SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७६ जिणदासगगिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ०० - १० वयणं वा, तं सच्चं जत्थ सभेदं सपडिवक्खं च वणिजति तं सच्चप्पवादं, तस्स पदपरिमाणं एगा पदकोडी छप्पदाधिया ६ । सत्तमं आयप्पवातं, आय त्ति-आत्मा, [जे० २२० द्वि० ] सो णेगहा जत्थ णयदरिसणेहिं वण्णिज्जति तं आयप्पवादं, तस्स वि पदपरिमाणं छब्बीसं पदकोडीओ ७ । अट्ठमं कम्मप्पवादं, णाणावरणाइयं अट्ठविधं कम्मं पगति-हिति-अणुभाग-प्पदेसादिएहिं भेदेहिं अग्णेहि य उत्तरुत्तरभेदेहि जत्थ वणिज्जति तं कम्मप्प5 वादं, तस्स वि पदपरिमाणं एगा पदकोडी असीति च पदसहस्साणि भवंति ८। णवमं पञ्चक्खाणं, तम्मि सबपञ्चक्खाणसरुवं वणिजति ति अतो पच्चक्खाणप्पवादं, "तस्स य पदपरिमाणं चतुरासीति पदसतसहस्साणि भवंति ९ । दसमं विजणुप्पवातं, तत्थ य अणेगे विजातिसया वण्णिता, तस्स पदपरिमाणं एगा पदकोडी दस य पदसतसहस्त्राणि १० । एगादसमं अवंझं ति, वंझं णाम-णिप्फलं, ण वंझमवंझं, सफलेत्यर्थः, सव्वे णाण-तव-संजमजोगा सफला वणिजंति, अप्पसत्था य पमाहादिया सब्वे अमुभफला वण्णिता, अतो अवंझं, 10 तस्स वि पदपरिमाणंछ व्वीसं पदकोडीओ ११। वारसमं पाणायं, तत्थ आय-पाणविधाणं सव्वं सभेदं 3 पाणा वण्णिता, तस्स पदपरिमाणं एगा पदकोडी छप्पण्णं च पदसतसहस्सा १२। तेरसमं किरियाविसालं, तत्थ कायकिरियादियाओ विसाल त्ति-सभेदा, संजमकिरियाओ ये छंदकिरियविहाणा य, तस्स वि पदपरिमाणं णव कोडीयो १३ । चोदसमं लोगबिंदुसारं, तं च इमम्मि लोए सुतलोए वा बिंदुमिव अक्वरस्स [सारं-] सव्वुत्तमं सन्चकवरसण्णिवातपढितत्तणतो लोगविंदुसारं, तस्स पदपरिमाणं अड्ढतेरस पदकोडीओ १४ । ३॥ 15 इदाणिं अणिओगो ति १०८. से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तं जहा-मूलपढमाणुआगे य गंडियाणुओगे य। १०८. अनुयोग इत्येतद् अनुरूपो योगः अनुयोग इति । एवं सर्व एव सूत्रार्थों वाच्यः । इह जन्म-भवपर्याय-शिष्यादियोगविवक्षातोऽनुयोगो वाच्यः । स च द्विविधः-मूलपढमाणुयोगो गंडिकाविशिष्टश्च ।। तत्थ20 १०९. से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे णं अरहंताणं भगवंताणं पुन्व भवा देवलोगगमणाई आउंचवणाइं जम्मणाणि य अभिसेया रायवरसिरीओ पबज्जाओ, तवा य उग्गा, केवलनाणुप्पयाओ तित्थपवत्तणाणि य सीसा गणा गणधरा य अज्जा य पवत्तिणीओ य, संघस्स चउव्विहस्स जं च परिमाणं, जिण-मणपज्जव-ओहिणाणि-समत्तसुय णाणिणो य वादी य अणुत्तरगती य उत्तरवेउब्विणो य मुणिणो जत्तिया, जत्तिया सिद्धा, 25 सिद्धिपहो जह य देसिओ, जच्चिरं च कालं पादोवगओ, जो जहिं जत्तियाई भत्ताइं छेयइत्ता अंतगडो मुणिवरुत्तमो तमरओघविप्पमुक्को मुक्खसुहमणुत्तरं च पत्तो, एते अन्ने य एवमादी भावा मूलपढमाणुओगे कहिया । से तं मूलपढमाणुओगे।। १ छत्तीसं जे० ॥ २ य बंधकिरिय जे० विना ॥ ३ देवगम डे० ल• शु० मो० मु० ॥ ४ आयं खं० ॥ ५ उत्तरवेउविणा य मुणिणो इति सं० सम० नास्ति ।। ६ छेइत्ता जे० डे. ल. मो० मु० ॥ ७ रयुध सं० ॥८'सुहंब अणुत्तरं पत्तो सं० ल० ॥ ९ पचमन्ने जे० मु० ॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy