SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० १-२ गा. २-८ त्ति ख्यापितं भवति । 'जगगुरु' ति जगं ति-सबसण्णिलोगो, तस्स भगवानेव गुरुः । कथम् ? उच्यते[जे० १८६ प्र०] गृणाति शास्त्रार्थमिति गुरुः, ब्रवीतीत्यर्थः, तिरिय-मणुये-देवा-ऽसुराए परिसाए धम्ममक्खाति । जो वा जं पुच्छति तं सव्वं कहयति त्ति तेण गुरू, अनेन वचनेन परोपकारित्वं प्रदर्शितं भवति । जगा-सत्ता ताण आणंदकारी जगाणंदो। कहं ? उच्यते-सव्वेसिं सत्ताणं अव्वावादणोवदेसकरणत्तातो। जतो भणितं-"सव्वे सत्ताण 5 इंतव्या ण परियावेतन्या ण परिघेत्तव्या ण अजावेतव" [आचा० श्रु.१ अ.४ उ.२ सू. ३] त्ति । विसेसतो सण्णीणं धम्मकहणत्तातो आणंदकारी, ततो वि विसेसतो भन्यसत्ताणं ति । अनेन वचनेन हितोपदेशकर्तृत्वं दर्शितं भवति । जगा-सत्ता ते अण्णेहिं परिभविज्जमाणे रक्वइ त्ति जगणाहो। कह? उच्यते-मणो-वयण-काएहिं कत-कारिता-ऽणुमतेहिं रक्वंतो जगणाहो भवति । अनेन वचनेन सन्चपाणीणं सणाहता दंसिता भवति । 'जगबंधु' त्ति जगा-सत्ता तेसिं बंधू जगबंधू । कहं ? उच्यते-जो अप्पणो परम्स वा आवतीए वि ण परिचयति सो वंधू, भगवं च मुट्ठ वि 10 परीसहोवसग्गादिसु वाहिज्जमाणो वि सत्तेसु बंधुत्तं अपरिच्चयंतो ण विराहेति ति अतो जगवंध, अनेन वचनेन सव्वसत्तेमु सबंधुता दंसिता भवति । पितामहो त्ति जो पितुपिता स पितामहो, सो य भगवं चेव । सव्वसत्ताणं पितामहो कहं ? उच्यते-सर पत्ताण अहिंसादिलक्खणो धम्मो पिता रक्खणत्तातो, सो य धम्मो भगवता पणीतो अतो भगवं धम्मपिता, एवं सव्वसत्ताणं भगवं पितामहो त्ति । अनेन वचनेन धम्मं पडुच्च आदिपुरिसत्तं ख्यापित भवति। एतीए गाहाए, पच्छद्धस्स पाढंतरं इमं-"जिणवसभो सललियवसभविक्कम [जे० १८६ द्वि०] गती महावीरो।" जिण 15 एव वसभी जिणवसभो । वसभो त्ति संजमभारुव्वहणे । चंकमतो सुभा गायसंचालणक्रिया सललितं भण्णति । वाम-दाहिणाणं वा पुरिम-पच्छिमचलणाणं जं कमुक्खेवकरणं स विक्कमो भण्णति, दुपदस्स पुण एगचलणुक्खेवो चेव विक्कमो । सेसं कंठं ॥१॥ किंच जयइ सुयाणं पमवो तिथंयराणं अपच्छिमो जयइ । . जयइ गुरू लोगाणं जयइ महप्पा महावीरो ॥२॥ 20 जयति सुताणं० गाहा। राग-दोसादिअरी जिणंतो जितेंसु वा जयति त्ति। [ सुताणं '] सव्वमुताणं ति, मुतांणत्यो भगवंतातो पभवो । 'पभवो' त्ति पस्ती। अणिढुवयणपरिहारातो पच्छिमो वि अपच्छिमो भण्णति, अहवा पच्छाणुपुवीए अपच्छिमो, रिसभो पच्छिमो। अविसिहजीवलोगस्स विसिसण्णिजीवलोगस्स वा, अहवा सम्मदिट्ठिमादिसंजता-ऽसंजतलोगस्स गुरू। महं आता जस्म सो य अकम्मवीरियसामत्थतो महात्मा, केवलादिविसिट्ठलद्धिसामत्थतो वा महात्मा ॥२॥ किंच25 भदं सव्वजगुज्जोयगस्स भदं जिणस्स वीरस्स । भई सुरा-ऽसुरणमंसियस्स भई धुयरयस्स ॥३॥ __ भई सन्व० गाहा । भायते भाति वा भद्रम् , तं भगवतो भवतु त्ति । सव्वजगं ति-लोगो । अट्ठविहो वि लोगनिक्खेवो भाणितव्यो [आव०नि० गा० १०५७] । सेसं कंठं ।।३।। इमं संघस्स रहरूवर्ग १ य-सदेवा जे. दा० ॥ २५ एवमक्खा जे० ॥ ३ "सव्वे पाणा सव्वे भूया सव्ये जीवा सव्वे सत्ता ण हतब्वा ण अजावेयव्वा ण परियावेयवा ण परिघेत्तव्वा ण उद्दवेयव्वा'" इतिरूपं सूत्रमाचाराने ॥ ४ विसंघेह आ० ॥ ५ 'महो भवति । अनेन आ• ॥ ६ स्थगरा सं० ॥७ णाणत्थाणं भग आ० ॥ ८ 'च्छिमो बीरो, रिसभो आ• ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy