Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
अगुत्तरोववाइयदसाओ पण्हावागरणाइंच ] सिरिदेववायगविरइयं गंदीसुत्तं । आघविज्जति पण्णविज्जंति परूविज्जंति देसिज्जंति णिदंसिज्जति उवदंसिज्जंति । से एवंआया, एवं णाया, एवं विण्णाया, एवं चरण-करणपरूवेणा आघविज्जइ । से तं अणुत्तरोववाइयदमाओ९।
२३. से किं तं अणुत्तरोववातियदसा इत्यादि मुत्तं । णत्थि जम्मुत्तरं सो अणुत्तरो, उबवजणमुत्रवातो उप्पत्तीत्यर्थः, अणुत्तरो उववाता जस्स सो अणुत्तरांववाइओ, तेसिं बहुवयणातो [जे० २१८ द्वि०] अणुत्तरोव- 5 वाइय त्ति, वग्गे वग्गे य दसऽज्झयण त्ति अतो अणुत्तरांस्वातियदसा भणिता। संसारे मुभभावं पड़च्च अणुत्तरः, अहवा गतिचतुकं पइच अणुत्तरः, अहवा देवगतीए चेत्र अणुत्तरः । अणुत्तरदेवेमु जेसिं उबवातो तेसि णगरादिया कहि जंति । इह वग्गो ति-समूहो, सो य अज्झयणाणं, बग्गे वग्गे दस अध्ययना इत्यर्थः । तेसिं पदग्गं छातालीसं लक्खा अट्ठ य सहस्सा, संखेजाणि वा पदसहरसाणि । सेसं कंठं । से तं अणुत्तरोववाइयदसा ९॥
__९४. से किं तं पण्हावागरणाई ? पण्हावागरणेसु णं अठुत्तरं पसिणसयं, अछुत्तरं 10 अपसिणसयं, अछुत्तरं पसिणा-पसिणसंयं, अण्णे वि विविधा दिव्वा विज्जातिसया नाग-सुवण्णेहि य माद्धं दिव्या संवाया आघविज्जति । पण्हावागरणाणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुतीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ । से णं अंगठ्ठयाए दसमे अंगे, एगे सुयक्खंधे, पणयालीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसण- 15 काला, संखेज्जाइं पदसहस्साई पदग्गेणं, संखेज्जा अक्खरा, अगंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जंति णिदंसिज्जति उवदंसिज्जति । से एवंआया, एवं णाया, एवं विण्णाया, एवं चरण-करणपरूवणा आघविज्जइ । से तं पण्हावागरणाई १०।
१४. से किं तं पाहावागरणाइं इत्यादि मुत्तं । पम्हो त्ति-पुच्छा, पडिययणं वागरणं, प्रत्युत्तर- 20 मित्यर्थः । तम्हि पाहावागरणे अंगे पंचासवदाराइदा व्याख्येयाः परप्पयादिणो य । शुष्ट-वाहुपसिणादियाणं च पसिणाणं अलुत्तरं सतं । किंच-जे विज्ज-मंता विधीए जविजमाणा अच्छिता चेव मुभाउभं कहयंति तारिसाणं अपसिणाणं अटुत्तरं सतं । अंगुट्ठादिपसिणभावं अपलिणभावं च वाकरति तारिसागं पसिणा-ऽपसिगविजाणं अठ्ठत्तरं सतं । अहवा अणंतरा जे कहेंति ते पसिणा, परंपरे पसिणापसिणा, तं पुण विज्जाकहितं कहेंतस्स परंपरं
१'वणया ल. ॥ २ 'विज्जति ख० सं० डे. ल. शु० ॥ ३ सयं, तं जहा-अंगुहपसिणाई बाहुपसिणाई अदागपसिणाई, अण्णे वि जे. हे. ल. मो. मु. । नाय पाठश्चर्णि-वृत्तिकृद्भिगृहीतो व्याख्यातो वा विद्यते ॥ ४ वि विचित्ता दिव्वा सर्वामु सूत्रप्रतिषु । हारि० वृत्ती एप एव पाठो व्याख्यातोऽस्ति । मलयगिरिपादाः पुनः चूर्णिकारमनुसृताः सन्ति ॥ ५ दिव्या शु० सं० एव वर्तते ॥ ६ दिव्या संधाणा संघणंति इति चूर्णिकृनिर्दिष्टः पाठभेदः, दिव्याः सन्धानाः सन्धनन्ति इत्यर्थः ॥ ७ संखेज्जाओ संगहणोओ इति जे० मो० नास्ति ॥ ८ संखेज्जाओ पडिवत्तीओ खं० सं० ल• शु० समवायाङ्ग च नास्ति ॥ ९ 'विज्जति खं० सं० डे० ल• शु० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142