Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
५२ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजयं
[सु०७३-७४ 'आघविजंति' आख्यायन्ते सामण्णतो [विसेसतो] विसेससामण्णतो वा, पण्णविजंति भेदाभेदेहि, तेसिं भेदभभेदाणं सरूवमक्खाणं परूवणा, दंसिर्जति उवमामेत्तेण जहा गो तहा गवय इति, णिदसणं हेतु-दिटुंतेहिं, उवदंसणा उवणयोवसंधारेहिं सव्वणएहि वा । अहवा एगहिता एते । 'ते' इति पण्णवणिज्जाण णिद्देसो । 'तहा' इति पण्णवर्ग
पण्णवणिज्जे वा पडुच्च सादि सपज्जवसाणं भवति । तत्थ पण्णवगं पडुच्च उवयोगतो सरविसेसतो पयत्तयो आसण5 विसेसतो य सादि सपज्जवसाणं । पण्णवणिज्जे पडुच्च गतीतो ठाणतो दुपदेसादिभेदतो तहेगपदेसादिमवगाहतो एगसमयादिमवत्थाणतो वण्णादिपजवे य आसज सादि सपज्जवसाणं । पाढंतरं वा "ते तदा पडुच्च" 'तया' इति कालं अनाद्यपर्यवसितम् । भावतः श्रुतज्ञानं क्षायोपशमिके भावे नित्यं वर्तते स्वामित्वसम्बन्ध इति ।
७३. अहवा भवसिद्धीयस्स सुयं साईयं सपज्जवसियं, अभवसिद्धीयस्स सुयं अणादीयं अपज्जवसिय । 10 ७३. अहवा सादि सपज्जवसाणं सपडिपक्खपदेमु भंगचतुक्के पढमभंगे सम्मसहितमुतभावो चिंतेयव्यो,
अणेगविहं वा खयोवसमभावं पडुच्च दवादिउवयोगं वा पडुच्च पढमभंगो भवति । वितियभंगो मुण्णो, अहवा अभयाणं अणागतद्धसंजोगेण मुतभावो भाणितव्यो। चरिम-ततियभंगेसु अविसिट्टमुतभावो अभव-भव्वे पडुच्च जोएतव्यो। अभवसिद्धीयस्स इत्यादि सुतसिद्धं । इह चरिम-ततियभंगेसु अणादिसुतभावो दिट्ठो मुताधि
कारतो, इधरा मतिभावो वि दट्टव्वो, मति-सुताण अण्णोण्णाणुगतत्तणतो । सो य अणादिणाणभावो जहण्णो 15 अजहण्ण[जे० २१० द्वि०]मणुकोसो वा हवेज, उक्कोसो ण भवति, कम्हा ? जम्हा उक्कोसनाणभावो केवलिणो भवति ।। तस्स य मुत्ते इमं पमाणं पढिज्जति
७४. सव्वागासपदेसग्गं सव्वागासपदेसेहिं अणंतगुणियं पज्जवैग्गक्खरं णिप्फज्जइ ।
७४. सव्वागासपदेस इत्यादि सूत्रं । सबमिति-अपरिसेससव्वग्गं अधिकिच्चेवं भण्णति, सव्वं आकासं सव्वाकासं, सव्वागासस्स पदेसा सव्वागासपदेसा, जं एतेसिं अग्गं-जं परिमाणं ति वुत्तं भवति, एतं सव्वागासप्प20 देसरासियग्गं अणंतेण रासिणा अण्णण गुणितं ताहे जं रासिपमाणं लब्भति तं सबपज्जवाण अग्गं भवति ।
पज्जाया णाम-एक्केकस्साऽऽगासपदेसस्स जावंतो अगरुलहुयादी पज्जवा ते पण्णाए सव्वे संपिंडिता, तेसिं संपिंडिताणं जं अग्गं एतप्पमाणं अक्खरं लब्भति ।
[अक्ख र पडलं] इह अक्खरं ति दुविहं-णाणं अकारादिदव्वसुतक्खरं च। तत्थ नाणमक्खरं ति अविसेसतो सबनाणमक्खरं, 25 जम्हा तं जीवातो उप्पण्णं अणण्णभावत्तणतो णो क्खरति त्ति, इह पुण सव्वपज्जायतुल्लत्तणतो केवलणाणं
घेत्तव्यं, जम्हा केवलं सबदव्वपज्जायविण्णत्तिसमत्थं भवति । तं च केवलं णेये पवत्तइ, तस्स वि परिमाणं इभेणं चेव विधिणा भाणितव्–'सव्वागासपदेसगं' इत्यादि पूर्ववत् । ते य सव्वदचपज्जाया समासतो तीसं इमेण विधिणा-गुरू लहू गुरुलहू अगुरुलहू एते चतुरो, पंच वण्णा, दो गंधा, पंच रसा, अट्ठ फासा, अणित्थत्थसंठाणसहिता छ संठाणा, एते मुत्तदव्वे सव्वे संभवंति । अमुत्तदव्वेसु अगुरुलहू चेव एक्को पज्जायो संभवइ ।
१ "आपविजंति' त्ति प्राकृतशेल्या आख्यायन्ते, सामान्य-विशेषाभ्यां कथ्यन्त इत्यर्थः” इति हारि०नन्दिवृत्तौ । “अग्धविनंति' त्ति प्राकृतत्वाद् आण्यायन्ते, सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते इत्यर्थः" इति मलय नन्दिवृत्तौ ॥ २ सायि सप खं० । साई सप ल० ॥३ पजवक्खरं जे. मो. मु. विआमलवृत्तौ २६८ पत्रे नन्दिसूत्रपाठोद्धरणे । नाय पाठश्चूणि-वृत्तिकृतां सम्मतः ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142