Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 106
________________ विवागसुयं दिट्ठिवाओ य परिकम्मे सुत्ताई च ] सिरिदेववायगविरइयं गंदीसुत्तं । जम्मि सुत्ते विपाको कहिज्जति तं विपाकसुतं । विपाकसुतस्स मुत्तपदग्गं एगा पदकोडी चुलसीतिं च लक्खा बत्तीसं च सहस्सा पदग्गेणं, संखेज्जाणि वा पदसहस्साइं पदग्गेणं [जे० २१९ प्र०] । सेसं कंठं । से तं विवागसुतं ११॥ ९६. से किं तं दिट्ठिवाए ? दिट्ठिवाए णं सब्वभावपरूवणा आघविज्जति । से समा. सओ पंचविहे पण्णत्ते, तं जहा-परिकम्मे १ मुत्ताइं २ पुवगए ३ अणुओगे ४ चूलिया ५। 5 १६. से किं तं दिट्टिवाते त्ति । दृष्टिदर्शनम् , वदनं वादः, दृष्टीनां वादो दृष्टिवादः, तत्र वा दृष्टीनां पातः दृष्टिपातः, सभेदभिण्णाओ सव्वणतदिट्ठीओ तत्थ वदंति पतंति व त्ति अतो दिडिवातो । सो य पंचभेदोपरिकम्मादि ॥ _९७. से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते, तं जहा-सिद्धसेणियापरिकम्मे १ मणुस्ससेणियापरिकम्मे २ पुट्ठसेणियापरिकम्मे ३ ओगाढसेणियापरिकम्मे ४ उपसंपज्जण- 10 सेणियापरिकम्मे ५ विप्पंजहणसेणियापरिकम्मे ६ चुतअचुतसेणियापरिकम्मे ७। ___ ९८. से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चोदसविहे पण्णत्ते, तं जहा-माउगापयाइं १ एगट्ठियपयाइं २ अट्ठापयाई ३ पाढो ४ आमासपयाइं ५ केउभूयं ६ रासिबद्धं ७ एगगुणं ८ दुगुणं ९ तिगुणं १० केउभूयपडिग्गहो ११ संसारपंडिग्गहो १२ नंदावत्तं १३ सिद्धावत्तं १४ । से तं सिद्धसेणियापरिकम्मे १ । ___ ९९. से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चोदसविहे पण्णत्ते, तं जहा-माउगापयाइं १ एगट्ठियपयाई २ अट्ठापयाइं ३ पाढो ४ आमासपयाइं ५ केउभूयं ६ रासिबद्धं ७ एगगुणं ८ दुगुणं ९ तिगुणं १० केउभूयपडिग्गहो ११ संसारपेंडिग्गहो १२ गंदावत्तं १३ मणुस्सावत्तं १४ । से तं मणुस्ससेणियापरिकम्मे २। ____ १००. से किं तं पुट्ठसेणियापरिकम्मे ? पुट्ठसेणियापरिकम्मे एकारसविहे पण्णत्ते, तं 20 जहा-पाढो १ आमासपैयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपंडिग्गहो ९ णंदावत्तं १० पुट्ठावत्तं ११ । से तं पुट्ठसेणियापरिकम्मे ३। १०१. से किं तं ओगाढसेणियापरिकम्मे ? ओगाढसेणियापरिकम्मे एक्कारसविहे १ विज्जति ख० सं० डे. ल. ॥ २ परिकम्म जे० मो० मु. विना ॥ ३ सुयाई ख० ॥ ४ ओगाहणसे समवाया ॥ ५ विजहणसे खं० सं० ल• शु० । विप्पजहसे समवायाङ्ग ॥ ६ चुयअचुयल• शु० । चुयाचुर्य डे० ॥ ७ अट्ठप सं० ॥ ८-९ परिग्गहो ल• ॥ १० सिद्धादढ सं० । सिद्धबद्धं समवाया ॥ ११ परिग्गहो जे० ॥ १२ स्सादी सं• । मणुस्सबद्धं समवाया ॥ १३ पयाई एवमादि। से तं पुट्ठ सं० सं० । पयाई २ इचाइ । से तं पुढे ल• ॥ १४ परिग्गहो जे.॥ 15 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142