Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 109
________________ ७४ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० १०७ गा० ७७-७९ इंचेयाइं बावीसं सुत्ताई छिण्णच्छेयणइयाइं ससमयसुत्तपरिखाडीए सुत्ताइं १, इँच्चेयाई बावीसं सुत्ताई अच्छिण्णच्छेयणइयाई आजीवियसुत्तपरिवाडीए सुंताई २, इच्चेयाइं बावीसं सुत्ताइं तिगणइयाइं तेरासियसुत्तपरिवाडीए सुताइं ३, इच्चेयाइं बावीसं सुत्ताइं चउक्कणइयाई ससमयसुत्तपरिवाडीए सुताई ४, एवामेव सपुवावरेणं अट्ठासीति सुत्ताइं भवंतीति मक्खायं । 5 से तं सुत्ताई । १०६. 'मुत्ताई' ति उज्जुमुताइयाइं वावीस मुत्ताई । ताणि य मुत्ताइं सन्नदव्याण सन्नपज्जवाण सव्वणताण . सबभंगविकप्पाण य दंसगाणि, सव्वस्स य पुरगतमुतस्स अत्थस्स य सूयग त्ति, अतो ते सूयणत्तातो मुत्ता भणिता जहाभिधाणत्थाते। ते य इदाणिं सुत्त-ऽस्थतो वोच्छिण्णा, जहागतसंप्रदायतो वा बच्चा। ते चेव बावीसं मुत्ता विभागतो अट्ठासीति सुत्ता भवंति इमेण विधिणा-बावीस मुत्ता छिण्णच्छेदणताभिप्पायतो। कहं छिण्णच्छेदणतो त्ति भण्णति ? 10 उच्यते-जो णयो मुत्तं छिण्णं छेदेण इच्छति, जहा-"धम्मो मंगलमुक्कट" ति सिलोगो [दशवै. अ. १ गा. १] । एस सिलोगो मुत्त-ऽत्थतो पत्तेयं छेदेण ठितो, णो वितियादिसिलोगे अवेक्वइत्ति वुत्तं भवति । छिप्यो छेदो जस्स स भवति छिण्णच्छेदः, प्रत्येकं कल्पितपर्यतेत्यर्थः । एते एवं दावीसं ससमतमुत्तपरिवाडीए सुत्ता ठिता । एते चेत्र बावीस अच्छिण्णच्छेदणताभिप्पायतोआजीवियसुत्तपरिवाडीए ठिता।अच्छिण्णच्छेदणतो जहा-एसेव दुमपुफियपढमसिलोगो अस्थतो बितियाइसिलोगे अवेक्खमाणो, वितियादिया य पढमं अच्छिण्णच्छेदणताभिप्पाययो भवति । एवं पि वावीसं 15 सुत्ता अक्खररयणविभागट्ठिता वि अत्थयो अण्णोण्णमवेक्खमाणा अच्छिण्णच्छेदणयहित ति भण्णंति । णयचिंताए वि बादीसं चेव मुत्ता, 'तेरासियाणं तिकणइयाई' ति त्रिकनयाभिमायतो चिंत्यंतेत्यर्थः। तहा ससमये वि णयचिंताए बावीसं चेव मुत्ता चउक्कणइया । एवं चतुरो [ जे० २२० प्र० ] वावीसातो अट्ठासीति मुत्ता भवंति । से तं मुत्ताई २ ॥ १०७. से किं तं पुबगते ? पुव्वगते चोदसविहे पण्णत्ने, तं जहा-उप्पादपुब्बं १ 20 अग्गेणीयं २ वीरियं ३ अस्थिणत्थिप्पवातं ४ नाणप्पवातं ५ सञ्चप्पवादं ६ आयप्पवादं ७ कम्मप्पवादं ८ पञ्चक्खाणं ९ विजणुप्पवादं १० अझं ११ पाणायु १२ किरियाविसालं १३ लोगबिंदुसारं १४ । उप्पायस्स णं पुवस्स दस वत्थू चत्तारि चुल्लयवत्थू पण्णत्ता १। अंग्गेणीयस्स णं पुवस्स चोद्दस वत्थू दुवालस चेल्लबत्थू पण्णत्ता २ । वीरियस्स णं पुवस्स अट्ठ वत्थू अट्ठ चुल्लवत्थू पण्णता ३ । अत्थिणत्थिप्पवायस्स णं पुवस्स अट्ठारस १-३-५-७ इवेश्याई मो. मु. ॥२-४-६-८ सुत्ताई इति पदं खं० सं०. एव वर्तते. नान्यत्र, समपायाङ्गेऽपि नास्ति । ९ भवंति इञ्चमक्खायं ल. ॥ १० अग्गेणियं खं० ।। ११ खाणपवाद सं० सं० विना ।। १२ विजाणु जे० त० मो० मु०॥ १३ पाणाउं जे० । पाणाउ डे० ल. मो. शु० ॥ १४ अस्मिन् सूत्रे उप्पायस्स णं पुवस्स, अग्गेणीयस्स णं पुव्वस्स, पीरियस्स णं पुवस्स इत्यादिकेषु चतुर्दशस्वपि पूर्वनामस्थानेषु उप्पायपुवस्स णं, अग्गेणीयपुम्वस्त णं, वीरियपुव्वस्त णं इत्यादिः पाठभेदो मो• मु. दृश्यते ॥ १५ चूलवत्थू शु० । चूलियावत्थू जे० डे० मो. मु० ॥ १६ अग्गेणइयस्स डे० ल० ॥ १७ चूलवत्थू ल० शु० । चूलिभावत्थ् जे० डे० मो० मु० ॥ १८ चूलव शु० । चूलिभाव जे० डे. मो. मु० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142