Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
सादि-सपजवसियादिमुयणाणं] सिरिदेववायगविरइयं गंदीसुतं । कई ? उच्यते-जहा विसेसाणं बोधमवात-धारणे नाणं, अवग्रहेहाबोधे च दंसणं तहा इमं । तत्ते जा रुती तं सम्मत्तं, तत्थेव जं रोचक तं सुतं । एवं मिच्छत्तपरिग्गहे वि वत्तव्यं ६ ॥ इदाणिं सादि-सपज्जवसाणे
७१. से किं तं सादीयं सपज्जवसियं ? अणादीयं अपज्जवसियं च ? इच्चेयं दुवालसंगं गणिपिडगं विउच्छित्तिणयट्ठयाए सादीयं सपज्जवसियं, अविउच्छित्तिणयट्ठयाए अणादीयं अपज्जवसियं।
७१. से किं तं सादीयं इत्यादि । इह पजातद्वितो वोच्छित्तिणतो, तस्स मतेणं दुवालसंग पि सादि सपज्जवसाणं । कहं ? जहा णरगादिभवमवेकवातो जीवो व्य । दबहितो पुण अन्धोच्छित्तिणतो, तस्स मयेणं दुवालसंगं पि 'अणादि अपज्जवसाणं च' त्रिकालवत्थायी, जहा पंचत्थिकाय च । एसेवऽत्यो दव्वादिचतुकं पड़च्च चिंतिजति । तत्थ
७२. तं समासओ चउन्विहं पण्णत्तं, तं जहा-दवओ खेत्तओ कालओ भावओ । 10 तत्थ दवओणं सम्मसुयं एगं पुरिसं पडुच्च मादीयं सपज्जवलियं, बहवे पुरिसे पडुच्च अणादीयं अपज्जवसियं १ । खेतओ णं पंच भरहाई पंच एखयाइं पडुच्च सादीयं सपज्जवसियं, पंच महाविदेहाइं पडुच्च अणादीयं अपज्जवसियं २। कालओ णं ओसप्पिणिं उस्सप्पिणिं च पडुच्च सादीयं सपज्जवसियं, णोउस्सप्पिणि णोओसप्पिणिं च पडुच्च अणादीयं अपज्जवसियं ३ | भावओ णं जे जया जिणपण्णता भावा आघविज्जति पण्णविज्जंति परूविज्जंति : दंसिज्जंति णिदंसिज्जति उवदंसिज्जति ते" तहा पडुच्च सादीयं सपज्जवसियं, खाओवसमियं पुण भावं पडुच्च अणादीयं अपज्जवसियं ४ ।
७२. दबतो सम्मसुतं एगपुरिसे सादि जं पढमताए पद्धति; सपज्जवसाणं देवलोगगमणातो, गेलण्णतो वा णटे, पमादेण वा, केवलणाणुप्पत्तितो वा, मिच्छादसणगमणतो वा सपज्जवसाणं, अहवा एगपुरिसस्सेव सादिसपज्जवसाणतणतो। दव्यतो चेव बहवे पुरिसे पडुच्च अणादि अपजवसाणं, अण्णोण्णहितसंताणाविच्छेयत्तणतो, 20 मणुयत्तणं व जहा । खेत्ततो भरहेरवएसु तित्थगर-धम्म-संघातियाग उप्पाद-बोच्छेदत्तणतो सादि सपज्जवसाणं, महाविदेहेसु अवुच्छेदत्तणतो [अणादि अपज्जवसाणं] । कालतो ओसप्पिणीए [जे० २१० प्र०] तिमु, उस्सप्पिणीए दोसु साधतं, णोओसप्पिणिणोउस्सप्पिणिततियं महाविदेहकालपलिभागं पड्डुच्च तिमु वि कालेमु अवद्वितत्तणतो अणादि अपज्जवसाणं । इदाणि भावतः-'जे' इति अणिहिट्ठस्स णिदेसो । 'जदा' इति काले पुचण्हे अवरण्हे वा, दिया रातो वा पुचि जिणेहिं पण्णत्ता भात्रा, पच्छा त एव गौतमादिभिः 'आघविजंती त्यादि, 25
१ साणं अबोधिवातकरणे णाणं आ० मो० ॥ २ इञ्चेइयं मो० मु० ॥ ३ वुच्छि मो. मु० ॥ ४ अच्छि मो० मु० ॥ ५ तत्थ इति पदं खं० सं० डे० ल• शु० नास्ति ॥ ६ एराव सं० शु० ॥ ७ पंच विदेहाई ल. ॥ ८ णं उस्सपिर्णि ओसप्पिणिं च जे. मो. मु० । नायं पाठश्चणि-वृत्तिकृतां सम्मतः ॥ ९ णोओसप्पिणि णोउस्लप्पिणि च ल । हारिवृत्ती एतदनुसारेणैव व्याख्यातमस्ति ॥ १० ते तया भावे पहुच जे० डे० मो० । ते भावे पहुच्च ल० । चूर्णिकृता ते तदा पढच्च इति पाठान्तरनिर्देशेन सह ते तहा पदुच्च इति पाठ आदतोऽस्ति । वृत्तियां पुनः ते तया पहुच्च इत्येव पाठोऽशोकृतोऽस्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142