Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 93
________________ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ८२ कप्पसुतं ४ । एमेव [पण्णवणा] पण्णवणत्थो सवित्थरो ८ । अण्णे य सवित्थरत्था जत्थ भणिता सा महापण्णवणा ९ । मज्जादियो पंचविहो पमातो, तेसु चेव आभोगपुब्बिया उवरती अप्पमातो, एते जत्थ सवित्थरत्था दंसिजंति तमज्झयणं पमादप्पमादं १० । सूरचरितं पण्णविजते जत्थ सा सूरपण्णत्ती १६ । पुरिसो त्ति-संकू पुरिससरीरं वा, ततो पुरिसातो निप्फण्णा पोरिसी, एवं सन्चस्स वत्थुणो जदा स्वप्रमाणा च्छाया भवति तदा 5 पोरिसी भवति, एतं पोरिसिप्रमाणं उत्तरायणस्स अंते दक्षिणायणस्स य आदीए एक दिणं भवति, अतो परं अट्ठ एकसट्ठिभागा अंगुलस्स दक्षिणायणे वड्डंति, उत्तरायणे य इस्संति, एवं मंडले मंडले अण्णोण्णा पोरिसी जत्थ अज्झयणे दंसिज्जति तमज्झयणं पोरिसिमंडलं १७ । चंदम्स मरम्स य दाहिणुत्तरेमु मंडलेसु जहा मंडलातो मंडले पवेसो तहा वणिजति जत्थऽज्झयणे तमज्झयणं मंडलप्पवेसो १८ । विज त्ति-नाणं, चरणं-चारित्तं, विविधो विसिट्टो वा णिच्छयो-सम्भावो स्वरूपमित्यर्थः, फलं वा निच्छयो, तं जत्थऽज्झयणे वणिज्जति तमज्झयणं विजा10 चरणविणिच्छयो १९ । सवाल-वडढाउलो गच्छो गणो, सो जस्स अस्थि सो गणी. विज त्ति-जाणं, तं च जोइसनिमित्तगतं णातुं पसत्थेमु इमे कज्जे करेति, तं जहा-पव्यावणा १ सामाइयारोवणं २ उवट्ठावणा ३ सुतस्स उद्देस-समुद्देसा-ऽणुण्णातो ४ गणारोवणं ५ दिसाणुण्णा ६ खेत्तेमु य णिग्गम-पवेसा ७, एमाइया कज्जा जेसु तिहिकरण-णक्खत्त-मुहुत्त-जोगेसु य जे जत्थ करणिजा [जे० २१४ द्वि०] ते जत्थऽज्झयणे वणिजंति तमज्झयणं गणिविजा २० । थिरमज्झवसाणं झाणं, विभयणं विभत्ती, सभेदं झाणं जत्थ वणिज्जति अज्झयणे तमज्झयणं 15 झाणविभत्ती २१ । मरणं-पाणपरिचागो, विभयणं-विभत्ती, पसत्थमपसत्थाणि सभेदाणि मरणाणि जत्थ वणिजंति अज्झयणे तमज्झयणं मरणविभत्ती २२ । आत त्ति-आत्मा, तस्स विसोही तवेण चरणगुणेहिं य आलोयणाविहाणेण य जहा भवति तहा जत्थ अज्झयणे वणिज्जति तमज्झयणं आतविसोही २३ । सरागो वीतरागो य एतेसिं जत्थ सरूवकहणा, विसेसतो वीतरागस्स, तमज्झयणं वीतरागसुतं २४ । वाघातो निव्वापातो वा भत्तसंलेहो कसायादिभावसंलेहो य जो जहा कातव्यो तहा वणिजते जत्थऽज्झयणे तमज्झयणं संलेहणासुतं 20 २५ । विहरणं विहारो, तस्स कप्पो-विधि त्ति वुत्तं भवति, सो जिणकप्पे थेरकप्पे वा, जिगकप्पे पडिम-अहालंद परिहारिया य ददुव्वा, एतेसिं सवित्थरो विधी जत्थ अज्झयणे [वणिजति] तमज्झयणं विहारकप्पो २६ । चरणं-चारित्तं, तस्स विही चरणविही, सभेदो चरणविही वणिजति जत्थ अज्झयणे तमज्झयणं चरणविही २७ । आउरो-गिलाणो, तं किरियातीतं णातुं गीतत्था पञ्चक्खाति, दिणे दिणे दव्वहासं करेंता अंते य सबदव्यदात णताए भत्ते वेरग्गं जणेता भत्ते नित्तण्हस्स भवचरिमपञ्चक्रवाणं कारेंति, एतं जत्थऽज्झयणे सवित्थरं वणिजइ 25 तमज्झयणं आउरपञ्चक्खाणं २८ । थेरकप्पेणं जिणकप्पेण वा विहरित्ता अंते थेरकप्पिया वारस वासे संलेहं करेत्ता, जिणकप्पिया पुण विहारेणेव [जे० २१५ प्र० ] संलीढा तहा वि जहाजुत्तं संलेहं करेत्ता निव्याघातं सचेट्ठा चेव भवचरिमं पच्चक्खंति, एतं सवित्थरं जत्थऽज्झयणे वणिज्जति तमज्झयणं महापच्चक्खाणं २९ । एते अज्झयणा जहाभिधाणत्था भणिया ।। उक्तं उक्कालियं । इदाणिं कालियं30 ८२. से किं तं कालियं ? कालियं अणेगविहं पण्णत्तं, तं जहा-उत्तरज्झयणाई १ दसाओ २ कप्पो ३ ववहारो ४ णिसीहं ५ महाणिसीहं ६ इसिभासियाइं ७ जंबुद्दीवपण्णत्ती १ “जीवादीनां प्रज्ञापन प्रक्षापना" इति हारिवृत्तौ ॥ २ कालियं अणंगपविहँ ? कालियं अणंगपविहं अणेग खं. सं० शु० । नायं पाठश्चूर्णि-वृत्तिकृतां सम्मतोऽस्ति ॥ Jain Education Intemational Education Interational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142