Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 131
________________ पञ्चमं परिशिष्टम् नन्दीमत्र-तचूर्ण्यन्नर्गतानां विषय-व्युत्पत्त्यादिद्योतकानां शब्दानालकारादिवर्णक्रमेणानुक्रमणिका [अस्मिन् परिशिष्टे *एतादृक्पुष्पिकाचिह्नाङ्किताः शब्दाः नन्दीमलसूत्रान्तः मूत्रकृता स्वयं व्याख्याना ज्ञेयाः. +ताक्चतुष्किकाचिहाविनाः शब्दाः चणिकता ग्रन्थसन्दर्भ स्वयं प्रयोजिता ज्ञेयाः, दोश्च शब्दाः सूत्रान्तर्गत । व्याख्याता अवबोयाः ।। शब्द पत्र-पंक्ति - कारण ८०-१३ आकरिय [णस्थियवादी] ४-९ अक्व [* अशू व्याप्तौ" णाणप्पणताए अत्थे असइ त्ति इश्चवं जीवो अक्खो, णाणभावेण वावेति ति भणितं भवति । अहवा “अश भोजने" इच्चतस्स वा सव्यत्थे असइ ति अक्खो, पालयति भुक्त चेत्यर्थः ।] १४-१५,१६ अक्खर [णाणं] ५५-२३ अखंड [ अविराधित, निरतिचार ] ३-१७ अगमिय [अण्णोण्णक्खराभिधाणट्टितं जं पढिजति तं अगमिय] ५६-२४ ।। अग्ग [परिमाण] ५२-१९। ७५-२२ अग्गेणीत ७५-२२ अचरमसमयभवत्थकेवलणाण २५-२८ अचरिम २५-२७ अनोगिभवत्थकेवलणाण २५-१६ अजोगी [ सव्वजोगनिरुद्धो, सइलेसभावहितो ] : २५-१६ अज [ आय आद्यं वा] ८-९ पत्र-पंक्ति पत्र-पंक्ति +अणियोग ७६-१५ अभिलावत्रम्वर १४-१७ अणाणुगामिक १७-२१ अरहंत १८-२० अणुकढण १७-२ अन्लान जलने दाम्य १६-२२ अगुत्तर ६९-४ अवगाह अणुनरोववाइय अवग्रह अगसिद्ध अवधि . १३-२३,२४ अणंतर अवयण [कुन्छितवयणं] ४७-२७ अण्णलिंगसिद्ध अवलंबणता ३५-२६ अण्णाण अन्यहि अण्णाणित [अण्णाणं इन अवात ३६-२३.४१-१६ अण्णाणित] अवाय ३४-२० अतिन्थ २६-१३ *अवाय ४३-११ अनिन्थकरसिद्ध २६-१७ अवि ५५-२२ अतिथिसिद्ध २६-१५ अवो [परधम्मपरिचागे अत्थ सधम्माणुगतावधारणे य अन्थिगस्थिप्पवाद ७५-२५ 'अबोहो' ति अवातो] ४६-११,१६ अत्थोग्गह ३५-१३,१४,१५ ।। अवंझ ७६--८,९ अनुयोग [ अनुरूपो योगः असण्णिसुत ४५-२१ अनुयोगः] ७६-१८ असील [ कुच्छितसीलं] ४७-२७ अपजत्तय २२-१९ अमुतनिस्सित ३२-२६ अभाव ८०-७ अंगपविद्ध अभिनिबोध १३-१८ अंगवाहिर ५७--४,५ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142