Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
दिद्रिवाओ परिकम्मे सुत्ताइं च ] सिरिदेववायगविरइयं णंदीमुत्तं ।
७३ संगहो ववहारो रिजुमुतो सदाइया य एको, एवं चतुरो गया । एतेहिं चतुर्हि गएहिं छ ससमइकाई परिकम्माई चिंतिजति त्ति अतो भणितं-'छ चतुकणइयाई ति । ते चेव आजीविका तेरासिया भणिता । कम्हा ? उच्यतेजम्हा ते सर्व जगं त्र्यात्मकं इच्छंति, जहा-जीवो अजीवो जीवाजीवश्च, लोए अलोए लोयालोए, संते असंते संतासंते एवमादि । यचिंताए वि ते तिविहं णयमिच्छति.तं जहा-दवटितो पज्जवटितो उभयदितो. अतो [ जे० २१९ द्वि० ] भणियं-'सत्त तेरासियाई' ति सत्त परिकम्माई तेरासियपासंडत्या तिविधाए णयचिंताए । चिंतयंतीत्यर्थः १॥
१०६. से किं तं सुत्ताइं? सुत्ताई बावीसं पण्णत्ताई, तं जहा-उज्जुसुतं १ परिणयापरिणयं २ बहभंगियं ३ विजयचरियं ४ अणंतरं ५ परंपरं ६ मामाणं ७ संजहं ८ संभिण्णं ९ आयच्चायं १० सोवत्थिप्पण्णं ११ णंदावत्तं १२ बहुलं १३ पुट्ठापुढे १४ वेयावचं १५ एवंभूयं १६ भूयावत्तं १७ वत्तमाणुप्पयं १८ समभिरूढं १९ सव्वओभई २० पण्णासं २१ दुप्परिग्गहं २२ । 10
१ सुत्ताई बावीसाई पण्णत्ताई, तं जहा खं० सं० । सुत्ताई अट्ठासीति भवंतीति मक्खायाई, तं जहा सम० ॥ . २ द्वाविंशतिसूत्रनाम्नां नन्दिसूत्रप्रत्यन्तरेषु पाठभेदोऽधउल्लिखितकोष्ठकाद् ज्ञातव्यःखं० प्रतिः सं० प्रतिः जे० प्रतिः डे० प्रतिः ल० प्रतिः मो० प्रतिः शु० प्रतिः १ उज्जुसुतं २ परिणयापरिणय ३ बहुभंगियं
बहुभंगीयं
बहुभंगीयं ४पिवियश्चिय विज्झायव्वावियं विजयचरिय विजयविधत्तं विजयविधत्तं विजयचरिय वियच्चवियत्त
तरं ६ परं ७ समाणं
मासाणं समाणसं समाणसं सामाण
समाएसं ८ सहं संजूहं
संजूह जूह जूह
संजूह ९ भिणं
सभिण्णं
सभिग १० आयच्चाई आयच्चायं आहच्चार्य आहव्वयं
आहब्वयं
आहव्वायं आहब्वायं ११ सावढिपत्तं सोवस्थिप्पणं सोमस्थिप्पन्न सोवस्थियवत्तं सोमच्छिप्पन्न सोवत्थिों घंटं सोवत्थिप्पन १२ गंदावतं
मंदावतं १३ बहुलं १४ पुढापुढे
पुच्छापुच्छं १५ वेयावञ्च वियावत्तं वियावत्तं
बियावतं
वियावत्तं १६ एवंभूयं १७ भूयावत दूयावत्तं यावत्तं
दुयावत्त वत्तमाणय
वत्तमाणप्पयं वत्तमाणुष्पत्तं वत्तमाणुप्पत्तं वत्तमाणपयं वत्तमा गुप्पत्तं १९ समभिरूढं २. सबओभई २१ पण्णासं २२ दुपरिग्गह दुष्पडिग्गहं दुप्पडिग्गह परिग्गहं
दुष्पडिरगह अत्र शून्येन पाठमेदाभायो ज्ञातव्यः, न तु पाठाभाव इति ॥
मासाणं
... . . . . . . . . . . . . ....
दुयावतं
दुयावत्तं
दुयात
.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.orgi
Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142