Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
४५
अक्खरा-ऽगक्खराइ सुयणाणं ] सिरिदेववायगविरइयं गंदीसुत्तं ।
६२. से किं तं वंजणक्खरं ? वंजणक्खरं अक्खरस्स वंजणाभिलीवो। से तं वंजणक्वरं ।
६२. व्यक्तीकरणं वंजणं, व्यज्यते अनेनार्थ इति वा व्यञ्जनम् , यथा प्रदीपेन घटः, व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षरम् , तच्चेह सर्वमेव भाष्यमाणं अकारादि हकारान्तम् ,अर्थाभिव्यञ्जकत्वाच्छब्दस्य । तमेवं अक्खरं अत्थाभिव्यंजकं वंजणक्खरं भवति, जहा घटः पटः इत्यादि २॥
६३. से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पज्जइ, । तं जहा-सोइंदियलद्धिअक्खरं १ चक्खिदियलद्धिअक्खरं २ घाणेदियलद्धिअक्खरं ३ रसणिदियलद्धिअक्खरं ४ फासेंदियलद्धिअक्खरं ५ णोइंदियलद्धिअक्खरं ६ । से तं लद्धिअक्खरं । से तं अक्खरसुयं ।
६३. 'लद्धक्खरं' ति अक्खरलद्वी जस्सऽस्थि तस्स इंदिय-मणोभयविण्णागतो इह जो अक्खरलाभो उप्पजति तं लद्धिअक्खरं । तं च पंचविहं सोइंदियादि । जहा सोइंदियलद्विओ सदं सोतुं संख इति अक्खरदुयलाभो 10 भ[जे० २०६ प्र०] वति, एवं सव्वत्थ लद्धिअक्खरं भाणितव्वं ३ । इह सण्णा-पंजणक्खरे दो वि दवसुतं गहितं, मुतविण्णाणकारगत्तातो, लद्धक्खरं भावसुतं, लद्वीए विष्णाणमयत्तणतो भयणा वा १॥ इदाणिं अणक्खरसुतं६४. से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं, तं जहा
ऊससियं णीससियं णिच्छूटं खासियं च छीयं च। णिसिघियमणुसारं अणक्खरं छेलियादीयं ॥ ७६ ॥
से तं अणक्खरसुयं २। ६४. अणक्खरसदसवणतो करतो [? वा] अणक्खरमुतं भवति । तं च अणेगविहं इमंऊससितं० गाहा । पूर्ववत् कंठा [आव० नि० गा० २०] ॥७६।। २ । इदाणि सण्णिमसण्णिसुतं
६५. से किं तं सण्णिसुतं ? सण्णिसुतं तिविहं पण्णत्तं, तं जहा-कालिओवएसेणं १ हेऊवएसेणं २ दिट्ठिवादोवदेसेणं ३ ।
६५. सण्णिस्स मुतं सण्णिसुतं । असण्णिस्स सुतं असष्णिमुतं । तत्र संज्ञाऽस्याऽस्तीति संज्ञी । सो य सण्णी तिविहो-'कालिओवदेसेण' इत्यादि । चोदक आह-जइ सण्णासंबंधयो सण्णी तो सव्वे जीवा सण्णी, जतो एगिदियाण वि दस आहारादिसण्णातो पढिज्जंति ? आचार्याह-इहोहसण्णा थोवत्तणतो णाधिक्रियते, जहा णो कॅरिसावगेण धणवं भवइ त्ति, सेसाहारादिसण्णाओ वि भूयिष्ठतरा वि णाधिक्रियते, अणिद्वत्तणतो, जहेह हुंडसंठितो ण मुत्तित्तणतो रूबवं भण्णति । एते अधिकतसण्णाए अणुवणयदिटुंता । इमे उवणयदिटुंता-जहा बहुधणो 25 धणवं, पसत्थणिबत्ति-देहमुत्तित्तणतो य रूववं भण्णति, तहेव महती सुभा य संज्ञाऽधिक्रियते । सा य संज्ञानं संज्ञामनोविज्ञानम् , तत्सम्बन्धात् सन्नीत्यर्थः ॥ उक्तः प्रसङ्गः । प्रकृतमुच्यते
१ लावो वंजणक्खरं । से तं खं० सं० ल० शु० ॥ २ अस्मिन् सूत्रे सर्वत्र लद्धियक्खरं इति सं० शु० मो० ॥ ३ णतो कारणतो वा आ० दा० । अनक्षरशब्दभ्रवणतः 'कुर्वतो वा' भाषत इत्यर्थः ॥ ४ कार्षापणेन ॥
20
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142