Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 79
________________ ४४ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ५९-६५ गा० ७६ ५८. उग्गह ईहा० गाहा । अत्थाणं० गाहा । उग्गह एकं० गाहा । पुढे सुणेइ० गाहा । भासासम० गाहा। ईहा० गाहा। एताओ गाहाओ जहा पेढियाए [आव० नि० गा०२-६ तथा गा० १२] तहा भाणितव्या इति ॥७०॥७१।७२।७३।७४।७५।। "से किं तं मतिणाणं?" [सुत्तं ४५] ति एस आदीए जा पुच्छा तस्स सनहा सरूवे वणिते इमं परिसमत्ति5 दंसगं णिगमणवाक्यम्-"से तं मतिणाणं" ति। अहवा सीसो पुच्छति-जो एस वणियसरूवेण ठितोणाणविसेसो सो किंवत्तव्यो ? आचार्य आह-'से' इति निद्देसे, 'त' ति पुच्चपण्हामरिसणे, तं एतद् ‘मतिणाणं' ति स्वनामाख्यानमित्यर्थः । अहवा 'से' त्ति अस्य व्यञ्जनलोपे कृते एतं मतिणाणं ति भवति, एतावद् मतिज्ञानमित्यर्थः ॥ इदाणिं सव्वचरण-करणक्रियाधारं जधुदिढे कमप्पत्तं सुतणाणं भग्णति ५९. से किं तं सुयणाणपरोक्वं ? सुयणाणपरोक्वं चोईसविहं पण्णत्तं, तं जहा10 अक्खरसुतं १ अणक्खरसुतं २ सण्णिसुयं ३ असण्णिसुयं ४ सम्मसुयं ५ मिच्छसुयं ६ सादीयं ७ अणादीयं ८ सपज्जसियं ९ अपज्जवसियं १० गमियं ११ अगमियं १२ अंगपविढे १३ अणंगपविढे १४ । ५९. से किं [जे० २०४ द्वि० ] तं सुतनाणेत्यादि । तं च सुतावरणखयोवसमत्तणतो एगविहं पि तं अक्खरादिभावे पडुच्च जाव अंगबाहिरं ति चोद्दसविधं भण्णति । तत्थ अक्खरं तिविहं-नाणक्खरं अभिलावक्खरं 15 वण्णक्खरं च । तत्थ नाणक्खरं "क्षर संचरणे" न क्षरतीत्यक्षरम् , न प्रच्यवते अनुपयोगेऽपीत्यर्थः, आतभावत्तणतो, तं च णाणं अविसेसतो चेतनेत्यर्थः । आह-एवं सन्चमविसेसतो णाणमक्खरं कम्हा सुतं अक्खरमिति भण्णति ? उच्यते-रूढिविसेसतो १। अभिलाववण्णा अक्खरं भणिता, पङ्कजवत्, एवं ताव अभिलावहेतुग्गहणतो सुतविण्णाणस्स अक्खरता भणिता २। इदाणिं वण्णक्खरं-वणिज्जति अणेणाभिहेतो अत्थो इति वणो, स चार्थस्य, कुडये चित्रवर्णकवत् , अहवा द्रव्ये गुणविशेषवर्णकवत् । वर्ण्यते-अभिलप्यतेऽनेनेति वर्णाक्षरम् ३॥ एत्य मुत्तं20 ६०. से किं तं अक्खरसुतं ? अक्खरसुतं तिविहं पण्णत्तं, तं जहा-सण्णक्खरं १ वंजणक्खरं २ लद्धिअक्खरं ।। ६०. से किं तं अक्खरसुतं इत्यादि। अक्खरसदं मुगतो भासतो वा अक्खरसुतं । तत्थऽक्खरलंभो अभिलावो वा दव्वसुतं, खयोवसमलद्धी भावमुतं । तच्च वर्णाक्षरं त्रिविधं सण्णक्खरादि । तत्थ ६१. से किं तं सण्णक्खरं ? सण्णक्खरं अक्खरस्स संठाणा-ऽऽगिती। से तं सण्णक्खरं । ६१. 'सण्णक्खरं' अक्रवरागारविसेसो । सो य ब्रह्मादिलिविविधाणो अणेगविधो आगारो। तेसु आ(अ)कारादिआगारेसु जम्हा अकारे अकारसण्णा एव भवति, एवं सेसेसु वि, तम्हा ते सण्णक्खरा भणिता, जहा वर्ल्ड घडागारं दद्रु ठकारसण्णा उप्पज्जतीत्यर्थः १ ॥ १चउद्दस मो० ॥ २ अक्खरं ति दुविहं-नाणक्वरं अभिलाववण्णक्खरं च । तत्थ नाणं "क्षर जे० ॥ ३ लावणा अक्खरं आ•॥४'ती सण्णक्खरं । से तं खं० सं० हे. ल. शु० ॥ 25 Jain Education International For Private & Personal Use Only For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142