Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
जिणदासगगिमहत्तरविरइयाए चुण्णीए संजुयं
[सु० ७६-८१ तभागो निचुग्याडियतो, सो केवलस्स न संभवति, केवलम्स अविभागसंपुण्णत्तणतो य; ओधीए वि ण संभवति, अणंतभागस्स अभावत्तणतो, अवधेः असंख्येयप्रकृतिसंभवादित्यर्थः; मणपज बनाणे वि रिजु-विपुलदुभेदसंभवतो अणंतभागो ण भवति, किंच अवधि-मणपजवाणं णिचुग्घाडअभावत्तणतो इह अणधिकारोः परिसिढे मति-मुते त्ति 'अक्खरस्स अणंतभागो निचुम्याडिययो' अधिकतमुतस्स वा अक्वरस्स अणंतभागी निचुग्याडियतो। जत्थ 5 सुतं तत्थ मतिणाणं पि घेत्तव्यं । 'णिच' ति सञ्चकालं । 'उग्याडिततो' त्ति णाऽऽवरिजति । सो य अणंतभागो पुढवादिएगिदियाण वि पंचण्हें निचुम्याडो, अह वा सवजहण्णो अगंतभागो निचुग्याडो पुढविकाइए, चैतन्यमात्रमात्मनः । तं च उक्कोसथीणिद्विसहितनाण-दंसणावरणोदए वि णो आवरिजति । · जति पुण सो वि बरिजेज तेण जीवो अजीवयं पावे । मुटु वि मेहसउदए होति पहा चंद-सूराणं ॥१॥
[कल्पभाष्ये गा. ७४] 10 जम्हा सो णाऽऽवरिज्जति तम्हा जीवो जीवत्तं ण परिचयति । सो य कम्हा णाऽऽवशिजति? उच्यते-दव्य
समावसरूवत्तणतो। इह दिटुंतो जहा-मुट्ठ वि मेहच्छादिए णभे चंद-सूरप्पहा मेहपडले भेत्तुं दब्वे ओभासति, तहा अणंतेहिं णाण-दंसणावरणकम्मपुजलेहि एक्केको आतप्पदेसो आवेढियपरिवदितो ते कम्मावरणपडले भेत्तुं नाणस्स अणंतभागो उब्बरति, [जे० २१३ द्वि०] ततो य से अन्चत्तं नाणमक्खरं सबजहण्यं भरति । ततो पुढविकाइतेहितो आउकातियाण अणंतभागेण विमुद्धतरं नाणमक्खरं, एवं कमेणं तेउ-वाउ-वण सति-वेइंदिय-तेइंदिय-चतुरिं15 दिय-असण्णिपंचेंदिय-मणिपंचेंदियाण य विमुद्धतरं भवतीत्यर्थः। ७।८।९।१०॥ भणितं सादि सपज्जवसितं अणादि अपज्जवसितं च । एत्थेव प्रसंगतो अक्खरपडलं भणितं । एवं बहुवत्तव्वं अक्खरपडलं समासतोऽभिहितं । वित्थरतो से अत्थं जिण-चोदसपुचिया कहए ॥१॥
[॥ अक्ख र पडलं सम्मत्तं ॥] इदाथि गमिया-ऽगमियं20 ७६. से किं तं गमियं ? गमियं दिविवाओ । अगमियं कालितं सुयं। से तं गमियं । से तं अगमियं ११ । १२ ।
७६. गमबहुलत्तणतो गमियं । तस्स लक्षणं-आदि-मञ्झ-ऽवसाणे वा किंचिविसेसजुत्तं मुत्तं दुगादिसतग्गसो तमेव पढिजमाणं गमियं भण्णति, तं च एवंविहमुस्सणं विहिबातो। अण्णोण्यकालराभिधाणद्वितं जं
पढिजति तं अगमियं, वे प्रायसो आयारादि कालियमुतं ११ । १२ ।। 25 उक्तं गमिया-ऽगमियं । इदाणि अंगा-ऽपंग-पविटं तं च गमिया-ऽगमियं चेव समासतो अंगा-ऽणंगपविर्ट भण्णति । कहं ? उच्यते-सवमुतस्स तभावंतगतत्तणतो ।
७७. अहवा तं समासओ दुविहं पण्णत्तं, तं जहा-अंगपविटै अंगेबाहिरं च । ७७. अहवा अरिहंतमग्गोबदिट्टाणुसारि सुतं जं तं समासतो दुविहं इत्यादि मुत्तं । १पडलं आ० दा. १॥ २ एत्थं बहु आ० दा० ॥ ३ अहवा इति खं० सं० ल. शु० नास्ति ॥ ४ 'टुं च अंग जे० ॥ ५ अणंगपविडं च ख• सं० डे० ल• शु० ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142