Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 84
________________ सम्म-मिच्छसुयणाणं] सिरिदेववायगविरइयं णंदीमुत्तं । ४९ एवं पायोत्या अहेलोइयग्रामसंभवाद वाच्यम् । 'चहितं' ति चाहितं प्रेक्षितं निरीक्षितं दृष्टमित्यनान्तरम् , त्रैलोक्येन [जे० २०८ द्वि० ] चहिता-मनोरथदृष्टिदृष्टा, अथवा गोशीपचन्दनादिना चर्चिता । त्रैलोक्यस्य मनोहिता महिता, अथवा महिमाकरणेन महिता, सा च महिमा महाजनसमुदयेन गीत-नृत्य-नाटकाद्यनेकप्रेक्षणकरणविधानैः । अणलिय-मणवज-सन्भूतत्थ-विसारयवयणेहिं थुता पूइया । अथवा अन्योन्यविषयप्रसिद्वा ह्ये ते एकार्थवचना । 'पणीतं' ति रिलततिसढपवादिमते अभूतत्थरूवे बजेऊण इमं जहत्थं दुवालसंगं पणीतं, जह णवणीतं 5 दहियातो, भूतत्थेण व जुत्तं प्रकरिसेण णीतं प्रणीतं । 'दुवालसंग' इत्यादि कंठं। इहंगगतं आयारादि, अणंगगतं च आवस्सगादि । एतं सव्यं दयहितगयमतेग सामिणा असंबद्धं पंचत्थिकाया इव णिचं सम्ममुतं भण्णति । अहवा एतं चेव दुवालसंगादि सामिणा संवद्धं भयणिजं सम्ममुतं मिच्छ मुतं वा उच्यते-सम्मदिहिस्स सम्ममुतं, मिच्छदिटिम्स मिच्छमुतं । इमं चेव मुनपरिमाणतो णियमिजति [२] जो चोदसपुची तस्स सामादियादि बिंदुसारपजवसाणं सव्वं नियमा सम्ममुतं, ततो ओमत्थगप- 10 रिहाणीए जाव अभिण्णदसपुबी एताण वि सामाइयादि सव्वं सम्ममुतं सम्मगुगत्तणतो चेव भवति । मिच्छट्ठिी पुण मिच्छणुभावत्तणतो अभिन्नदसपुग्वे ण पावति, दिलुतो जहा अभन्यो अभवाणुभावत्तणतो ण सिज्झतीत्यर्थः । 'तेण परं' ति अभिण्णदसपूव्वेस्तिो हेटा ओमत्थगपरिहाणीए जाव सामादितं तार सब्वे मुतहाणा सामिसम्मगुणतणतो सम्मसुतं भवति, ते चेव सुतद्वाणा सामिमिच्छगुणत्तगतो मिच्छमुतं भवति ५ ॥ इदाणि मिच्छमुतं ७०. [११ से किं तं मिच्छसुतं ? मिच्छसुतं जं इमं अण्णाणिएहि मिच्छद्दिट्ठिएहिं 15 सच्छंदबुद्धि-मतिवियप्पियं, तं जहा-भारहं रामायणं हंभीमासुरक्खं कोडल्लयं संगभदियाओ खोडेंमुहं कप्पासियं नौमसुहुमं कैंणगसत्तरी वइसेसियं बुद्धवयणं "वेसितं कॅविलं लोगायतं सद्वितंतं माढरं पुराणं वागरणं णाडगादी,अहवा बावत्तरिकलाओ चत्तारि य वेदा संगोवंगा। १या। कहतं चेव सम्मसुर्य मिच्छसुयं वा? उच्यते आ० दा० । वा । कहं ? उच्यते जे०॥ २-३ मिच्छासुयं डे. ल. मो० मु० ॥ ४ इत आरभ्य चत्तारि य वेदा लंगोवंगापर्यन्त सूत्रमिदं समग्रमपि अनुयोगद्वारेषु वर्तते [सू० ४१] ।। ५ मिच्छहिट्ठीहि जे. मो. मु. विना ॥ ६ विगप्पि जे० मो० मु० ॥ ७ हंभीमासुरुक्खं खं० डे• शु० । दंभीमासुरुक्खं मो० । भीमासुरुक्खं जे० मु० । “भंभीयमासुरुक्खे माढर कोडिल्लदंडनीतिसु ।” अस्य व्यवहारभाष्यगाथार्धस्य मलयगिरिकृता व्याख्या-“भम्भ्याम् आसुवृक्षे माढरे नीतिशास्त्र कौटिल्यप्रणीतासु च दण्डनीतिषु ये कुशला इति गम्यते ।" [व्यवहार० भाग ३ पत्र १३२], अत्र प्राचीनासु व्यवहारभाष्यप्रतिषु “हंभीयमासुरक्खं” इति पाठो वत्तते । “आभीयमासुरक्खं भारह-रामायणादिउवएसा । तुच्छा असाहणीया सुयअण्णाणं ति णं बेति ॥३०३ ॥ [ संस्कृतच्छाया-] आभीतमासुरक्षं भारत-रामायणाद्युपदेशाः । तुच्छा असाधनीयाः श्रुताज्ञानमिति इदं त्रुवन्ति ॥ ३०३ ॥ [ भाषार्थः-] चौरशास्त्र तथा हिंसाशास्त्र, भारत, रामायण आदिके परमार्थशून्य अत एव अनादरणीय उपदेशोंको मिथ्याश्रुतज्ञान कहते हैं।" [ गोमटसार-जीवकाण्ड पत्र ११७] । 'निघण्टे निगमे पुराणे इतिहासे वेदे व्याकरणे निरुक्ते शिक्षायां छन्दस्त्रिन्यां यज्ञकल्पे ज्योतिषे सांख्ये योगे क्रियाकल्पे वैशिके वैशेषिके अर्थविद्यायां वार्हस्पत्ये आम्भिर्ये आसुर्ये मृगपक्षिरते हेतुविद्यायाम्" इत्यादि [ललितविस्तरे परि० १२. ३३ पद्यानन्तरम् . पत्र १०८] ॥ ८ कोडिल्लयं मो. मु० ॥ ९ सयम डे० ल० । सहम शु० । सगडम मु० । अनुयोगद्वारेषु संगहियाओ सतभद्दियाओ इत्येते नामान्तरे अपि प्रत्यन्तरेषु दृश्यते ॥ १० घोडमुहं शु० । खं० सं० प्रत्योरेतनामव नास्ति । अनुयोगद्वारेपु पुनः घोडगमुहं, घोडयनुहं, घोडयसहं, घोडयसुयं इति नामान्तराण्यपि प्रत्यन्तरेषु दृश्यन्ते ॥ ११ नागसुटुमं जे० मु० अनु० ॥ १२ कणगसत्तरी नामानन्तरं रयणावली इत्यधिकं नाम शु० ॥ १३ बतिसे शु० ॥ १४ तेसिअं खं० सं० जे० डे० मो• 1 तेरासिकं मु० ॥ १५ काविलियं डे. ल. मो. मु० । कापिलं अनु० ॥ १६ णागायतं सं० ॥ १७ पोराणं डे० ॥ १८ वागरणं इति नामानन्तरं भागवतं पायंजली पुस्सदेवयं लेहं गणियं इत्यधिकः पाठः जे० डे. मु०, नायं पाठोऽनुयोगद्वारेष्वपि ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142