Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं
[सु० ८८-९० परूविज्जति दंसिज्जति णिदंसिज्जति उवदंसिज्जति । से एवंआया, एवं णाया, एवं विण्णाया, एवं चरण-करणपरूवंणा आघविज्जइ । से तं ठाणे ३ ।
८७. से किं तं ठाणेत्यादि मुत्तं । 'ठाविज्जति' त्ति स्वरूपतः स्थाप्यंते, प्रज्ञाप्यतेत्यर्थः । छिणं तडं टंकं । कूडं ति-जहा वेतहस्सोवरि णव सिद्धायतणाझ्या कूडा । हिमवंतादिया सेला । सिहरेण सिहरी, जहा 5 वेतड्ढो । जं कूडं उवरिं अंवग्वुजयं तं पदभारं, जं वा पचयस्स उपरिभागे हत्यिकुंभागिई कुडुहं निग्गयं तं
पब्भारं । गंगादिया कुंडा । तिमिसादिया गुहा । रुप्प-मुवण्ण-रतणादिया आगरा। पोंडरीयादिया दधा । गंगासिंधुमादियाओ णदीओ । सेसं कंठं । से तं ठाणे ३ ॥
८८. से किं तं समवाए ? समवाए णं जीवा समासिज्जंति, अजीवा समासिज्जंति, जीवा-जीवा समासिज्जति, लोए समासिज्जति, अलोए समासिज्जति, लोया-ऽलोए 10 समासिज्जति, ससमए समासिज्जति, परसमए समासिज्जति, ससमय-परसमए समासि
ज्जति । समवाए णं एगाइयाणं एगुत्तरियाणं ठाणगसयविवड्डियाणं भावाणं परूवणा आघविज्जति । दुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समासिज्जति । समाए णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ, संखेज्जाओ संगहणीओ। से णं अंगठ्ठयाए चउत्थे 15 अंगे, एगे सुयक्खंधे, एगे अज्झयणे, एगे उद्देसणकाले, एगे समुद्देमणकाले, एगे चोयाले
पदसयसहस्से पदग्गेणं, संखेज्जा अवखरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अर्णता थावरा, सामत-कड-णिवद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जति परूविज्जंति दंसिज्जति णिदंसिज्जति उवदंसिज्जांत । से एवंआया, एवं णाया, एवं
विण्णाया, एवं चरण-करणपरूवणी आघविज्जति । से तं समवाए ४ । 20 ८८. से किं तं समवाए इत्यादि । समवाए निक्खेवो चतुम्बिहो । दव्वे सचित्तादिदव्यसमवातो, भाव
समवातो इमं चेव अंगं । अहवा जत्थ वा एगत्थ ओदइयाइ बहू भावा सण्यिावादियसंजोगा या भावसमवातो। भावसमवाए वा इमं णिरुत्तं-जीवा 'समासिज्जति' समं आसइजति । समं ति-ण क्सिमं, जहावत्थितं अनूनातिरिक्तं इत्यर्थः । आसइज्जति-आश्रीयंते, बुद्धया ज्ञानेन गृह्यतेत्यर्थः । अहवा समास ति-इहमग्गेऽभिहित- जे० २१७ द्वि० सव्वपदत्थाण समासतो विमरिसो त्ति । सेसं कंठं। उक्तः समवायः ४॥
१ वणया खं० सं० ल० शु० ॥ २ जति खं० सं० डे. ल. ॥ ३ दहा इत्यर्थः ॥ ४ 'लसविहस्स मो० डे० ॥ ५ पजवग्गे सं० । पल्लवग्गे इत्यस्यार्थः----"तथा द्वादशाङ्गस्य च गणिपिटकस्य 'पल्लवग्गे' ति पर्यवपरिमाणं अभिधेयादितद्धमसंख्यानम् , यथा “परित्ता तसा" इत्यादि । पर्यवशब्दस्य च 'पट्टव' त्ति निर्देशः प्राकृतत्वात् , पर्यः पल्यङ्क इत्यादिवदिति । अथवा पल्लवा इव पल्लवा:-अवयवास्तत्परिमाणम् ।" इति समवायाङ्गसूत्रवृत्तिः ११३-२ पत्रे ॥ ६ वायरस णं जे० डे. मो० ॥ ७ जेसं० डे.. विनाऽन्यत्र-सिलोगा, संखेन्जाओ संगहणीओ। से णं खं० सं० ल• शु.। सिलोगा, संखेज्जाओ निजुत्तीओ, संखेजाओ पडिवत्तीओ। से णं मो० मु० ॥ ८'णया ल• ॥ ९ज्जति खं० सं० ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142