SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं । [ मु० १०२-६ पण्णत्ते, तं जहा-पाढो १ आमासपयाइं २ केभूयं ३ रासिवद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसाग्पडिग्गहो ९ णंदावनं १० ओगाढावत्तं ११ । से तं ओगाढसेणियापरिकम्मे ४ । १०२. से किं तं उवसंपज्जणसेणियापरिकम्मे ? उवसंपज्जणसेणियापरिकम्मे एकार5 सविहे पण्णत्ते, तं जहा-पाटो १ आमासपयाइं २ केउभूयं ३ गसिवद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपडिग्गहो ९ गंदावत्तं १० उवसंपज्जणावत् ११ । से तं उपमंपज्जणसेणियापरिकम्मे ५। । १०३. से किं तं विप्पंजहणसेणियापरिकम्मे ? विप्पंजहणसेणियापरिकम्मे एगारमविहे पण्णते, तं जहा-पाटो १ आमासपयाइं २ केउभूयं ३ गसिबद्धं ४ एगगुणं ५ दुगुणं ६ 10 तिगुणं ७ केउभूयपडिग्गहो ८ संसारपडिग्गहो ९ णंदावत्तं १० विप्पजहणावत्तं ११ । से तं विप्पजहणसेणियापरिकम्मे ६ । ___१०४. से किं तं चुयमचुयसेणियापरिकम्मे ? चुयमचुयसेणियापरिकम्मे एगारसविहे पण्णत्ते, तं जहा-पाढो १ आमासपयाइं २ केउभूयं ३ गसिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपडिग्गहो ९ णंदावत्तं १० चुयमच्यावतं ११ । से तं 15 चुंयमच्यसेणियापरिकम्मे ७ । ९७-१०४. तत्थ परिकम्मे ति जोगकरणं, जहा गणितस्स सोलस परिकम्मा, तग्गहिनपुत्नत्थो मेसगणितम्स जोग्गो भवति । एवं गहितपरिकम्ममुत्तत्यो सेमयुत्तादिदिटिमातमुतस्स जोग्गो भवति । तं च परिकम्ममुतं सिद्धसेणियापरिकम्मादिमूलभेदयो सत्तविहं. उत्तरभेदतो तेसीतिविहं मानुयपदादी । तं च सव्यं समूलु त्तरभेदं मुत्तत्थतो वोच्छिण्णं, जहागतसंप्रदात वा वच्चं ॥ किंच20 १०५. [ इच्चेइयाइं सत्त परिकम्माई, छ मसमइयाई, सत्त आजीवियाई,] छ चउक्कणइयाई, सत्त तेरासियाई । से तं परिकम्मे १ । १०५. एतेसिं सत्ताह परिकम्मागं छ आदिमा परिकम्मा ससमइका, स्वसिद्धांतप्रज्ञापना एवेत्यर्थः । आजीविकापासंडत्था गोसालपत्तिता, तेरि सिद्धंतमतेण चुता-ऽचुतसहिता सत्त परिकम्मा पण्णविजंति । इदागि परिकम्मे णतचिंता-णेगमो दुविहो-संगहितो असंगहितो य, संगहितो संगई पविठो, असंगहितो बबहारं, तम्हा १ केभूयं ३ इच्चादि । से तं ओगाढ ख० सं० डे. ल. ॥२ परिग्गहो जे०॥ ३ पाढो १ इञ्चादि । से तं उव खं० सं० डे. ल. ॥ ४-५ चिजहण ख० सं० ल० शु० ॥ ६ पाढो १ इच्चादि । से तं विजण खं० सं० डे० ल० ॥ ७-८चुयभचुय जे. डे० ल० ॥ ९ पाढाइ । से तं चुय खं० सं० डे० ल० ॥ १०चुय अचुय डे० ल० । चुयाचुय जे० ॥ ११ एतत् चतुरस्रकोष्टकान्तति सूत्र सूत्रप्रतिपु न वत्तते । चूर्णि-वृत्तिद्भिः पुनराहतं दृश्यत इति समवायाङ्गसूत्रात् सूत्रांशोऽयमत्रोइतोऽस्ति ॥ १२ याई नइयाई। से तं सं० ॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy