Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 110
________________ दिविवाओ पुब्वगयमुयं च ] सिरिदेवयायगविरइयं गंदीमुत्तं । वत्थू दस चुल्लवत्थू पण्णत्ता ४ । णाणप्पवादस्स णं पुबस्स बारस वत्थू पण्णत्ता ५। सच्चप्पवायस्स णं पुवस्स दोण्णि वत्थू पण्णत्ता ६ । आयप्पवायस्स णं पुवस्स सोलस वत्थू पण्णत्ता ७ । कम्मप्पवायस्स णं पुवस्स तीसं वत्थू पण्णता ८। पच्चक्खाणस्स णं पुवस्स वीसं वत्थू पण्णत्ता ९ । विज्जणुप्पवादस्म णं पुरस्म पणरस वत्थू पण्णत्ता १० । अवंझस्स णं पुव्वस्स बारस वत्थू पण्णत्ता ११ । पाणायस्स णं पुवस्स तेरस वत्थू पण्णत्ता १२ । 5 किरियाविसालस्स णं पुवस्स तीसं वत्थू पण्णत्ता १३ । लोगबिंदुसारस्स णं पुवस्स पणुवीसं वत्थू पण्णत्ता १४ । दस १ चोदस २ अट्ठ ३ ऽट्ठारसेव ४ बारस ५ दुवे ६ य वत्धणि । सोलस ७ तीसा ८ वीसा ९, पण्णरस १० अणुप्पवायम्मि ॥ ७७॥ बारस एक्कारसमे ११, बारसमे तेरसेव वत्थूणि १२ । 10 तीसा पुण तेरसमे १३, चोदसमे पण्णवीसा उ १४ ॥ ७८॥ चत्तारि १ दुवालस २ अट्ठ ३ चेव दस ४ चेव चुल्लवत्थूणि। आइल्लाण चउण्हं, सेसाणं चुल्लया णत्थि ॥ ७९ ॥ से तं पुबगते ३॥ १०७. से किंतं पुव्वगतं ? ति, उच्यते-जम्हा तित्थकरो तित्थपवत्तणकाले गणधराण सव्वसुताधारत्तणतो 15 पुव्वं पुवगतमुतत्थं भासति तम्हा पुन्च त्ति भणिता, गणधरा पुण मुत्तरयणं करेन्ता आयाराइकमेण रयंति ट्ठवेति य । अण्णायरियमतेषं पुण पुन्चगतमुत्तत्थो पुव्वं अरहता भासितो, गणहरेहि वि पुचगतसुतं चेव पुव्वं रइतं पछा आयाराइ । एवमुक्ते चोदक आह-णणु पुवावरविरुद्धं, कम्हा ? जम्हा आयानिजुत्तीए भणितं-"सव्वेसिं आयारो०"गाहा आचाराङ्गनि. गा. ८ |आचार्याऽऽह-सत्यमुक्तम् , किंतु साठवणा, इमं पुण अक्खररयण पडुच्च भणितं, पुव्वं पुन्ना कता इत्यर्थः। ते य उप्पायपुवादिया चोदस पुब्बा पण्णत्ता । पढम उप्पायपुव्वं ति, तत्थ सव्वदव्वाणं 20 पजवाग य उप्पायभावसंगीकाउं पण्णवणा कता, तस्स पदपरिमाणं एका पदकोडी १ । वितियं अग्गेणीयं, तत्थ वि सम्बदन्वाण पजवाण य सव्यजीवविसेसाण य अग्गं-परिमाणं वणिजइ त्ति अग्गेणीतं, तस्स पदपरिमाणं छण्णउतिं पदसतसहस्सा २ । ततियं वीरियप्पवायं, तत्थ वि अजीवाणं जीवाण य सकम्भेतराण वीरियं प्रवदति त्ति वीरियप्पवादं, तस्स वि सत्तरि पदसतसहस्सा ३ । चउत्थं अथिणत्थिप्पवादं, ज लोये जहा अस्थि जहा वा णत्थि, अहवा सितवादाभिप्पादतो नदेवास्ति नास्तीत्येवं प्रदतीति अस्थिपत्थिप्पवादं भणितं, तं पि पदपरि- 25 माणतो सहि पदसतसहस्साणि ४ । पंचमं णाणप्पवादं ति, तम्मि मतिणाणाइपंचकस्स समभेदं प्रख्वणा जम्हा कता तम्हा णाणप्पा, ताम्म पदपारमा एका पकोडी एगपणा ५ । छठं सचप्पवादं, सच्च-संजमो सब । चूरवधू । दूलियावत्थू जे० डे. मो. मु. ॥ २ विज्ञाणु जे. ल. मु. ॥ ३ पाणायुस्स सं० । पाणाउस्स जे. डे. ल. मो० मु० ॥ ४ चूलव मो० शु० सम० ।। ५ चूलिया सं० विना ॥ ६ स्याद्वादाभिप्रायतः ।। Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142