Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 39
________________ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० २ गा. ९-१७ जलोहमिव कल्प्यते । अहवा पुन्नबद्धं कम्मं पंको, बज्झमाणं जलोहो, ततो विणिग्गतो संघपैदुमो । तस्स णालो, मुत एव रयणं सुतरतणं तं से णालो कतो। पंचमहब्बता य से थिर त्ति-दृढा ते कष्णिय त्ति-बाहिरपत्ता कता। गुणा-मूलुत्तरगुणा य से अणेगविहा [ केसरा] तेहिं गुंणेहिं आलस्स ति-अधिकयोगयुक्तस्य गुणकेसरालस्स मूलादिगुणकेसरयुक्तस्य इत्यर्थः ॥७॥ 5 बितियगाहाए-परिवुड ति-परिवारितं, जिणसरस्स धम्मकहणक्खाणतेयेण प्रबोधितं । अणेगसमणसहस्सा य से अभंतरपत्ता कता । एरिसस्स संघपदुमस्स भद्रं भवतु ।। ८ ।। इमं चंद्रसंघरूवर्ग तव-संजममयलंछण ! अकिरियराहुमुहदुद्धरिस ! णिचं । जय संघचंद ! णिम्मलसम्मत्तविसुद्धर्जुण्डागा ! ॥९॥ तवसंजम० गाहा । संवचंदम्स मियो तव-संजमा, तेहिं लंछितो । अकिरिय त्ति-णत्थियवादी ते राहुमुई, 10 तेहिं दुआधरिसो ति-ण सकते जेतुं। 'णिचंति सच कालं। संकादिविसुद्धसम्मत्तं से जोण्डा । सेसं कंठं ॥९॥ सूरसंघरूवगं इमं परतित्थियगहपहणासगस्स तवतेयदित्तलेसस्स । ___णाणुज्जोयस्स जए भई दमसंघसूरस्स ॥१०॥ परतित्थिय० गाहा । हरि-हर-हिरण्ण-सकोलक-चरग-तावसादयो परतित्थिया गहा, तेसिं गाणतेयप्पभं 15 मुतादिणाणप्पभाते णासेति। [जे० १८७ द्वि०] तव-णियमकरणातो य अतीवदित्तिमंतलेस्सो। लेस्स त्ति-रस्सीयो। मुतादिणाणुज्जोतसंपण्णस्स य इमम्मि जए संघसूरस्स भदं भवतु । सेसं कंठं ॥१०॥ इमं संघसमुहरूवर्ग भदं घिईवेलापेखुिडस्स सज्झायजोगमगरस्स । अक्खोभस्स भगवओ संघसमुदस्स रुंदस्स ॥ ११ ॥ भदं घिति० गाहा । जैल-वेदियंतरे जं रमणं सा वेला, सा य मेरा वि भण्णति, एवं संघसमुदस्स धिती 20 वेला, ताए परिवुडो त्ति-वेढितो । वायणादिसज्झायजोगकरणं मगरो । परमवादोपसर्गादिभिर्न क्षुभ्यते । रुंदो महंतो। सेसं कंठं ॥११॥ इमं संघस्स मेरुरूवगं-तस्स य पन्चतस्स इमे स्वगा, तस्स य पन्चतस्स इमे अवयवा-पेढं मेहला उस्सयों सिला, मेहला, कूडा, मेहलाए वणं गुहा, गुहामु य मइंदा मुवण्णादिधातवो, नौगाविधवीरियोसहिपज्जलितो, णिज्यरा य सलिलजत्ता. कहरा य से मयरादिपक्विउपसोभिता. अणुवग्यातिविज्जुलतोसोभितो यसो. कप्पा25 दिरुक्खुबसोभितो य, अंतरंतरेमु य वेरुलितादिरतणसोभितो । एतेसिं पदाणं पडिरूवेण इमाहिं छहिं गाहादि उपसंहारो-- १ 'पयुमो आ० । पउमो दा० ॥ २ गुणेहि अभहितस्स त्ति अधिक आ० ॥ ३ परिकरियस्स जिण आ० ॥ ४ इमं संघस्स चंदरूवगं आ• ॥ ५ 'जोण्डागा शु० । जुन्हागा डे० ॥ ६ मियो णाम तव आ० ॥ ७ संघस्स सूररूवर्ग तिमं आ० ॥ ८धीवेला सं० डे. ल. ॥ ९ परिगयस्स सर्वासु सूत्रप्रतिषु । हरिभद्रयरि-मलयगिरिसूरिभ्यामेतत्पाठानुसारेणव व्याख्यातमस्ति । चूर्णिकृत्सम्मतस्तु पाठः कुत्राप्यादर्श नोपलभ्यते ॥ १० जलवढि (? ढियं) आ०॥ ११ सुक्खडा जे० दा० ॥ १२ मिगिंदा आ० ।। १३ जाणादिविविधदित्तोसहि आ० ॥ १४ संथा(घा)रो आ.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142