Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० १-२ गा. २-८ त्ति ख्यापितं भवति । 'जगगुरु' ति जगं ति-सबसण्णिलोगो, तस्स भगवानेव गुरुः । कथम् ? उच्यते[जे० १८६ प्र०] गृणाति शास्त्रार्थमिति गुरुः, ब्रवीतीत्यर्थः, तिरिय-मणुये-देवा-ऽसुराए परिसाए धम्ममक्खाति । जो वा जं पुच्छति तं सव्वं कहयति त्ति तेण गुरू, अनेन वचनेन परोपकारित्वं प्रदर्शितं भवति । जगा-सत्ता ताण
आणंदकारी जगाणंदो। कहं ? उच्यते-सव्वेसिं सत्ताणं अव्वावादणोवदेसकरणत्तातो। जतो भणितं-"सव्वे सत्ताण 5 इंतव्या ण परियावेतन्या ण परिघेत्तव्या ण अजावेतव" [आचा० श्रु.१ अ.४ उ.२ सू. ३] त्ति । विसेसतो सण्णीणं
धम्मकहणत्तातो आणंदकारी, ततो वि विसेसतो भन्यसत्ताणं ति । अनेन वचनेन हितोपदेशकर्तृत्वं दर्शितं भवति । जगा-सत्ता ते अण्णेहिं परिभविज्जमाणे रक्वइ त्ति जगणाहो। कह? उच्यते-मणो-वयण-काएहिं कत-कारिता-ऽणुमतेहिं रक्वंतो जगणाहो भवति । अनेन वचनेन सन्चपाणीणं सणाहता दंसिता भवति । 'जगबंधु' त्ति जगा-सत्ता तेसिं
बंधू जगबंधू । कहं ? उच्यते-जो अप्पणो परम्स वा आवतीए वि ण परिचयति सो वंधू, भगवं च मुट्ठ वि 10 परीसहोवसग्गादिसु वाहिज्जमाणो वि सत्तेसु बंधुत्तं अपरिच्चयंतो ण विराहेति ति अतो जगवंध, अनेन वचनेन
सव्वसत्तेमु सबंधुता दंसिता भवति । पितामहो त्ति जो पितुपिता स पितामहो, सो य भगवं चेव । सव्वसत्ताणं पितामहो कहं ? उच्यते-सर पत्ताण अहिंसादिलक्खणो धम्मो पिता रक्खणत्तातो, सो य धम्मो भगवता पणीतो अतो भगवं धम्मपिता, एवं सव्वसत्ताणं भगवं पितामहो त्ति । अनेन वचनेन धम्मं पडुच्च आदिपुरिसत्तं ख्यापित
भवति। एतीए गाहाए, पच्छद्धस्स पाढंतरं इमं-"जिणवसभो सललियवसभविक्कम [जे० १८६ द्वि०] गती महावीरो।" जिण 15 एव वसभी जिणवसभो । वसभो त्ति संजमभारुव्वहणे । चंकमतो सुभा गायसंचालणक्रिया सललितं भण्णति । वाम-दाहिणाणं वा पुरिम-पच्छिमचलणाणं जं कमुक्खेवकरणं स विक्कमो भण्णति, दुपदस्स पुण एगचलणुक्खेवो चेव विक्कमो । सेसं कंठं ॥१॥ किंच
जयइ सुयाणं पमवो तिथंयराणं अपच्छिमो जयइ ।
. जयइ गुरू लोगाणं जयइ महप्पा महावीरो ॥२॥ 20 जयति सुताणं० गाहा। राग-दोसादिअरी जिणंतो जितेंसु वा जयति त्ति। [ सुताणं '] सव्वमुताणं ति,
मुतांणत्यो भगवंतातो पभवो । 'पभवो' त्ति पस्ती। अणिढुवयणपरिहारातो पच्छिमो वि अपच्छिमो भण्णति, अहवा पच्छाणुपुवीए अपच्छिमो, रिसभो पच्छिमो। अविसिहजीवलोगस्स विसिसण्णिजीवलोगस्स वा, अहवा सम्मदिट्ठिमादिसंजता-ऽसंजतलोगस्स गुरू। महं आता जस्म सो य अकम्मवीरियसामत्थतो महात्मा, केवलादिविसिट्ठलद्धिसामत्थतो वा महात्मा ॥२॥ किंच25
भदं सव्वजगुज्जोयगस्स भदं जिणस्स वीरस्स ।
भई सुरा-ऽसुरणमंसियस्स भई धुयरयस्स ॥३॥ __ भई सन्व० गाहा । भायते भाति वा भद्रम् , तं भगवतो भवतु त्ति । सव्वजगं ति-लोगो । अट्ठविहो वि लोगनिक्खेवो भाणितव्यो [आव०नि० गा० १०५७] । सेसं कंठं ।।३।। इमं संघस्स रहरूवर्ग
१ य-सदेवा जे. दा० ॥ २५ एवमक्खा जे० ॥ ३ "सव्वे पाणा सव्वे भूया सव्ये जीवा सव्वे सत्ता ण हतब्वा ण अजावेयव्वा ण परियावेयवा ण परिघेत्तव्वा ण उद्दवेयव्वा'" इतिरूपं सूत्रमाचाराने ॥ ४ विसंघेह आ० ॥ ५ 'महो भवति । अनेन आ• ॥ ६ स्थगरा सं० ॥७ णाणत्थाणं भग आ० ॥ ८ 'च्छिमो बीरो, रिसभो आ• ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142