Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
मल्लगदिटुंतो]
सिरिदेववायगविरइयं गंदीसुत्तं । विसेसणाणमत्थि, अह तम्मि वि समए सद्दोऽयमिति बुद्धी हवेज तो फुडं अवाय एव भवेज्ज, णो य तकाले अवातो इच्छिज्जति, जतो अत्थपरिच्छेदो असंखेजसमयकालिओ भवइ त्ति । अण्णे पुण आयरिया एतं मुत्तं→ विसेसत्यावग्गहे भणंति-'अब्बत्तं सदं सुणेज' ति एस+विसेसत्यावग्गहो, 'तेण सद्दे ति उग्गहिते' ति, एतं मुत्तखंडं सामण्णसदत्थावग्गहदंसगं, कहं ? उच्यते-जतो भण्णति “णो चेव णं जाणति के वि एस सद्दे "त्ति संख-संग-णालि-करयलादिको त्ति, एसो वि अविरुद्धो मुत्तत्थो । 'ततो' अत्थावग्गहसमयागंतरं पढमसमयादिमु 'ईहं अणुपविसति' 5 'ईहं' ति केइ संसयं मण्णते, ते ण भवति, संसयस्स अण्णाणभावत्तगतो, मतिणाणंसो य ईह त्ति । आह-को पुण संसयेहाण विसेसो ? उच्यते-इह जं थाणु-पुरिसादिअत्थेर्मु पेहितं चित्तं तदत्थपडिवोहत्तेण पडिहतं मुत्त इव चेतो संसयो भण्णति, तं च अण्णाणं, जं पुण हेतूववत्ति-साधणेहिं सब्भूतमत्थस्स विसेसधम्माभिमुहालोयणं तस्सेवऽत्थस्स अधम्मविमुहं असम्मोहमविफलमत्थपरिच्छेदकं चित्तं जं तं ईहा भण्णति । अणु त्ति-अवग्गहातो पच्छाभावे असंखेजसमइयं परिमाणतो ईहोवयोगं अविच्छेयत्तणतो अंतमुहुँत्तकालं ईहति, ततो विसिट्ठमतिनाणखयोवसमभाव- 10 त्तणतो अंतमुहुत्तकालब्भंतर एव जाणति 'अमुते एस सद्दे' संख-संगादिए ति। दुरवबोधत्तणतो पुण अत्थस्स अविसिट्ठमइण्णाणखयोवसमत्तणतो वा ईहोवयोगअंतमुहुत्तचुतो अणवगतत्थो पुणो वि अण्णं अंतमुहत्तं ईहति, [जे० २०४ प्र०] [एवं] ईहोवयोगाविच्छेदसंताणतो बहुए वि अंतमुहुत्ते ईहेज्जा, ण दोसो । ततो ईहाणंतरं अवातो। सो य सद्दाइअत्थपड्डुप्पण्णस्स जे परधम्मा तेसु विमुहस्स सधम्मे य अवधारयतो 'ण एस संगसदो, णिद्ध-मधुरगंभीरत्तणतो संखसदोऽय'मित्येवमवगतत्थो [जहण्णतो] असंखेजसमयितो उक्कोसतो णियमा एगंतमुहुत्तिओ जो 15 अवबोधो अत्थपरिच्छेदो सो अवातो भवति । ततो अवायाणंतरं धारणं पविसइ त्ति । सा य धारणा जहण्णतो असंखेन्जसमते अविच्चुतीए तमत्थं धरेति, उक्कोसतो अंतमुहुत्तं, अणुवयोगतो पुण तमत्थं विस्मृतं पुणो वि संभरइ त्ति धारणा । एवं सा संखेज्जवासाउयाणं मुहुत्त-दिवसादिकालसंखाए संखेनं कालं भवेज, असंखेजवासाउयाणं पुण असंखज्जं कालं।
एवं चक्खिदिए वि रूवं भाणितव्वं, वंजणोग्गहवजं । घाण-रस-फासिदिएसु वि जहा सोइंदिते तहा सव्वं 20 माणितव्वं । 'संवेदेज' ति एते सदादिइंदियत्थे पडुप्पण्णे इंदियं स्वं स्वं इंदियत्यं आयखयोवसममणुरूवं सुभममुभं वा वेदेति । अहवा फरिसिंदयवज्जं सेसिदिएहिं पत्तमिदियत्थं प्रायसो इटमणिटं वा स्वं आत्मानुगतं वेदनं वेदते, न शरीरेण अनुपलक्ष वा वेदयतीत्यर्थः । फासिंदियमत्थं पुण स्त्रं अनुगतं शरीरानुगतं च दुहा वि फुडं वेदइ ति संवेदेज त्ति अतो भणितं ।
एवं मणसो वि मुविणे सदादिविसएमु अवग्गहादयो णेया, अण्णत्थ वा इंदियवावारअभावे मणेमाणस्स 25 त्ति । इह सुत्तेण निदरिसणं मणे
[३] से जहाणामतेत्यादि मुत्तं । कंठं । सुविणो मे दिट्टो त्ति सुविणदिढं अव्बत्तं सुमरइ । तच्च प्रतियोधप्रथमसमये सुविणमिति संभरतो अत्थावग्गहो, तस्य प्रथमावस्थायां व्यञ्जनावग्रहः, परतो ईहादि । सेसं पूर्ववत् । जग्गतो अणिदियत्थवावारे वि मणसो जुञ्जते वंजणावग्गहो, उवयोगम्स असंखेजसमयत्तणयो, [जे० २०४ द्वि०] उवयोगद्धाए य प्रतिसमयमगोदव्वग्गहणतो, मणोदवाणं च वंजणववदेसतो समए य असंखेजतिमे मनसो नियमा- 30
१→ एतच्चिहान्तर्वती पाठः जे. नास्ति ॥ २ 'पणस्सऽत्था आ० दा० ॥ ३ णादिकर आ. दा० ॥ ४ सु पविढे चित्तं आ० ॥ ५ वेदेज त्ति । एते सहाई चक्खुइंदियवज्ज सेसिंदिपहिं आ० दा० ॥ ६ 'नुपलंभ वा आ० दा०॥ ७ तस्य पूर्वमवस्था' जे. दा० ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142