Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
अंगपविट्ठसुयणाणं आयारे य] सिरिदेववायगविरइयं गंदीयुत्तं । णसहस्सा भवंति । अहवा 'जत्तिया सिस्सा' इत्यादि मुत्तं । इह मुत्ते अपरिमाणा पइण्णगा पइण्णगसामिअपरिमाणतणतो, किंच इह मुत्ते पत्तेयबुद्धप्पणीतं पइण्णगं भाणितव्वं । कम्हा? जम्हा पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरइ त्ति भणितं 'पत्तेयबुद्धा वेत्तिया चेत्र' नि । चोदक आह-णणु पत्तेयबुद्धा सिस्सभावो य विरुज्झते ? आचार्याह-तित्थगरपणीयसामणपडिवन्नत्तणतो तस्सीसा भवतीत्यर्थः।।
भणितं कालितमुतं अंगवाहिरं च । इदाणिं अंगपविढं
८४. से किं तं अंगपविढं ? अंगपविट्ठ दुवालसविहं पण्णत्तं, तं जहा-आयारो १ सूर्यगडो २ ठाणं ३ समवाओ ४ वियाहपण्णत्ती ५ णायाधम्मकहाओ ६ उवासगदसाओ७ अंतगडदमाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुतं ११ दिट्ठिवाओ १२ ।
८४. से किं तं अंगपविष्टं इत्यादि सूत्रम् ॥
८५. से कि तं आयारे ? आयारेणं समणागं णिग्गंथाणं आयार-गोयर-विणय-वेणइय- 10 सिक्खा-भासा-अभासा-चरण-करण-जाया-माया-वित्तीओ आघविज्जंति । से समासओ पंचविहे पण्णत्ते, तं जहा–णाणायारे १ दंसणायारे २ चरित्तायारे ३ तवायारे ४ वीरियायारे ५।
आयारे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ । से णं अंगठ्ठयाए पढमे अंगे, दो सुयक्वंधा, पणुवीसं अज्झयणा, पंचासोती उद्देसणकाला, पंचासीती समुद्देसणकाला, अट्ठा- 15 रः पयसहस्साइं पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा । सासत-कड-णिवद्ध-णिकाइया जिणपण्णता भावा आघविज्जति पण्णविज्जंति परूविज्जति दंसिज्जति णिदंसिज्जति उवदंसिज्जति । से एवंआया, एवं नाया, एवं विण्णाया, एवं चरण-करणपरूवणा आघविज्जइ । से तं आयारे १ ।
८५. [से किं तं आयारे इत्यादि मुत्तं] । आयरणं आयारो । गोयरो-भिक्वागहणविधाणं । विणयो- 20 णाणासियो तिविहो वावण्णविधाणो वा । वेणइया-सीसा, तेसि जहा आसेवणसिक्खा। भासा-सच्चा असच्चामोसा य । अभासा-मोसा सच्चामोसा य । चरणं-"वतसमिति०" गाहा [
] । करणं-"पिंडस्स जा १ इह तिन्थे अपरिमाणा इति पाठो मलयगिरिमूयुद्धतचूण्युद्धरणे ॥ २ सूयगडं सं० ॥ ३ विवाह खं० विना ॥ ४ वाइणा ल० ॥ ५ चूर्णा संखेजाओ पडिवत्तीओ, संखेज्जाओ णिज्जुत्तीओ, इति पाठो व्यत्यासेन व्याख्यातोऽस्ति । ६-७ सीई ल. ॥८'स्लातिं शु० । 'स्साणि मो० मु० ॥ ९ चूर्णिकृता एवंआया इति पाठो न गृहीतो न च व्याख्यातोऽस्ति, किन्तु श्रीहरिभद्रसूरिणा श्रीमलयगिरिणा च एष पाठो गृहीतोऽस्ति, साम्प्रतं च प्राप्तामु सस्विपि नन्दीसूत्रमूलप्रतिषु एष पाठो दृश्यते । समवायाङ्गसूत्रवृत्तावभय देवमूरिभिः एवंआया इति पाठो नन्दीसूत्रत्वेनाऽऽदतो व्याख्यातश्चापि दृश्यते । तैरेव च तत्र स्पष्ट निदिष्टं यद्-असौ पाठी न समवायाङ्गसूत्रप्रतिपु वत्तत इति । एतचदं सूचयति यत-चूर्णिकारप्राप्तप्रतिभ्यो भिन्ना एव नन्दीसूत्रप्रनयो हरिभद्रादीनां समक्षमासन् , तथाऽभयदेवसूरिप्राप्तामु समवायाङ्गसूत्रप्रनिपु एष पाठो नासीत् । सम्प्रति प्राप्यमाणामु च समवा. याङ्गसूत्रस्य कतिपयामु प्रतिषु दृश्यमान एप पाठोऽभयदेवसूरिनिक्षिप्त-व्याख्यातपाठानुरोधनवाऽऽयात इति सम्भाव्यते ॥ १० वणया आ खं० ल० ॥ ११ आचारे ल• ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142