Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
४८
जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं
[सु०६९-७० "सदसदविसेसणातो०" [विशेषा० गा० ११५] गाहा । कंठा । एवं पि ते असण्णी । आह-एगिदियाणं ओहसणी चेव अतो ते असण्णी चेव, तेहिंतो बेइंदियाइ जाव सम्मुच्छिमपंचेंदी एते विसिट्टतरसण्णाए हेतुवायसण्णी भणिता, कालितोवदेसं पुण पडुच्च ते वि असण्णी, विण्णाणअविसिद्वत्तणतो, दिट्ठिवातोवदेसं पुण पडुच्च कालि
कोपदेसा वि असण्णी अविसिद्वत्तणतो चेव, अतो णज्जति दिहिवातसण्णी सव्वुत्तमो, सुत्ते य उँवरि ठवितो, जुत्त5 मेतं, कालिय-हेतुसण्णीणं पुण उकमकरणं कम्हा ? उच्यते-सव्वत्थ सुने सण्णिग्गहणं जं कतं तं कालितोवदेस
सण्णिस्स, अतः सर्वत्र तत्संव्यवहारैज्ञापनार्थ आदौ कालि जे० २०८ प्र० ]कग्रहणं कृतमित्यर्थः। किंच-सण्णिअसण्णीणं समनस्का-ऽमनस्का इति क्रमश्च दर्शितो भवति, अत्र विकलेन्द्रिया अमनस्का इति अल्पमनोद्रव्यग्रहणसामयम् , प्रतिविद्यते पुनर्मनस्तेपाम् । यस्मादुक्तम्कृमि-कीट-पतङ्गाद्याः समनस्का जङ्गमाश्चतुर्भेदाः । अमनस्काः पञ्चविधा पृथिवीकायादयो जीवाः ॥१॥
] इति ॥ भणितं सण्णि-असण्णिमुतं ३।४। इदाणिं सम्म-मिच्छामुतं । तत्थ सुत्तं -
६९. [१] से किं तं सम्मसुतं ? सम्मसुतं जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तेलोकंचहित-महिय-पूइएहिं तीय-पंचुप्पण्ण-मणागयजाणएहिं सव्वण्णूहि सव्व
दरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तं जहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ 15 ४ विवाहपण्णत्ती ५ णायाधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुतं ११ दिट्ठिवाओ १२ ।
[२] इच्चेयं दुवालसंगं गणिपिडगं चोइंसपुव्विस्स सम्मसुतं, अभिण्णदसपुव्विस्स सम्मसुतं, तेण परं भिण्णेसु भयणा । से तं सम्मसुतं ५।
___६९. [१] से किं तं सम्मसुतेत्यादि । 'ज' इति अणिहिटस्स गहणं, 'इम' ति पञ्चक्खभावे । वंदण20 नमसण-पूयणादि अरहंतीति अरहंता, अरिणो वा हंता अरिहंता । तेसिं गुणसंपदाए विसेसणं-'भगवंतेहिं' धम्म
जस-अत्थ-लच्छी-पयत्त-विभवा एते छ प्पदत्था भगसण्णा, ते जेसिं अत्थि ते भगवंतो। केवलनाण-दसणाण आवरणक्खते केवलणाण-दसणा उप्पज्जति, ते य जुगवमुप्पण्णे सव्यमणागतद्धं जधुप्पण्णसरूवे णिरावरणे सव्वदव्वगुण-पज्जव-विसेस-सामणविसए वि जुगवपवत्ते णाण-दंसणधरे ते तेहिं नाग-दंसणेहिं तीयद्धाए सबदव्य-गुण
भावे जाणंति, तहा पडुप्पण्णे आणागते य जाणंति, तिकालजे दब-भावे य पडुप्पण्णे काले जाणंतीत्यर्थः । हिंशब्दो 25 सर्ववचनेषु करणार्थे बहुवचनप्रतिपादकः । तेलोकं ति-तिणि लोगा तेलोकं, ते य ऊर्ध्वा-ऽधस्तिर्यक् , अत्र तन्निवासिग्रहणम् । भवनवासिनो अहेलोगनिवासी, वणयर-जोति-तिरियंच-मणुस्सा तिरियलोकनिवासी, ऊर्ध्व वैमानिका।
१°ण्णा, तदप्पत्तातो ते असण्णी आ० दा० ॥ २ एतेसिं दूरतरसण्णीए हेतुवा आ० ॥ ३ अवरिं जे० ॥ ४रख्यापनार्थ आ० ॥ ५ तत्थ सम्मसुतं आ० दा० ॥ ६ निरिक्षित-महित-पृहहिं सर्वासु सूत्रप्रतिषु हरिभद्रमलयगिरिसूरिवृत्त्योश्च । चूर्णिकृत्सम्मतः सूत्रपाठी नोपलभ्यते कुत्राप्यादर्श । केवलं अनुयोगद्वारेषूपलभ्यते चूर्णिकृत्सम्मतः सूत्रपाठः [पत्रं ३७-१] ॥ ७ पदुप्प मो० मु० ॥ ८ दंसीहि सं० ॥ ९ चउदस ल० ॥ १० णे में खं• सं० डे. ल. ॥ ११ ण्णणिविसर जे.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142