Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 81
________________ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [ सु० ६६-६८ ६६. से किं तं कालिओवएसेणं ? कालिओवएसेणं जस्से णं अत्थि ईहा अंपोहो मग्गणा गवसणा चिंता वीमंसा से णं सैण्णि त्ति लभइ, जस्स णं णत्थि ईहा अपोहो मग्गणा गवेसणां चिंता वीमंसा से णं असण्णीति लव्भइ । से तं कालिओवएसेणं १। ६६. 'कालितोवदेसेणं' ति इहाऽऽदिपदलोवो दट्टयो, तरसुचरणे 'दीहकालितोवदेसेणं' ति वत्तव्वं । दीहं5 आयतं, कालितोत्ति विसेसणं । कस्स ? उच्यते-उवदेसस्स, जहा निणनवणे मुहुत्तकालितोदीहकालितो वा पूयामंडवो कतो तहा दीहकालितोवदेसेणं ति भाणितब्बो । उवदिसणमुवदेसो, उपदेसो त्ति वा आदेसो त्ति वा पण्णवण तिवा परूवण त्ति वा एगट्ठा । दीहकालिओ उवदेसो दीहकालिओवदेसो, तेण दीहकालितोवदेसेणं जस्स सण्णा भवति सो आदिपदलोवातो कालिओवदेसेणं सणीत्यर्थः । अहवा कालियं-आयारादि मुत्तं तदुवदेसेणं सण्णी भण्णति । सो य इमेरिसो-जो य अतीतकाले मुदीहे वि [जे० २०६ द्वि० ] इदं तदिति कृतमणुभूतं वा सुमरति, वट्टमाणे य इंदिय10 णोइंदिएणं वा अण्णतरं सदाइअत्थमुवलद्धं अण्णत-चइरेगधम्मेहिं ईहइ ति ईहा । तस्सेव परधम्मपरिचागे सधम्माणु गतावधारणे य 'अबोहो' त्ति अबातो। विसेसधम्मण्णेसणा मग्गणा, जहा मधुर-गंभीरत्तणतो एस संखसह इति। वीसस-प्पयोगुन्भवणिचमणिचं चेत्यादि गवेसणा । जो यऽणागते य चिंतयति 'कहं वा तं तत्थ कातन्वं ?' इति अण्णोण्णालंबणाणुगतं चित्तं चिता। आत-पर-इह-परत्थयहिता-ऽहितविमरिसो वीमंसा। अहवा 'किमेयं?' ति ईहा। णिच्छयावधारितो अत्थो अबोधो । अभिलसियत्थस्स मणो-वयण-काएहिं जायणा मग्गणा । अभिलसितत्थे चेव 15 अपडुप्पज्जमाणे गवेसणा । अणेगहा संकप्पकरण चिंता । द्वन्द्वमर्थपु वीमंसा, जहा णिच्चमणिच्च हितमहितं धुरं कृशं थोवं बहुं इत्यादि । अहया संकप्पतो चेव विविधा आमरिसणा वीमंसा । अहवा 'अवोहो' त्ति अवातो। सेसा ईहाएगठिया । जस्सेवं अण्णयरविकप्पेण मणोदव्वमणुगतं चित्तं धावति एस कालिओवदेसेण सण्णि त्ति । सो य अणंते मणोजोगे खंधे घेत्तुं मणेति, एतलद्धिसंपण्णो मणविण्णाणावरणखयोवसमजुत्तत्तणतो य जहा चक्खुमतो पदीवादिप्पगासेण फुडा रूवोवलद्धी भवति तहा मणखयोवसमलद्धिमतो मणोदव्वपगासेण मणोछ?हिं इंदिएहिं 20 फुडमत्थं उबलभतीत्यर्थः । कालितोवदेससण्णीविवक्खे असण्णी, जहेह अविसुद्धचक्खुमतो मंदमंदप्पगोंसे रूबोवलद्धी अमुद्धा एवं सम्मुच्छिमपंचेंदियअसण्णिस्स, उकोसखयोवसमे वि अप्पमणोदव्वग्गहणसामत्थे मंदपरिणामत्तणतो य असण्णिणो अविसुद्धमप्पा य अर्थोपलब्धीत्यर्थः । ततो वि अविसुद्धा चतुरिंदियाणं, ततो तेइंदियाणं, ततो वि अविमुद्धा बेइंदियाणं अत्थुवलद्धी । जस्स य जइ इंदिया स तहा तेसु अवग्गहादिसु पवत्तते । विगलिंदियाण वि आदेसंतरतो मणोदव्य[ जे० २०७ प्र० ]ग्गहणं असुद्धमप्पत्तणतो य भाणितव्वं । सो य मणो तेसिं अमणो चेव 25 दट्टयो, असुद्धत्तणतो, असीलबद् अॅज्ञानवद्वा । तयो बेइंदियेहितो वि समीवातो अन्यत्ततरं विण्णाणं एगिदियाण, जहा मत्त-मुच्छिय-विसभावितस्स य तहा एगिदियाण सव्वधा मणाभावे विण्णाणं सबजहण्णं । कालितोवदेससणिणो एते सम्मुच्छिमादयो सव्वे असण्णी भवतीत्यर्थः १॥ इदाणि ६७. से किं तं हेऊवएसेणं ? हेऊवएसेणं जैस्स णं अस्थि अभिसंधारणपुब्बिया १ स्सऽत्थि खं० सं० ल• शु० ॥ २ अवोहो जे० मो० मु० ॥ ३ सण्णीति जे० मो० मु० ॥ ४ स्स णत्थि खं० सं० शु० ल० ॥ ५ अवोहो जे० मो० मु० ॥ ६ ण्णी ल' खं० सं० डे० ल० शु० ॥ ७ आत्म-परेह-परवजहिता-ऽहितविमर्ष इत्यर्थः । ८ हुप्पण्णमाणे दा० । 'दुश्चमाणे आ० ॥९°त्तं वा वत्तति एस जे० आ० दा० । धावति इति पाठस्तु मो० चूादर्शगतो ज्ञेयः ।। १० 'महेतुत्तणतो आ० दा० ॥ ११ गासा रूवो आ०॥ १२ अधनवद्वा आ० ॥ १३ जस्सऽथि खं० सं० ल• शु०॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142