________________
कान्चत्कुम्भधुनद्ध्वजी च विलसत्तालः सदादर्शकम् ।
येऽस्योद्भान्ति च सुप्रतीकसहितास्तस्मै जिनेशे नमः ॥६॥ प्रहर्षिणी - सेनानी स्थपतिगजाश्वचक्रदण्डस्त्रीचर्मासिमणिपुरोधकाङ्किणीनाम् ।
नाथा हर्यपतिसछत्रसंयुनानां वन्दन्ते यममलबाधिनं भजे तम् ।। हरिणी- भववनधिगानां यो धर्मः प्रतारणनीसमोऽमृतपथगतानां पायेय नराम्तु त आसताम।
तारपि यदीयं तं श्रुत्वा व्यशोकमितो जगदुदयनि रवी किं नो एति प्रबोधमगैः सह ।।८।। शिखरिणी- सुरा यन्माहात्म्यानुभवभवसंहर्पमनसो विधीयन्ते तेऽवाङ्मुखसुमनसा वृष्टिमनघाम ।
धरित्री प्राप्तां तां सकलसुखदां वीक्ष्य च हदीति चेतन्तीयं नो विधिर्धारपुगते रीतिरनया से पृथ्वी- यदीयहृदयाम्बुधेर्गतमहागिरम्तन्वते, जनस्य जननादिरोगशमने मुधारूपताम् ।
अनन्तसुखमीप्सवम्तनुमुवं य उत्सगिण, पिबन्ति हि विमानि नोऽमरपदं हि गच्छन्ति ते॥१८ मालिनी- विधुकर-धवलाभोऽम्वप्नधृतचामरौघो, यदमलगुणकीत्यु द्योतनोद्यत्प्रभावः ।
कथयति भविनां मध्येऽहमागत्य गत्वाऽमृतगतमनमश्चेत्तर्हि सेवध्वमेनम् ॥११॥ रुचिरा- गंभीरवागनुपमगर्जनं जिनं मणिप्रभाचलशुभविप्टरस्थितम ।
व्यलोचयन घनमिव भव्यचातकाः शुभाद्रिगं शिववृपबिन्दुमिच्छवः।१२।। प्रमिताक्षरा- द्य तिमण्डलेन सहितः सहितः सदसः प्रकृष्टतममा तममा।
भवतु प्रबोध भवतां भवतां तरणिप्रकाशविभवे विभवे ।।१३।। पुष्पिताया भुवनधिमिहिरादिशब्दलची नदति सुताडितलेखदुन्दुभिः खे।
वदनि भवभृतोऽत्र मन्य उच्चैः शिवपदगा यदि चेद्भजध्वमेनम ।१४।। जलधरमाला-नानारत्नेः खचितमनीपम्य यन स्वैस्तेजोभिः कृतरवितेजीमन्दम।
तदाच्छत्रत्रयमनघं त्रैलोक्ये न त्वस्य द्योतकमिव चिन्हं ह्यन्ति ।।१५।। द्रविलम्बितं- इति पुरस्सरनियता जगज्जनहितो विधिदम्युमहान्तकः ।
भवतु यो भववारिधिमज्जतः प्रवहणस्य समानगतः स मे । १६।। आर्या- भवति गते गुणराशी भवति गते जनपदे च सफलो ती।
भवति गते चन्द्र इव भवति गतेरुभयमाफल्यम् ॥१७॥ त्रोटक- परमं पवनं मकलं यमिनं मिनं दमिनं भवदार्वनिलम् ।
तममा रहितं विशरीररिपु मुनिराजमनन्तगुणामृतधिम् ॥१८॥ भुजङ्गप्रयातं- चिदेकं त्वनेक महायोग्यसेव्यं वदन्ति प्रभो योगिराजा इति त्वाम।
त्वमेवेन भूयाज्जगन्मुक्तिदाताऽपि मे जन्म-जन्मन्यनेकं शरण्यम् ॥१६॥ अनुष्टुप्- विडोजसा कृता यस्येति स्तुति त्रिजगत्प्रिया।
स ईशोऽवतु मां शश्वल्लोकालोकविलोकनः ॥२०॥ रथोद्धता- ताडनादासुखराशिनर्कतो (१) यो वपुर्भूत उद्धृत्य चामृते ।
स्थापयत्यगणशर्मवारिधी यवृपः स हृदि तं दधेऽनिशम ॥२१॥ वंशस्थं- चमूमवस्कन्द विभिन्द तगिरि लुनीहि शस्त्राणि गृहाण सद्धनम् ।
विगृह्य चक्र भटमोहभूभृता य इत्थमस्वास्थ्यमिनः स पातु माम ॥२२॥ मन्दाक्रान्ता- बध्नोस्रय यदमलगिरां तुल्यतां यद्वदन्ति, लोकव्यापि प्रकटसुतमो नाशने तन्न युक्तम् ।
राहुप्रस्तास्त अहनि परं द्योतकाश्चाब्दरुद्धा, मिथ्याद्यन्ततमस इति नो नाशने तत्प्रभावः ॥२३ शालिनी- क्लप्ता यस्येति स्तुतियों मया हि भक्त्या तन्नामाक्षरेण प्रपथ्या।
भव्यानां चाहं तया याव्चयामि, भावे भावे तां तदीयोसेवाम ॥२४॥
एतदनूनं जैन स्तोत्रं प्राज्ञाः पठेयुरमलं ये।। तेषां कुमुदनिभानां स जिनो भूयान्महाचन्द्रः ॥२४॥