Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 92
________________ गमियाऽगमियंगबाहिरुक्कालियाइसुयणाणं] सिरिदेववायगविरइयं गंदीसुत्तं । पायदुर्ग जंघोरू गातदुगद्धं तु दो य बाहृयो । गीवा सिरं च पुरिसो बारसअंगो मुतविसिट्ठो ॥ १॥ इच्चेतस्स सुतपुरिसस्स जं मुतं भावभागट्टितं तं अंगपविलु भण्णति । जं पुण एतस्सेव मुतपुरिसस्स बहरेगहितं तं अंगबाहिरं ति भण्णति । अहवा गणहरकतमंगगतं जं कत थेरेहिं वाहिरं तं च । णियतं वंगपविष्ट अणियत मुत बाहिरं भणितं ॥१॥ 5 15 ७८. से किं तं अंगवाहिरं ? अंगंवाहिरं दुविहं पण्णत्तं, तं जहा-आवस्मगं च आवस्सगवइरित्तं च । ७९. से किं तं आवस्सगं ? आवस्सगं छविहं पण्णनं, तं जहा-सामायियं १ चउवीसत्थो २ वंदणयं ३ पडिकमणं ४ काउस्सग्गो ५ पञ्चक्खाणं ६ । से तं आवस्सयं। 10 ७८-७९. से किं तं अंगबाहिरमित्यादि । कंठं ॥ ८०. से किं तं आवस्मयवइरित्तं ? आवस्सयवइरित्तं दुविहं पण्णनं, तं जहा-कालियं च उक्कालियं च । ८०. आवस्तगवतिरित्तं दुविहं-कालियं उकालियं च । तत्थ 'कालियं जं दिण-रातीगं पढमचरिमपोरिसीमु पढिजति । जं पुण कालवेलवजं पढि जति तं उकालियं ॥ तत्थ ८१. से किं तं उकालियं ? उक्कालियं अणेगविहं पण्णत्तं, तं जहा-दसवेयालियं १ कप्पियाकप्पियं २ चुल्लकप्पसुतं ३ महाकप्पसुतं ४ ओवाइयं ५ रायपसेणियं ६ जीवाभिगमो ७ पण्णवणा ८ महापण्णवणा ९ पमायप्पमादं १० नंदी ११ अणुओगदाराई १२ देविंदत्थओ १३ तंदुलवेयालियं १४ चंदावेज्झयं १५ सूरपण्णत्ती १६ पोरिसिमंडलं १७ मंडलप्पवेमो १८ विज्जाचरणविणिच्छओ १९ गणिविज्जा २० झाणविभत्ती २१ मरणविभत्ती २२ आयवि- 20 सोही २३ वीयरायसुतं २४ संलेहण सुतं २५ विहारकप्पो २६ चरणविही २७ आउरपञ्चक्खाणं २८ महापचक्खाणं २९ । से तं उकालियं । ८१. उक्कालियं अणेगविहं दसवेयालियादि । कप्पमकप्पं च जत्थ मुते वणि जति तं कप्पियाकप्पियं २। कप्पं जत्थ मुते वणितं तं कप्पसुतं, अणेगविहचरणकप्पणाकप्पयं [जे० २१४ प्र० ] च कप्पमुतं । तं दुविहं-चुलं महंतं च । चुलं ति-लहुतरं अवित्थरत्थं अप्पगं च चुल्लकप्पसुतं ३। महत्थं महागंथं च महा- 25 १-२ अणंगपविट्ठ खं• सं डे० ल० शु० ॥ ३ वंदणं ख० सं० डे० ल० शु० ॥ ४ काओसग्गो खं० ॥ ५ "ओवाइयंति प्राकृतत्वाद् वर्णलोपे औपपातिकम्" इति पाक्षिकसूत्रवृत्तौ । उववाइयं शु० मु० ॥ ६ रायपसेणीयं खं० । रायपसेणइयं डे. ल. शु० ॥ ७°क्खाणं २९ एवमाइ । से तं जे० मो० मु० । एवमाइ इति सूत्रपदं चूर्णि-वृत्तिद्भिर्नास्ति व्याख्यातम् । अपि च जेसू• प्रतौ अत्रार्थे "टीकायामिदं न दृश्यते” इति टिप्पनकमपि वर्तते ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142