम् उपक्रमः। व्याख्येयवस्तुनो नामनिर्देशः, व्याचिख्यासितशास्त्रम्य तेस्तैः प्रतिपादनप्रकारैः समीपीकरणं न्यासदेशानयनं निक्षेपयोग्यताकरण मित्यर्थः । उपक्रान्तं हि उपक्रमान्तर्गतर्भदेविचारितं-निक्षिप्यते, नत्वनुपक्रान्तम् १। निक्षेपः-निक्षेपणं निक्षेपः -उपक्रमानीतस्य शचिख्यासितस्य विशवश्यकादेः शास्त्रस्य नाम स्थापनादि भेदेन निरूपणम् २। अनुगमः-अनुगमनम्-अनुगमः। नामादिना निक्षिप्तस्य शास्त्रस्यानुकूलं ज्ञानम्, अनुकूलार्थकथनं च ३ । नयः-नर्यात अनेकांशात्मकं वस्तु
इस व्याख्यानरूप अनुयोग के द्वारों का प्रतिपादन करनेवाला जो सूत्र -आगम-है वह अनुयोगद्वार सूत्र है । अनुयोग के चार द्वार हैं । वे इस प्रकार से हैं-[१] उपक्रम (२) निक्षेप, (३) अनुगम और (४) नय। व्याख्येय वस्तु के नाम का कथन करना अर्थात् व्याचिख्यासित-व्याख्या से युक्त करने की इच्छा के विषयभूत बने हुए शास्त्र को उस २ रूपसे प्रतिपादन करने की शैली से न्यासदेश में लाना-निक्षेप की योग्यतावाला उसे बनाना इसका नाम उपक्रम है । उपक्रान्त-उपक्रम के अन्तर्गत भेदों से विचारित-वस्तु का ही तो निक्षेप होता है। अनुपक्रान्त का नहीं। पविध आवश्यक आदि शास्त्र का कि जो उपक्रमित एवं व्याचिख्यासित है, नाम स्थापना आदि के भेद से निरूपण करना इसका नाम निक्षेप हैं। नामादि के भेद से निरूपित शास्त्र का अनुकूल ज्ञान होना और अनुकूल उसके अर्थ का कथन करना इसका नाम अनुगम है । अनेक-धर्मात्मक वस्तु को एकांश के
આ વ્યાખ્યાનરૂપ અનુયેગના દ્વારેનું પ્રતિપાદન કરનાર જે સૂત્ર–આગમ-છે, તેનું નામ અનુગદ્વાર સૂત્ર છે. અનુગના જે ચાર દ્વાર છે, તે નીચે પ્રમાણે છે. (१) , (२) निक्षेप, (3) अनुगम अने (४) नय. व्याभ्येय १२तुना नामनु કથન કરવું એટલે કે વ્યાચિખ્યાસિત વ્યાખ્યાથી યુકત કરવાની ઇચ્છાના વિષયરૂપ બનેલ શાસ્ત્રને તે તે રૂપે પ્રતિપાદન કરવાની શૈલી વડે ન્યા દેશમાં લાવવું. તેને નિક્ષેપની ગ્યતાવાળું બનાવવું તેનું નામ ઉપક્રમ છે. ઉપક્રાત ઉપકમના અન્તર્ગત ભેદની અપેક્ષાએ વિચારાયેલી વસ્તુનો જ નિક્ષેપ થાય છે–અનુપકાન્તન થતું નથી. જે ઉપક્રમિત અને વ્યાચિખ્યાસિત છે એવા છ પ્રકારના આવશ્યક આદિ શાસ્ત્રનું નામ સ્થાપના આદિ ભેદેથી નિરૂપણ કરવું. તેનું નામ નિક્ષેપ છે નામાદિના ભેદથી નિરુપિત શાસ્ત્રનું અનુકૂળ જ્ઞાન હોવું અને તેના અર્થનું અનુકૂળ કથન કરવું