Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 52
________________ १७ अगाणुगामियं वड्दमागय च ओहिणाणं ] सिरिदेववायगविरइयं णंदीमुत्तं । "णुद प्रेरणे" इत्थगहितस्स दंडग्गहितस्स वा परंपरेण नयनमित्यर्थः । 'मग्गतो' ति पिद्वतो 'अणुकड्ढणं' ति इत्थग्गहितस्स दंडग्गडितस्स वा अणु-पच्छयो कड्ढणं ति । 'पासतो' त्ति दाहिणे वामे वा पासे सा(दो)पासय[जे० १९३ द्वि० जमलहितं । परिकड्वियं ति-हत्थ-डंडगट्टितं वा परि-पासतो द्वितस्स कड्ढणं परिकड्दणं ॥ सीसो पुच्छति २१. अंतगयस्स मज्झगयस्स य को पइविसेसो ? पुरओ अंतगएणं ओहिनाणेणं 5 पुरओ चेव संखेज्जाणि वा असखेज्जाणि वा जोयणाणि जाणइ पासइ, मैग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाणि जाणइ पासइ, पासओ अंतगएणं ओहिणाणेणं पासओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ, मज्झगएणं ओहिणाणेणं सव्वओ समंता संखेज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ । से तं आणुगामियं ओहिणाणं । 10 २१. अंतगतस्म मादि। आयरियाऽऽह-पुरंतो० इच्चादि। 'सव्वतो ति सव्वासु वि दिसि-विदिसामु 'समंता' इति सव्वातप्पदसम सम्वेसु वा विसुद्धफड्डगे। अहवा 'सव्वतो' तिसव्वासु दिसि-विदिसासु सव्वातप्पदेसफड्डगेमु य । 'से' इति निद्देसे अवधिपुरिसस्स, 'मंता' इति णाता। अहवा “समत्ता" इति समं-दव्वादयो तुल्ला अत्ता इति-प्राप्ता इत्यर्थः ॥ ___२२. से किं तं अणाणुगामियं ओहिणाणं ? अणाणुगामियं ओहिणाणं से जहा- 15 णामए केइ पुरिसे एग महंतं जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेहिं परिपेरंतेहि परिघोलेमाणे परिघोलेमाणे तमेव जोईट्टाणं पासइ, अण्णत्थ गए ण पासइ, एंवमेव अणाणुगामियं ओहिणाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि वा असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोयणाइं जाणइ पासइ, अण्णय गए ण पासइ । से वं अणाणुगामियं ओहिणाणं ।। 20 २२. णो गच्छंतमणुगच्छति ति अणाणुगामिकं, संकलापडिबद्धद्वितप्पदीवो व्च, तस्स य खेत्तावेक्खखयोवसमलाभत्तणतो अणाणुगामित्तं । परंतं ति-समंततो अगणिमासण्णं, तस्स य जोइस्स सव्वतो दिसि-विदिसासु समंता परिघोलणं ति-पुणो पुणो इतो इतो परिसक्कणं ॥ २३. से किं तं वड्डमाणयं ओहिणाणं ? वड्डमाणयं ओहिणाणं पैसत्थेसु अन्झ१ पासे दोसु वा सयं जम आ० दा० ।। २ मग्गमो अंतगएणं० इत्यादिसूत्रांशः पासओ अंतगपणं० इत्यादिगूत्रांशश्च खं० सं० प्रत्योः पूर्वापरक्रमव्यत्यासेन वर्तते ॥ ३ समत्ता इति पाठभेदचूर्णी निर्दिष्टोऽस्ति ॥ ४ “सव्वायप्पएसेसु इत्यादौ तृतीया सप्तमी " इति नन्दिवृत्तौ श्रीमलयगिरिपादरेतत्पाठोद्धरणे व्याख्यातमस्ति पत्र ८५-२ ।। ५-६-११ ओहिन्नाणं हे. ल. ॥ ७-८ अगणिट्ठा खं० सं० ल• शु० ॥ ९ सर्वासु सूत्रप्रतिषु अत्र जोइट्ठाणं इत्येव पाठो वर्तते ॥ १० पवामेव मु० ॥ १२ अगणिपासेणं, तस्स आ• । अगणिपासणं, तस्स दा• ॥ १३ पसस्थेहिं अज्झवसाणहाणेहिं खं० मो० ॥ चु०३ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142