Book Title: Anekant 1956 Book 14 Ank 01 to 12
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 336
________________ २८४] अनेकान्त [वर्ष १४ ददातीति भक्तानां धीरः । वा धियं प्रति ईरति प्रेरयति धीरः । न विद्यते धी हा यत्र तदधीमूर्खता,तस्या शोषणे ः वहिरूपो योऽसौ [अधीरः] अविशिष्टा केवलज्ञानबुद्धिः राति गृहातीति अविधीरः ॥३॥ हिंसकोऽहिंसकोऽहिस्यः सधनोऽसधनो धनी। रूप्यरूपोऽसमोरूपस्त्वं देवासि नमोऽस्तु ते ॥४॥ कर्मणां हिनस्ति विध्वंसयतीति हिंसकः । हिंसातोऽवरहितो योऽसौ अहिंसकः । अहिस्यः केनापि मारयितु अशक्यः । सत्समीचीनो शानधनो यस्य स सधनः । न विद्यते असमीचीनो हिरण्यादिवस्तुर्यस्यासावसधनः । धनोऽस्यास्तीति धनी, समवसरणविभूनिस्वात् । रूपो यस्यास्तीति रूपी सौरूप्यः, अतिशयगुणत्वात् । अरूपसिद्धत्वापेक्षया अरूपः, वा जीवस्वापेक्षया । असमो रूपः असदृशोऽप्रतिमो रूपो यस्य सः ॥४॥ देवोऽदेवो महादेवो निधनोऽनिधनः प्रधीः । योग्यो ऽयोग्योऽतियोग्यश्च त्वं देवासि नमोऽस्तु ते॥५॥ स्वकीय-ज्ञाने दीव्यति क्रीडतीति देवः, न विद्यते कोपि देवो यस्य स अदेवः । महद्भिरिन्द्रादिभिराराध्यतेऽसौ देवः । अकिंचनवादयाह्याभ्यंतर-परिग्रहरहितत्वात निधनः । अनिधनः मरमरहितः । प्रधीःप्रकृष्टा धीः ज्ञान विद्यते यस्यासो प्रधीः । योगो नैयायिकः, भगवास्तु ध्यानयोगायोगः, योगस्य भावः योग्यः । न विद्यते योगो मनोवाकायब्यापारो यस्येति अयोगः, अयोगस्य भावः अयोग्यः । प्रतियोग्यः यथाख्यातचारित्रे प्रतियोग्यः, पासबभव्यत्वात् ॥२॥ ध्याताऽध्याता महाध्याता सदयोऽसदयोऽदयः । नाथोऽनाथो जगन्नाथस्त्वं देवासि नमोऽस्तु ते ॥६॥ मोक्षमार्गस्य प्रकरणत्वात् ध्याता, वा शुक्लध्यानध्यायकः। केनापि मिथ्यादृष्टिना ध्यातुमशक्योऽध्याता । वा यः अन्येषां परद्रव्यादीनां न ध्यायतीति अध्याता । सर्वेषां ध्यातृणां मध्ये महान्सर्वोत्कृष्टः योऽसौ महाध्याता | दयासंयुक्तः, वा सत्समीचीनोऽयः स्वभावो यस्यासौ सदयः । असद् अविद्यमानो अयः पुण्यस्वभावो यस्थासौ असदयः, पुण्य पापनिराकरणस्वात् । नाथ्यते याचते सर्वैरिंद्रादिभिरिति नाथः । न विद्यते कोऽपि नायो यस्यासौ अनाथः । सर्वेश्वरत्वात् जगतां अधो-मध्योलभेदानां नाथः स्वामी जगनाथः ॥६॥ वक्ताऽवक्ता सुवक्ता च सस्पृहोऽसस्पृहोऽस्पृहः । ब्रह्माऽब्रह्मा महाब्रह्मा त्वं देवासि नमोस्तु ते ॥७॥ वदतीति वक्रा, सप्ततत्त्वानां पदार्थानां च कथकः । न वतीति प्रवक्ता, छमस्थत्वात् मौनसहितः । सुष्टु शोभनो वक्ता सुवक्ता, मनुष्यतिर्यग्सुरलोकभाषासंवादितत्त्वात् । स्पृहया मुक्रि-वांछया सहितो सस्पृहः, छमस्थत्वात् । ए आत्मनि परमब्रह्मणि स्पृहासहितो विद्यते योऽसौ असस्पृहः । न विद्यते स्पृहा वांछा यस्यासौ अस्पृहः । वृहन्ति वृद्धिं गच्छन्ति केवलशानादयो गुणा यस्मिन् स ब्रह्मा । अं परमात्मानं वृहति वढू यति वा वृद्धि गच्छति योऽसौ प्रब्रह्मा, गृहस्थावस्थायां परमारमस्वभावरहितत्त्वात् । ब्रह्मणां केवलज्ञानवतां मध्येऽपि महान् योऽसौ महाब्रह्मा ॥७॥ देाऽदेहो महादेहो निश्चलोऽनिश्चलोऽचलः । रत्नोऽरत्नः सुरत्नान्यस्त्वं देवासि नमोऽस्तु ते ॥८॥ देहोऽस्यास्तीति देही, चरमशरीरत्वात् वा सकलसिद्धत्त्वात् । न विद्यते देहो यस्यासौ भदेहा, सिद्धत्त्वात् वा निर्ममत्वात् । महानुत्कृप्टो देहो शरीरो यस्य सः महादेहः, परमौदारिकशरीरवान् । स्वस्थानाम चलतीति निश्चल:, स्वास्मस्थत्वात् । अनिश्चलः चतुर्दशगुणस्थाने प्राणान्मुक्त्वा मालोकान्तं ब्रजति तस्मादनिश्चलः । यः केनापि परीषहादिना न चाल्यते प्रचलः. शुक्लध्यानाहा व्रतात् । महयंत्त्वात्सर्वेषां मध्ये पूज्यत्वात् रत्नवदनः । [न सन्ति पौद्गलिकरलानि बस्यासौ मरनः । सुष्टु प्रतिशवेन सम्यग्दर्शनादिरस्नैः पापः परिपयों योऽसौ सुरमायः ॥८॥

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429