Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
५४ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं
[सु० ७५ रूवि-अरूविदव्वाण य पन्जायअप्पवहुत्तं इमं भण्णति-रूविदव्वाणं जे य अगरुलहुपजाया ते पण्णाछेदेण पिंडिता, एतेहिंतो एकस्स चेव अमुत्तदव्वस्स जे अगरुयलहुपज्जाया ते अणंतगुणा भवतीत्यर्थः । एत्य सीसो भणति-कवतितेहिं पुण भागेहिं मुत्तदव्याणं पिंडितपज्जाएहितो अमुत्तदवाणं अगुरुलहुपजाया अणंतगुणा भवंति ?
उच्यते-नास्त्यत्र परिमाणं, बहुधा वि अणंतएणं गुणिजमाणे अमुत्तदन्चपजाएमु णस्थि परिमाणं ।। 5 एवंगते परिमाणार्थे इमं भण्णति
केण हवेज निरोधो अगरुलहपज्जयाण तु अमुत्ते ?। ___ अचंतमसंजोगो जहितं पुण तधिवक्खस्स ।। ३॥ [कल्पभा. गा. ६९] जतो अमुत्तदव्याणं बहुहा वि अणंतएण गुणिज्जमाणे पैजायणं ण भवति । ततो 'केनेति' केनान्येन प्रकारेण 'हवेज' ति भवे 'णिरोहो णाम' परिमाणं ? परिच्छेदेत्यर्थः, किं मुत्तदव्वस्तिो अमुत्तदवाणं अगरुयल10 हुपज्जायपरिमाणं भविस्सति ? त्ति, नेत्युच्यते, 'अचंतमसंजोगं बंत' अतीव अयुजमाणो जम्हा संजोगी।
[जे० २१२ प्र० ] 'जहियं ति यत्र । 'पुण' विसेसणे। किं विसेसयति ? रूविदव्वे । तदित्यनेन अमुत्तदव्यपक वो, तस्स विवकायो-मुत्तदव्यपगारो, तेमु पजायथोक्त्तणतो अमुत्तदव्वेमु य पजायाग अतीपबहुयत्तणतो, अतो मुत्तदवहितो अमुत्तदयपज्जायाण परिमाणकरणसंजोगो एगंतेणेव ण जुजते, ण घटतेत्यर्थः ।।
एवं तु अणंतेहिं अगरुलपज्जएहिं संजुत्तं ।
होति अमुत्तं दव्वं अरूविकायाण तु चतुण्डं ॥ ४ ॥ [कल्पभा. गा. ७०] 'एवमिति' यथेदमुक्तं । सेसं कंठं । णरि 'अरूविकाताण तु चतुण्डं ति धम्मा-ऽधन्मा-ऽऽगास-जीवाणं ति एतेसिं चतुण्ह वि नियमा पत्तेयं अणंता अगरुयलहुयपज्जाया भवंति । कह ? उच्यते-जम्हा एतेसिं एकेको पदेसो अणंतेहिं अगरुयलहुयपज्जाएहिं संजुत्तो तम्हा धम्मा-ऽधम्मेगजीवस्स य असंखेजपदेसत्तणतो असंखेजमणंता पत्तेयं भवंति । आगासपदेसअपरिमाणतणतो पुण तस्स नत्थि परिमाणं, तहा वि संघवहारतो अगंता उक्ता इत्यर्थः॥ 20 एवं ताव ज्ञेयमनंतमुक्तम् । अथेदानीं तत् केवलज्ञानं यथाऽनन्तं तथेदमुच्यते
उवलद्धी० गाहा । [कल्पभा. गा. ७१ ] सव्वे रूविदव्या-ऽरूविदयाण य जावतिया गुरुलहुपजाता सव्वे अरूविदवाण य जे अगरुलहुपज्जाया एते सव्वे जुगवं जाणति पासति य जतो, एवमणतं केवलनाणमक्खरं ति समसंगमभिहितम् ।
इदाणिं 'अकारादिदव्वमुतमक्खरं' ति जति अविसेसतो णाणमक्खरमुक्तं णेयं वा तहा वि रूढिवसतो जहा 25 पंकयं तहा सरक्खरं वंजणक्खरं वण्णक्खरं वा भण्णति । तत्थ 'सरक्ख सक्खरं अक्वरं सरंति-गच्छंति सरंति वा
इत्यतो सरकखरं अकारादि, बंजणम्स वा फुडमभिधाणं सरति, ण वा सरक्खरमंतरेण अत्यो संभरिजा ति सरकवरं । ककारादि वंजणक्खरा, व्यज्यते तेनार्थ इति प्रदीपेन घटादिवद् व्यंजनाक्षरम् । तेहिं चेव सर-वंजणक्खरहिं जदा अत्थो वणिजति अभिलप्यते वा तदा ते वण्णकावरं भण्णंति । इह एकेकस्स अकारादिहकारांतमक्खरस्स स-परपज्जायभेदा इमे-अकारस्स य पजाया जहा दीह-इस्त्र-प्लुतात्रयः, तत्थ दीहो [जे० २१२ द्वि०] उदात्ता-ऽनुदात्त-स्व30 रितभेदः, एवं इस्व-प्लुतावपि, पुनरप्येकैको सानुनासिको निरनुनासिकश्च, इत्येवं अष्टादशभेदः । एवं सेसक्खराण वि जहासंभवं भेदा भावितव्या । अहवा सरविसेमतो एकेकमक्रवरस्स अणंता सपज्जया । एत्थ अकारस्स
१ पज्जायगं जे० दा० ॥ २ अपुजमाणो आ० ॥ ३ 'तसरक्खरस्स आ० दा० ॥ ४ तस्त्रिभेदः, जे० दा० ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142