________________
१८८] अनेकान्त
[वर्ष १४ मिन्न मन्मन मा३ मा नि मानिनी माननान्मनाः ।
नाना नाममा म नन्नभिं मनो म मि. म. 'मानिनाम्१२ ॥४॥ १ मिनमिनानानां स्निग्धानाम् | २ मन्मनं-अव्यकम् । ३ आ-पालापन्तीनाम् । ४ मा लक्ष्मीः । ५ श्रानि-श्रात्मनि मन्यन्तीति मानिन्यस्तासां मानिनीनाम् | ६ माननं-अनुभवनं, तत्र उन्मना उत्कण्ठितः यः स ना पुमान् । ७ नाना-नानाप्रकारम् । ८ ना-पुरुषः । अमीमनत्-मानयामाम, पूजयामास | १० 'अम इम मह गतौ' इतस्य धातोः श्रमति गच्छति हृदयवर्तितां नेमिम् । इम-प्रसिद्धम् । १२ श्रानिना-पानाः प्राणाः विद्यन्ते येषां ते तथोक्ताः ॥४॥
मनोमुन्निम्ननं नूनमुन्नमन्माननोननम् ।
नुन्नमेनो ऽमुना नेमिनाम्ना म्नानेन मामनु" ॥शा मनोमुनिम्नन-मनसो मुत् हर्पस्तं निम्नयति अल्पीकरोति तत् । २ उनमन्माननोननं-उनमन्ती उत्सर्पन्ती, मानना-पूजा, ना ऊनयति लंघयतीति तत् । ३ नुन्न'-नुदन प्रेरणे धानो प्रयोगः, नुन्न विप्नं । केन ? मया। ४ पुन:पापम् । ५ अमुना नेमिनाम्ना कृत्वा । ६ शाम्ननं-अभ्यमनं पुनः पुनः उच्चारणं. नेन । ७ मां कथं अनु लक्ष्मीकृत्य ॥५॥
नोन मुन्मानमानेन मुनीनाऽनेनमाननम ।
मीनानमि नमान्नेमि मनूनांप्नामि माम माम' ||६|| १ नोनं-न ऊन, न रहितम् । २ उन्मानमानेन-प्रमाणज्ञानेन प्रमाणज्ञानविशेषेण सत्यभूतज्ञानेन युक्रमित्यर्थः । ३ मुनीनां सप्तर्षीणां इनः म्वामी चन्द्रः, तद्वत् अनेना अम्बरण्डा मा लक्ष्मीर्यस्य, तत् एवंविधं पाननं मुग्वं यस्य तम् । ४ मीनानं-मीङ हिमायां, हिंसन्तम् । ५ इ. कामः । ६ नमन-नमःकुर्वन् । ७ द्वाविंशतितम तीर्थकरम् । ८ अनून-परिपूर्णम् । अमिमीम-जगाम । १० मां-लक्ष्मीम् ।
मुनीनमेनोमीनानां निमाने नेमिमाननम ।
नेमिनामान मानाना ममोमान ममु नुमः ॥७॥ १ मुनीनं मुनिस्वामिनम् । २ एनामि कल्मषाग्येव मीनाः मत्म्यास्तेषाम् । ३ निराकरणे । ४ नमीश्वराभिधानं तीर्थकरदेवम् । ५ अनानां दशविधप्राणानाम् । ६ अमोमानां प्रबंधक क्षीण कर्मकत्वात् , अमी बन्धने धातुः ।
नेमीनमननं नेम नमन नेमिमाननम् ।
नेमिनाम्नो न ना म्नात मान" नून-ममी मम ॥८॥ १ नेमि-इनस्य नेमिस्वामिनो मननं स्मरणं नेमीनमननं मम प्राणा जीवितमिति योज्यम् । २ नेमिनमनं-नेमेनमनं नति | ३ तथा नेमेर्माननं पूजनम् । ४ नेमीश्वराभिधानस्य । ५ द्वौ ननौ प्रकृतार्थ गमयति प्रापयति । ६ अाम्नान पुनःपुनः अभ्यसनमित्यर्थः । ७ पाना प्राणा जीवितमिति तात्पर्यम् । ८ नूनं निश्चितमवश्यम्, मम प्राण। न न, अपि तु भवन्त्येव । १ मम स्तुतिकत्त: पुरुषस्य ।
इति स्तुनि ये पुरत पठन्ति नेमेनिज-व्यजन-युग्मसिद्धाम् । श्रीवर्धमानोदयलिनस्ते स्युः सिद्धवध्वाः परिभोगयोग्याः ।।६।।
इति पंडितशालिकृतं (ना) श्रीनेमिनाथस्तोत्रं (म्तुतिः) द्वयक्षरं (री समाप्तम् (मा) नोट :-यद्यपि मुल स्तुति माणिकचन्द ग्रन्थमालाके सिद्धान्तसारादिसग्रहमें प्रकाशित हो चुकी है, पर वहां वह कर्ता के नाम से विहीन और अत्यधिक अशुद्ध छपी है । यह सटिप्पण-स्तुति दि. जैन पंचायती मन्दिर-अजमेर के एक गुटकेसे प्राप्त हुई है, जो सं० १६६८ का लिखा हुआ है। इसके रचयिता . शालिका विशेष परिचय अभी तक प्राप्त नहीं हुआ, परन्तु इतना स्पष्ट है कि वे सं०१६६८ से पहले के विद्वान हैं।
- जुगलकिशोर 'युगवीर'