Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 85
________________ ५० जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ७१-७२ [२] इच्चेताइं सम्मदिहिस्स सम्मत्तपरिग्गहियाई सम्मसुयं । इच्चेयाई मिच्छद्दिहिस्स मिच्छत्तपरिग्गहियाई मिच्छंसुतं । [३] अहवा मिच्छद्दिहिस्स वि एयाई चेव सम्मसुयं, कम्हा? सम्मत्तहेउत्तणओ, जम्हा ते मिच्छद्दिविणो तेहिं चेव समएहिं चोइया समाणा केइ सपक्खदिट्ठीओ वति । से तं 5 मिच्छेसुयं ६। ७०. [१] से किं तं मिच्छसुतं इत्यादि । अण्णाणं इतेहिं [जे० २०९ प्र०] अण्णाणितेहिं । अण्णाणं-अबोधो विवरीयत्थवोधो वा तेण इतो-अणुगतेत्यर्थः । मिच्छादिटिं इतेहिं मिच्छादिट्टितेहिं, मिच्छ त्ति-अनृतं, दिहि त्तिदरिसणं, मिच्छादिद्विणा अणुगतेहिं ति भणितं भवति । स-इत्यात्मनिर्देशः, छन्दः-अभिप्रायः, तत्थमतत्थेण वा अत्थस्स जो वोहो स बुद्धिः-अवग्रहमात्रम् , उत्तरत्र ईहादिविकप्या सव्वे मती । अहवा नाणावरणखयोवसमभावो 10 बुद्धी, सो चेव जदा मणोदवणुसारतो पवत्तइ तदा मती भण्णति । एवं आत्माभिप्रायवुद्धि-मतिभिः यच्छ्रतं विविधकल्पनाविकल्पितमिति रचितं, तच्च भारधादि जाव चत्तारि य वेदा संगोवंगा, सव्वेते लोगसिद्धा, लोगतो चेवेतेसिं सरूवं जाणितव्वं । एतं सव्वं मिच्छभावहितं ति कातुं मिच्छमुतं भाणितव्वं । एतम्मि सम्म-मिच्छमुतविकप्पे चतुरो विकप्पा भाणितव्या इमेण विधिणा [२] सम्ममुतं सम्मदिद्विणो सम्ममुतं चेव १, सम्ममुतं मिच्छदिद्विणो मिच्छमुतं २, मिच्छसुतं सम्मदिहिणो 15 सम्मसुतं ३, मिच्छमुतं मिच्छदिद्विणो मिच्छमुतं चेव ४ । 'इच्चेताई सम्मदिहिस्स सम्मत्तपरिग्गहिताई सम्ममुतं' एत्थ मुत्ते पढम-तइयविकप्पा दट्ठव्वा । 'इच्चेयाई ति सम्म-मिच्छसुताई, अहवा मिच्छसुताई चे सेसं कंठं। 'मिच्छदिहिस्स' इच्चादिसुत्ते वितिय-चतुत्थविकप्पा दट्टव्वा । तत्थ पढमविकप्पे सम्मसुतं सम्मत्तगुणेण सम्म परिणामयतो सम्मसुतं चेव भवति १ वितियविकप्पे वि जहा खंडसंजुतं खीरं पित्तजरोदयतो ण सम्मं भवइ तहा मिच्छत्तुदयतो सम्मसुते मिच्छाभिणिवेसतो मिच्छसुतं भवति २ ततियविकप्पे तिफलादिमणिर्ट पि उवउत्तं उवका20 रकारित्तणतो सम्म भवति तहा मिच्छसुते मिच्छभावोवलंभातो सम्ममुते दढतरभावुप्पायकरणतणतो तं से सम्मसुतं भवति ३ चरिमविकप्पे मिच्छसुतं, तं चेव मिच्छाभिणिवेसतो मिच्छसुतं चेव भवति ४।। [३] तस्स वा मिच्छहिट्ठिणो तं चेव मिच्छमुतं सम्मसुतं भवति । कम्हा एवं भण्गति ? उच्यते-परिणामविसेसतो, जम्हा ते मिच्छदिद्विणो 'तेहिं [जे० २०९ द्वि०] चेव' पुवावरविरुद्धेहिं मिच्छमुतभणितेहिं 'चोदिता' भणिता 'समाणा' इति सन्तः, चोदणाणंतरं आत्मैकालावस्थायां सन्त इत्यर्थः। पुव्वं जं सासणं पडिवण्णो "तं से 25 सपक्खो, तम्मि जा दिट्ठी तं 'वति' परिचयंति, छड्डेति त्ति वुत्तं भवति । जम्हा एवं तम्हा तं पुन्वमिच्छमुतं सम्ममुतं से भवति । पर आह-तत्तावगमसँभावसामण्णे सम्मत्त-सुताणं को पतिविसेसो जेण भण्णति 'सम्मत्तपरिग्गहिताई सम्मसुतं' ? उच्यते-जहा णाण-दसणाणं अवबोधसामण्णे भेदो तहा सम्म-सुताणं पि भविस्सति । १ एयाणि चेव सम्म सर्वासु सूत्रप्रतिषु । वृत्तिकोरयमेव सूत्रपाठः सम्मतोऽस्ति ॥ २ एयाई मिच्छ सर्वामु सूत्रप्रतिषु । वृत्तिकृतोरयमेव सूत्रपाठः सम्मतः ॥३च्छद्दिविपरि° खं० ॥ ४ मिच्छासुयं हे. मो. मु० । अपि च-सम्यक्श्रुत-मिथ्याश्रुतविवेचकोऽय सूत्रांशः सर्वासु सूत्रप्रतिषु वृत्त्योरपि च क्रमव्यत्यासेन वर्त्तते ॥ ५ एयाई चेव इति खं० सं० जे० डे० ल• शु० नास्ति । श्रीहरिभद्राचार्यैरपि नास्त्ययं पाठः स्वीकृतः ॥ ६ ट्ठिया तेहिं डे० ल• विना ॥ ७ ससमएहिं जे० ॥ ८ चयंति जे० मो० । श्रीमलयगिरिपादरे तत्पाठानुसारेणैव व्याख्यातमस्ति ॥ ९ मिच्छासुयं डे• मो० मु० ॥ १० तत्थ मातत्थेण वा अत्थस्स आ• दा० ॥ १६ त्मकलावस्थायाः स आ• ॥१२ तस्सेस पक्खो जे० ॥ १३ सम्भाव आ. दा.॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142