Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
४२
जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं
[सु० ५७-५८ गा० ७०-७५
र्थग्रहणं भवेत् । तस्य च प्रथमसमयार्थप्रतिवोधकालेऽर्थावग्रहः, तस्य पूर्वमसंख्येयसमयेषु व्यञ्जनावग्रहः । शेषमीहादि पूर्ववत् । सीसो पुच्छति-उम्गहादीणं उ कमातिक्कमे एगतरअभावे वा किं सदादिवत्थुपरिच्छेदो ण भवति ? आचार्याह-आम, ण भवति, अत एव च क्रमे नियमः, जम्हा णो अगहितं ईहति तम्हा पुव्वं उग्गहो, जम्हा य अणीहितं णो अवगच्छति ईहाणंतरं तम्हा अवायो, जम्हा य अणावातं ण धारिजति वत्थु अवायाणंतरं तम्हा 5 धारणा । जम्हा य एस क्रमनियमो तम्हा सयो आभिणिवोधियनाणावगमो नियमा एवं भवति, अत एव च कारणा सव्वे अवग्गहादयो मतिनाणभेदा भवंतीत्यर्थः॥
__ ५७. तं समासओ चउविहं पण्णत्तं, तं जहा-देव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं आभिणिबोहियणाणी आएसेणं सव्वदव्वाइं जाणति ण पासति १ ।
खेत्तओ णं आभिणिबोहियणाणी आएसेणं सव्वं खेत्तं जाणइ ण पासइ २ । कालओ णं 10 आभिणिबोहियणाणी आएसेणं सव्वं कालं जाणइ न पासइ ३ । भावओ णं आभिणिबोहियणाणी आएसेणं सव्वे भावे जाणइ ण पासइ ४ ।
५७. तं समासतो चतुम्विहेत्यादि सुत्तं । 'तं च मतिनाणं खयोवसमरूवतो एगविहं पि होतुं णेयभेदत्तणतो नाणाभेदा दव्वादिया से भवंति । 'दबतो णं' ति दबतो वत्तव्वे 'ण' ति वयणालंकारे, देसीवयणतो वा
'णं' अहवा, अपादानान्ते पञ्चमी विभक्तिः, तत्थ पायतवयणसेलीतो दन्यतो णं एवं आभिनिबोधियनाणी लभति15 'आदेसेण'मित्यादि, इहाऽऽदेसो नाम-प्रकारो । सो य सामण्णतो विसेसतो य । तत्थ दव्बजातिसामण्णादेसेणं सबदवाणि धम्मत्थिकायादियाणि जाणति, विसेसदव्वे वि जहा धम्मत्यिकाये धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसेत्यादि केयी जाणति, सव्वे ण याणति, जहा मुहुमपरिणता अंविसतत्था अप्पण्णवणादिया य। 'ण पस्सइ' ति सव्वे सामण्ण-विसेसादेसहिते धम्म दिए, चक्म्वु-अचक्खुदंसणेण रूब-सदाइते केयिं पासति त्ति वत्तव्वं ।
अहवाऽऽदेसो-मुत्तं, तस्सादेसतो सचदव्वे ज रीत्यादि । चोदक आह-जति मुत्तं कहं मतिनाणं ? ति, उच्यते20 सुतोवलद्धमत्थेमु अणुसरतो तब्भावणवुद्धिसामत्थतो [जे० २०५ प्र०] सुतोवयोगणिरवेक्खा वि मती पवत्तइ
त्ति ण सुत्तादेसो विरुज्झते १। खेत्तं पि सामण्ण-विसेसादेसतो । तत्थ सामण्णतो खेत्तमागासं, तं गं सव्वग
१ दवओ ४ । दवओ ल० ॥ २ तत्थ इति पदं खं० सं० डे० ल० नास्ति, जे. शु० मो० मु. विआमलवृत्तौ नन्ाद्धरणे २३० पत्रे पुनर्वतते ॥ ३-४-५-६ अत्र द्रव्य-क्षेत्र काल भावविषयकेषु चतुष्वपि सूत्रांशेषु जाति पासति इति पाठो जाणति ण पासति इति पाठभेदेन सह भगवत्यां अष्टमशतकद्वितीयो द्देशके ३५६-२ पत्र वर्तते । अत्राभयदेवसूरेष्टीका-“दव्वओ गं' ति द्रव्यमाश्रित्य आभिनिबोधिकविषयद्रव्यं वाऽऽश्रित्य यद् आभिनिबोधिकज्ञानं तत्र 'आएसेणं' ति आदेशः-प्रकारः सामान्य-विशेषरूपः तत्र च 'आदेशेन' ओघतो द्रव्यमात्रतया, न तु तद्गतसबविशेषापेक्षयेति भावः, अथवा 'आदेशेन' श्रुतपरिकर्मिततया 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'जानाति' अवाय-धारणापेक्षयाऽववुध्यते, ज्ञानस्यावाय-धारणारूपत्वात् , 'पासई' त्ति पश्यति अवग्रहहापेक्षयाऽववुध्यते, अवग्रहहयोर्दशनत्वात् । ..............'खेत्तओ' ति क्षेत्रमाश्रित्य आभिनिवोधिकज्ञानविषय क्षेत्र वाऽऽश्रित्य यद् आभिनिबोधिक ज्ञानं तत्र 'आदेसेणं' ति ओघतः श्रुतपरि कर्मणया वा 'सव्वं खेत्त' ति लोका-ऽलोकरूपम् । एवं कालतो भावतश्चेति ।...............इदं च सूत्रं नन्द्यां इहैव च वाचनान्तरे 'न पासई' त्ति पाठान्तरेणाधीतम् । एवं च नन्दिटोकाकृता [हरिभद्रमूरिणा] व्याख्यातम्-"आदेशः-प्रकारः, स च सामान्यतो विशेषतश्च । तत्र द्रव्यजातिसामान्यादेशेन 'सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, 'न पश्यति' सर्वान् धर्मास्तिकायादीन् , शब्दादींस्तु योग्यदेशावस्थितान् पश्यत्यपीति ।” ३५८ पत्रे ॥ ७ अवि सतत्था उप्पण्णवणादिया आ० दा० । अविशदार्था अप्रज्ञापनादिका इत्यर्थः ॥ ८'सेसा दसविहे धम्मादिए आ० दा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142