Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 71
________________ जिणदासगणिमहत्तरविरड्याए चुण्णीए संजुयं [सु० ५१-५५ भण्णति ४ । उत्तरुत्तरविसेससामण्णत्थावग्गहेमु जाव मेरया धावइ ताव मेधा भण्णइ ५। जत्थ वंजणावग्गहो नत्थि तत्थ सवणादिया तिष्णि एगट्टिता भवंति । आह–णणु भिण्णत्थेदसणे एगद्वित त्ति विरुद्धं ? उच्यते, ण विरुद्धं, जतो सत्यविकैप्पेमु उग्गहस्सेव सरूवं दंसिज्जति ।। इदाणिं उग्गहसमणंतरं ईहा . ५१. [१] से किं तं ईहा ? ईहा छबिहा पण्णत्ता, तं जहा-सोदियईहा १ चक्खि5 दियईहा २ घाणेंदियईहा ३ जिभिदियईहा ४ फासेंदियईहा ५ णोइंदियईहा ६ । [२] तीसे णं इमे एगट्ठिया णाणाघोसा णाणावंजणा पंच णामधेयाँ भवंति, तं जहाआभोगणया १ मग्गणया २ गवेसणया ३ चिंता ४ वीमंसा ५। से तं ईहा। ५१. [१] सा छबिहा मुत्तसिद्धा। [२] इमे तस्सेगठिया, ते वि ईहासामण्ातो एगट्टिता चेत्र, अत्थविकप्पणातो पुण भिण्णत्था । इमेण 10 विधिणा-आभोयणता इत्यादि । ओग्गहसमयाणंतरं सम्भूतविसेसत्थाभिमुहमालोयणं आभोयणता भण्णति १। तस्सेव विसेसत्थस्स अण्णय-वइरेगबम्मसमालोयणं मग्गणा भण्णति २ । तस्सेवऽत्थस्स वइरेगधम्मपरिचाओ अण्णयधम्मसमालोगणं च गवेसणता भण्मति ३। तस्सेव तद्धम्माणुगतत्थस्स पुणो पुणो समालोयणतेण चिंता भण्मति ४ । तमेवत्थं णिचा-ऽणिचादिहिं दब-भावेहिं विमरिसतो वीमंसा भण्णति ५। एवं बहुधा अस्थमालोयंतस्स उक्कोसतो अंतमुहुत्तकालं सव्या ईहा भवति ॥ ईहाणंतरं अबातो15 ५२. [१] से किं तं अवाए ? अवाए छबिहे पण्णत्ते, तं जहा-सोइंदियावाए १ चक्खिदियावाए २ घाणेदियोवाए ३ जिभिदियावाए ४ फासेंदियौवाए ५ णोइंदियाँवाए । [२] तस्स णं इमे एगट्ठिया णाणाघोसा णाणावंजणा पंच णामधेयाँ भवंति, तं जहाआउट्टणया १ पच्चाउट्टणया २ अवाए ३ बुद्धी ४ विण्णाणे ५। से तं अवाए। ५२. [१] सो छन्धिहो सुत्तसिद्धो । 20 [२] तस्सेगट्टिता इमे पंच, ते य अवायसामध्यत्तणतो णियमा एगद्विता चेच, अभिधाणभिण्णत्तणतो पुण भिण्णत्था । [जे० २०१ द्वि०] इमेण विधिना-आउट्टणता इत्यादि । ईहणभावनियत्तस्स अत्थसरूपडियोधबुद्धरस य परिच्छेदमुष्पादतरस आउट्टणता भणति १। ईहणभावनियट्टस्स वि तमत्यमालोयंत स पुणो पुणो णियट्टणं पञ्चाउट्टणं भण्गति २ । सनहा ईकाए अक्षयणं काहुँ अवधारणावधारितत्थम्स अधारयतो अथातो त्ति भण्या ३ । पुणो पुषो तमत्थावधारणाधारितं युज्झतो बुद्धी भवइ ४ । तम्मि चेवावधारितमत्थे दिसेसे पेक्खतो 25 अवधारयतो य विष्णाणे ति भण्ाति ५ ॥ अनायाणंतरं धारणा १त्थताओ एग आ० ॥ २ 'विधिक जे० ॥ ३ चक्चुदि सं० ॥ ४ धेजा मो० मु० ॥ ५ पहि दंदभावे हिं जे० । विमर्पणं विमर्षः, क्षयोपशमविशेषादेवार्थ स्पष्टतरावबोधतः सद्भूनाथ विशेषाभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मालोचनं विमर्षः, नित्या-ऽनित्यादिद्रव्य-भावालोचनमित्यन्ये । ” इति हारि• वृत्तौ । “तत ऊर्य क्षयोपशमविशेषात् सप्टतरं सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोऽन्ययधमनिमर्शन विमर्शः" इति मलयगिरिवृत्तौ ॥६ °य अवाए डे० ॥ ७ चक्वंदिय सं० ॥ ८-९-१०-११-१२ यअवाए डे० ॥ १३ 'धिज्जा मो० मु.॥ १४ आवट्टणया पश्चावट्टणया खं० शु• हारि० मलय. वृत्त्योश्च । आउंटणया पच्चाउंटणया सं. ल. ॥ १५ विण्णाणं सं० सं० ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142