Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 90
________________ अक्खरपडलं ] सिरिदेववायगविरइयं गंदीसुत्तं । अकारजातीसामण्णतो सपजाया अट्ठारस, सेसा परपज्जाया, एवं संखेज्जा पन्जाया । अहवा अकारादिसरा ककारादिवंजणा केवला अण्णसहिता वा जं अभिलावं लभे स तस्स सपजायो, सेसा तस्स परपजाया, ते य सव्वे वि अणंता । जतो मुते भणितं-"अणंता गमा अणता पन्जया" । [सू० ८५ तः ९४ आदि ] भणितं च पण्णवणिजा० गाहा [कल्पभा. गा. ९६४] । अक्खरलंभेण० गाहा [विशेषा. गा. १४३] । अणभिलप्पाण अभिलप्पा अणंतभागो, तेसि पि अणंतभागो मुतनिवद्धो इति । अहवा अकारादिअक्खराण पजाया सम्बदन्च- 5 पन्जायरासिप्पमाणमेत्ता भवंति । कहं ? उच्यते-जे अभिलावतो संजुत्ता-संजुत्तेहिं अक्सरेहिं उदत्ता-ऽणुदत्तेहि य सरेहिं जावतिए अभिलावे अभिलप्पे य लभति ते सव्वे तस्स सपजया, सेसा सव्वे तस्सेव परपज्जया। आकासं मोत्तुं सव्यम्स सपज्ज एहिलो परपज्जया अणंतगुणा । आकासस्स सपज्जएहिंतो परपज्जया अणंतभागे । पर आह-कहं तस्सेव परपज्जया य? णणु विरुद्धं, उच्यते-सबक्खराण घडाइवत्थुणो वा दुविहा पज्जया चिंतिजंतिसंवद्धा असंवद्धा य । तत्थ अकारस्स अकारपजया अकारभावत्तणतो अत्थित्तेण संबद्धा, घडागारावस्थायां 10 घटपर्यायवत् ; ते चेव णत्थित्तेणं असंबद्धा, नस्थित्तस्स अभावत्तगतो, जहा घटाकारावस्थायां मृत्पर्यायवत् । अकारे इकारादिपर्याया णत्थित्तेण संवद्धा, अकारे णत्थित्तभावत्तणतो, जहा मृदयस्थायां पिंडाकारपर्यायवत् ते चेव अत्थित्तेण असंवद्धा, अत्थित्तअभावत्तणतो, घटाघवस्थायां पटपर्यायवत् । एवं अक्खरेसु घडाइपजाया वि चिंतणिज्जा, घडादिमु य अका(? क्व)रपज्जाया, इच्चेवं एक्कमकावरं सवपज्जायमं ॥ [जे० २१३ प्र०] ___ एवं सर्वात्मकाः सर्वपर्यायाः, अतो भण्णति-सव्वागासपदेसग्गं अणंतगुणितं पजवग्गं अक्खरं निप्फज्जति ॥ 15 एवं नाणक्खरं अकारादिअक्खरं णेयअक्खरं च तिण्णि वि अणंताऽभिहिता। एत्थ नाणक्खरं जं तं जीवस्स संसारत्थस्स ण कताइ ण भवति ति । जतो भणितं - ___७५. सव्वजीवाणं पि य णं अक्खरस्स अणंतभागो णिचुग्घाडियओ, जति पुण सो वि आवरिज्जा तेणं जीवो अजीवत्तं पावेज्जा। सुट्ठ वि मेहसमुदए होति पभा चंद-सूराणं । 20 से तं साँदीयं सपज्जवसियं । से तं अणादीतं अपज्जवसितं ७।८।९।१०। ७५. सव्यजीवाणं पि य णं इत्यादि मुत्तं । सधजीवग्गहणे वि सति 'अवि' पदत्थसंभावणे, किं संभावयति ? इम-सिद्धे मोत्तुं, चसदतो य भवत्थकेवली मोत्तुं । 'ण'कारो वाक्यालंकारे । अक्खरं ति-नाणं, तस्स अणं १ रेसु णस्थित्तभावत्तणतो घडाइपज्जाया आ० दा० । रेसु घडेसु घड इव पज्जाया मो० ॥ २ जायमयं । एवं आ० दा० । ज्जायम । एवं सर्वत्रकाः सर्व मो० ॥ ३ द्वादशारनय चक्रवृत्ती इदं सूत्रमित्यं वर्तते-सव्वजीवाणं पिय णं अक्खरस्स अणंततमो भागो णिच्चुग्धाडितओ। तं पि जदि आवरिजिज तेण जीवा अजीवतं पावे | सुटठु वि मेहसमुदये होइ पभा चंद-सूराणं ॥१॥ अत्रैव च नयचक्रप्रत्यन्तरे अणंतभागो इति जीवो अजीवतं इति च पाठभेदोऽप्युपलभ्यते ॥ ४ "डिओ सं० चूणि च विना ॥ ५ अत्र चूर्णिकृता चूर्णी जति पुण सो वि वरिजेज इत्यादि गाथैवोल्लिखिताऽस्ति, नयचकोद्धरणेऽपि पाठभेदेन गाथैव दृश्यते, अस्मत्स्वीकृतसूत्रप्रतिषु ये विविधाः पाठभेदा वत्तंन्ते, यच्च पाठस्य स्वरूपमीक्ष्यते, एतत्सर्वविचारणेन सम्भाव्यते यदत्र सूत्र गार्थव भ्रष्टता प्राप्ताऽस्ति । वृत्तिकृतोराचाययोः पुनरत्र किं गा गाथा वा मान्याऽस्ति ! इति न सम्यगवगम्यते, तथापि वृत्तिस्वरूपावलोकनेन गाथैव तेषां सम्मतेति सम्भाव्यते ॥ ६ सो वि वरिज्जेजा सं० शु० । सो वाऽऽवरिज्जेज खं० ॥ ७ तेणं जे• मो• मु० ॥ ८ अजीवतं ल. ॥९ पावेज खं० ॥ १० सादि सपं सं० शु० । सआदि सप खं० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142