Book Title: Anekant 1956 Book 14 Ank 01 to 12
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust
View full book text
________________
कान्चत्कुम्भधुनद्ध्वजी च विलसत्तालः सदादर्शकम् ।
येऽस्योद्भान्ति च सुप्रतीकसहितास्तस्मै जिनेशे नमः ॥६॥ प्रहर्षिणी - सेनानी स्थपतिगजाश्वचक्रदण्डस्त्रीचर्मासिमणिपुरोधकाङ्किणीनाम् ।
नाथा हर्यपतिसछत्रसंयुनानां वन्दन्ते यममलबाधिनं भजे तम् ।। हरिणी- भववनधिगानां यो धर्मः प्रतारणनीसमोऽमृतपथगतानां पायेय नराम्तु त आसताम।
तारपि यदीयं तं श्रुत्वा व्यशोकमितो जगदुदयनि रवी किं नो एति प्रबोधमगैः सह ।।८।। शिखरिणी- सुरा यन्माहात्म्यानुभवभवसंहर्पमनसो विधीयन्ते तेऽवाङ्मुखसुमनसा वृष्टिमनघाम ।
धरित्री प्राप्तां तां सकलसुखदां वीक्ष्य च हदीति चेतन्तीयं नो विधिर्धारपुगते रीतिरनया से पृथ्वी- यदीयहृदयाम्बुधेर्गतमहागिरम्तन्वते, जनस्य जननादिरोगशमने मुधारूपताम् ।
अनन्तसुखमीप्सवम्तनुमुवं य उत्सगिण, पिबन्ति हि विमानि नोऽमरपदं हि गच्छन्ति ते॥१८ मालिनी- विधुकर-धवलाभोऽम्वप्नधृतचामरौघो, यदमलगुणकीत्यु द्योतनोद्यत्प्रभावः ।
कथयति भविनां मध्येऽहमागत्य गत्वाऽमृतगतमनमश्चेत्तर्हि सेवध्वमेनम् ॥११॥ रुचिरा- गंभीरवागनुपमगर्जनं जिनं मणिप्रभाचलशुभविप्टरस्थितम ।
व्यलोचयन घनमिव भव्यचातकाः शुभाद्रिगं शिववृपबिन्दुमिच्छवः।१२।। प्रमिताक्षरा- द्य तिमण्डलेन सहितः सहितः सदसः प्रकृष्टतममा तममा।
भवतु प्रबोध भवतां भवतां तरणिप्रकाशविभवे विभवे ।।१३।। पुष्पिताया भुवनधिमिहिरादिशब्दलची नदति सुताडितलेखदुन्दुभिः खे।
वदनि भवभृतोऽत्र मन्य उच्चैः शिवपदगा यदि चेद्भजध्वमेनम ।१४।। जलधरमाला-नानारत्नेः खचितमनीपम्य यन स्वैस्तेजोभिः कृतरवितेजीमन्दम।
तदाच्छत्रत्रयमनघं त्रैलोक्ये न त्वस्य द्योतकमिव चिन्हं ह्यन्ति ।।१५।। द्रविलम्बितं- इति पुरस्सरनियता जगज्जनहितो विधिदम्युमहान्तकः ।
भवतु यो भववारिधिमज्जतः प्रवहणस्य समानगतः स मे । १६।। आर्या- भवति गते गुणराशी भवति गते जनपदे च सफलो ती।
भवति गते चन्द्र इव भवति गतेरुभयमाफल्यम् ॥१७॥ त्रोटक- परमं पवनं मकलं यमिनं मिनं दमिनं भवदार्वनिलम् ।
तममा रहितं विशरीररिपु मुनिराजमनन्तगुणामृतधिम् ॥१८॥ भुजङ्गप्रयातं- चिदेकं त्वनेक महायोग्यसेव्यं वदन्ति प्रभो योगिराजा इति त्वाम।
त्वमेवेन भूयाज्जगन्मुक्तिदाताऽपि मे जन्म-जन्मन्यनेकं शरण्यम् ॥१६॥ अनुष्टुप्- विडोजसा कृता यस्येति स्तुति त्रिजगत्प्रिया।
स ईशोऽवतु मां शश्वल्लोकालोकविलोकनः ॥२०॥ रथोद्धता- ताडनादासुखराशिनर्कतो (१) यो वपुर्भूत उद्धृत्य चामृते ।
स्थापयत्यगणशर्मवारिधी यवृपः स हृदि तं दधेऽनिशम ॥२१॥ वंशस्थं- चमूमवस्कन्द विभिन्द तगिरि लुनीहि शस्त्राणि गृहाण सद्धनम् ।
विगृह्य चक्र भटमोहभूभृता य इत्थमस्वास्थ्यमिनः स पातु माम ॥२२॥ मन्दाक्रान्ता- बध्नोस्रय यदमलगिरां तुल्यतां यद्वदन्ति, लोकव्यापि प्रकटसुतमो नाशने तन्न युक्तम् ।
राहुप्रस्तास्त अहनि परं द्योतकाश्चाब्दरुद्धा, मिथ्याद्यन्ततमस इति नो नाशने तत्प्रभावः ॥२३ शालिनी- क्लप्ता यस्येति स्तुतियों मया हि भक्त्या तन्नामाक्षरेण प्रपथ्या।
भव्यानां चाहं तया याव्चयामि, भावे भावे तां तदीयोसेवाम ॥२४॥
एतदनूनं जैन स्तोत्रं प्राज्ञाः पठेयुरमलं ये।। तेषां कुमुदनिभानां स जिनो भूयान्महाचन्द्रः ॥२४॥

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429