SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मंगलं संघाथुई य] सिरिदेववायगविरइयं गंदीमुत्तं । [सुत्तं २] भई सीलपडासियस्स तव-णियमतुरगजुत्तस्स । संघरहस्स भगवओ सज्झायसुणंदिघोसस्स ॥ ४॥ भई सील० गाहा। रहो सामण्णतो पंचमहन्वतमइओ। उस्सितो नि तस्सऽटारससीलंगसहस्ससिता जतपंडागा । बारसविहो तबो: इंदिय-गोइंदियो य णियमो एते अस्सा। सज्झायसद्दो पंदियोसो। सेसं कंठं ॥४॥ 5 संघस्सेव इमं चक्करूवर्ग__संजम-तवतुंबा-यस्स णमो सम्मत्तपारियलस्स। अपडिचक्कस्स जओ होउ सया संघचकस्स ॥ ५ ॥ संजम० गाहा । विमुद्धभावचकस्स सत्तरसविधो संजमो तुवं । तस्स बारसविहतवोमता अरगा। पारियल्लं ति-जा बाहिरपुट्ठयस्स वाहिरब्भमी, सा से सम्मत्तं कतं, जम्हा अग्गेहिं चरगादिएहिं जेतुं [जे० १८७ प्र०] ण 10 सकति तम्हा एयं जयति, अप्पडिचकं च एतं । णमो एरिसस्स [ संघ]चक्कस्सेति ॥५॥ इमं संघस्सेव णगररूवगं गुणभवणगहण ! सुयरयणभरिय ! दंसणविसुद्धरच्छागा ! । संघणगर! भदं ते अक्खंडचरित्तपागारा ! ॥६॥ गुणभवणगहण० गाहा । तम्मि पुरिससंघणगरे इमे गुणा-पिंडविमुद्धि-समिति-गुत्ति-दव्यादिअभिग्गहमासादिपडिमा-गोयरे य चरगादिया, एमादिउत्तरगुणा तम्मि संघणगरे भवणा कता, भवण त्ति घरा, तेहिं 15 गहणं ति-निरंतरं संठिता घणा । तं च संघपुरिसणगरं अंगा-ऽगंगादिविचित्तसुतरयणभरितं । खयोवसमितादिसम्मत्तमइयरच्छायो य, मिच्छत्तादिकयारवज्जितत्तणतो विसुद्धाओ । मूलगुणचरित्तं च से पागारो, सो य अखंडो त्ति-अविराधितो निरंतिचार इत्यर्थः । सेसं कंठं ॥ ६॥ इमं पि संघम्सेव पर्दुमरूवर्ग कम्मरयजलोहविणिग्गयस्स सुयरयणदीहणालस्स । पंचमहव्वयथिरकण्णियस्स गुणकेसरालस्स ॥७॥ सावगजणमहुयैरिपरिखुडस्स जिणसूरतेयबुद्धस्स । संघपउभस्स भदं समणगणसहस्सपत्तस्स ॥८॥ [ जुम्मं ] कम्मरय० गाहा । कम्म एव रयो कम्मरयो । अहवा जं पुन्यबद्धं तं कम्म, बज्झमाणं रयो, तं सव्वं पि १ भई सील० इति संजमतव० इति गुणभवण० इति च सूत्रगाथात्रिकं श्रीहरिभद्रसूरिवृत्तौ श्रीमलयगिरिपादवृत्तौ च पश्चानुपूर्ध्या व्याख्यातमस्ति ॥ २ हरि वृत्तौ मलयवृत्तौ च 'सुणेमिघोसस्स इति पाठभेदो निर्दिष्टोऽस्ति । अंगविजाशास्त्रेऽपि" तत्थ सरसंपने हिरन-मेघ-दुंदुभि-वसभ-गय-सीह-सद्ल-भमर-रधणेमिणिग्घोस-सारस-कोकिल-उक्कोस-कोंच-चकाक-हंस-कुरर-बरिहिणततीसर-गीत-याइत-तलतालघोस-उक्कुट्ट-छेलित-फोडित-किकिणिमहुरघोसपादुन्भावे सरसंपण्यं बूया। " इत्यत्र मिणिग्घोस इति पदं वत्तते ।। ३ पडाता आ० ॥ ४ खं० मो० आदर्शयोः केनापि विदुषा 'बारयस्स स्थाने 'बारस्स इति संशोधितं वर्तते। एतत्पाठानुसायेंव मलयगिरिपादव्याख्यानं वर्तते ॥ ५ तवो महाअरगा जे० दा० ॥ ६ अखंडचारित मु० ॥ ७'छाया य आ० दा० ॥ ८ कतवर आ. दा. ॥ ९ णिरचार आ० ॥ १० पउम आ• दो० ॥ ११ यरपरि हे. ल. ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy