Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
७६
जिणदासगगिमहत्तरविरइयाए चुण्णीए संजुयं
[सु० ०० - १० वयणं वा, तं सच्चं जत्थ सभेदं सपडिवक्खं च वणिजति तं सच्चप्पवादं, तस्स पदपरिमाणं एगा पदकोडी छप्पदाधिया ६ । सत्तमं आयप्पवातं, आय त्ति-आत्मा, [जे० २२० द्वि० ] सो णेगहा जत्थ णयदरिसणेहिं वण्णिज्जति तं आयप्पवादं, तस्स वि पदपरिमाणं छब्बीसं पदकोडीओ ७ । अट्ठमं कम्मप्पवादं, णाणावरणाइयं अट्ठविधं कम्मं पगति-हिति-अणुभाग-प्पदेसादिएहिं भेदेहिं अग्णेहि य उत्तरुत्तरभेदेहि जत्थ वणिज्जति तं कम्मप्प5 वादं, तस्स वि पदपरिमाणं एगा पदकोडी असीति च पदसहस्साणि भवंति ८। णवमं पञ्चक्खाणं, तम्मि सबपञ्चक्खाणसरुवं वणिजति ति अतो पच्चक्खाणप्पवादं, "तस्स य पदपरिमाणं चतुरासीति पदसतसहस्साणि भवंति ९ । दसमं विजणुप्पवातं, तत्थ य अणेगे विजातिसया वण्णिता, तस्स पदपरिमाणं एगा पदकोडी दस य पदसतसहस्त्राणि १० । एगादसमं अवंझं ति, वंझं णाम-णिप्फलं, ण वंझमवंझं, सफलेत्यर्थः, सव्वे
णाण-तव-संजमजोगा सफला वणिजंति, अप्पसत्था य पमाहादिया सब्वे अमुभफला वण्णिता, अतो अवंझं, 10 तस्स वि पदपरिमाणंछ व्वीसं पदकोडीओ ११। वारसमं पाणायं, तत्थ आय-पाणविधाणं सव्वं सभेदं 3
पाणा वण्णिता, तस्स पदपरिमाणं एगा पदकोडी छप्पण्णं च पदसतसहस्सा १२। तेरसमं किरियाविसालं, तत्थ कायकिरियादियाओ विसाल त्ति-सभेदा, संजमकिरियाओ ये छंदकिरियविहाणा य, तस्स वि पदपरिमाणं णव कोडीयो १३ । चोदसमं लोगबिंदुसारं, तं च इमम्मि लोए सुतलोए वा बिंदुमिव अक्वरस्स [सारं-] सव्वुत्तमं
सन्चकवरसण्णिवातपढितत्तणतो लोगविंदुसारं, तस्स पदपरिमाणं अड्ढतेरस पदकोडीओ १४ । ३॥ 15 इदाणिं अणिओगो ति
१०८. से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तं जहा-मूलपढमाणुआगे य गंडियाणुओगे य।
१०८. अनुयोग इत्येतद् अनुरूपो योगः अनुयोग इति । एवं सर्व एव सूत्रार्थों वाच्यः । इह जन्म-भवपर्याय-शिष्यादियोगविवक्षातोऽनुयोगो वाच्यः । स च द्विविधः-मूलपढमाणुयोगो गंडिकाविशिष्टश्च ।। तत्थ20 १०९. से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे णं अरहंताणं भगवंताणं पुन्व
भवा देवलोगगमणाई आउंचवणाइं जम्मणाणि य अभिसेया रायवरसिरीओ पबज्जाओ, तवा य उग्गा, केवलनाणुप्पयाओ तित्थपवत्तणाणि य सीसा गणा गणधरा य अज्जा य पवत्तिणीओ य, संघस्स चउव्विहस्स जं च परिमाणं, जिण-मणपज्जव-ओहिणाणि-समत्तसुय
णाणिणो य वादी य अणुत्तरगती य उत्तरवेउब्विणो य मुणिणो जत्तिया, जत्तिया सिद्धा, 25 सिद्धिपहो जह य देसिओ, जच्चिरं च कालं पादोवगओ, जो जहिं जत्तियाई भत्ताइं छेयइत्ता
अंतगडो मुणिवरुत्तमो तमरओघविप्पमुक्को मुक्खसुहमणुत्तरं च पत्तो, एते अन्ने य एवमादी भावा मूलपढमाणुओगे कहिया । से तं मूलपढमाणुओगे।।
१ छत्तीसं जे० ॥ २ य बंधकिरिय जे० विना ॥ ३ देवगम डे० ल• शु० मो० मु० ॥ ४ आयं खं० ॥ ५ उत्तरवेउविणा य मुणिणो इति सं० सम० नास्ति ।। ६ छेइत्ता जे० डे. ल. मो० मु० ॥ ७ रयुध सं० ॥८'सुहंब अणुत्तरं पत्तो सं० ल० ॥ ९ पचमन्ने जे० मु० ॥
Jain Education Intemational
Jain Education Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142