Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 107
________________ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं । [ मु० १०२-६ पण्णत्ते, तं जहा-पाढो १ आमासपयाइं २ केभूयं ३ रासिवद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसाग्पडिग्गहो ९ णंदावनं १० ओगाढावत्तं ११ । से तं ओगाढसेणियापरिकम्मे ४ । १०२. से किं तं उवसंपज्जणसेणियापरिकम्मे ? उवसंपज्जणसेणियापरिकम्मे एकार5 सविहे पण्णत्ते, तं जहा-पाटो १ आमासपयाइं २ केउभूयं ३ गसिवद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपडिग्गहो ९ गंदावत्तं १० उवसंपज्जणावत् ११ । से तं उपमंपज्जणसेणियापरिकम्मे ५। । १०३. से किं तं विप्पंजहणसेणियापरिकम्मे ? विप्पंजहणसेणियापरिकम्मे एगारमविहे पण्णते, तं जहा-पाटो १ आमासपयाइं २ केउभूयं ३ गसिबद्धं ४ एगगुणं ५ दुगुणं ६ 10 तिगुणं ७ केउभूयपडिग्गहो ८ संसारपडिग्गहो ९ णंदावत्तं १० विप्पजहणावत्तं ११ । से तं विप्पजहणसेणियापरिकम्मे ६ । ___१०४. से किं तं चुयमचुयसेणियापरिकम्मे ? चुयमचुयसेणियापरिकम्मे एगारसविहे पण्णत्ते, तं जहा-पाढो १ आमासपयाइं २ केउभूयं ३ गसिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपडिग्गहो ९ णंदावत्तं १० चुयमच्यावतं ११ । से तं 15 चुंयमच्यसेणियापरिकम्मे ७ । ९७-१०४. तत्थ परिकम्मे ति जोगकरणं, जहा गणितस्स सोलस परिकम्मा, तग्गहिनपुत्नत्थो मेसगणितम्स जोग्गो भवति । एवं गहितपरिकम्ममुत्तत्यो सेमयुत्तादिदिटिमातमुतस्स जोग्गो भवति । तं च परिकम्ममुतं सिद्धसेणियापरिकम्मादिमूलभेदयो सत्तविहं. उत्तरभेदतो तेसीतिविहं मानुयपदादी । तं च सव्यं समूलु त्तरभेदं मुत्तत्थतो वोच्छिण्णं, जहागतसंप्रदात वा वच्चं ॥ किंच20 १०५. [ इच्चेइयाइं सत्त परिकम्माई, छ मसमइयाई, सत्त आजीवियाई,] छ चउक्कणइयाई, सत्त तेरासियाई । से तं परिकम्मे १ । १०५. एतेसिं सत्ताह परिकम्मागं छ आदिमा परिकम्मा ससमइका, स्वसिद्धांतप्रज्ञापना एवेत्यर्थः । आजीविकापासंडत्था गोसालपत्तिता, तेरि सिद्धंतमतेण चुता-ऽचुतसहिता सत्त परिकम्मा पण्णविजंति । इदागि परिकम्मे णतचिंता-णेगमो दुविहो-संगहितो असंगहितो य, संगहितो संगई पविठो, असंगहितो बबहारं, तम्हा १ केभूयं ३ इच्चादि । से तं ओगाढ ख० सं० डे. ल. ॥२ परिग्गहो जे०॥ ३ पाढो १ इञ्चादि । से तं उव खं० सं० डे. ल. ॥ ४-५ चिजहण ख० सं० ल० शु० ॥ ६ पाढो १ इच्चादि । से तं विजण खं० सं० डे० ल० ॥ ७-८चुयभचुय जे. डे० ल० ॥ ९ पाढाइ । से तं चुय खं० सं० डे० ल० ॥ १०चुय अचुय डे० ल० । चुयाचुय जे० ॥ ११ एतत् चतुरस्रकोष्टकान्तति सूत्र सूत्रप्रतिपु न वत्तते । चूर्णि-वृत्तिद्भिः पुनराहतं दृश्यत इति समवायाङ्गसूत्रात् सूत्रांशोऽयमत्रोइतोऽस्ति ॥ १२ याई नइयाई। से तं सं० ॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142