Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
आभिणिबोहियणाणस्स दवाइभेयाइ ] सिरिदेववायगविरइयं णंदीसुत्तं । तममुत्तं अवगाहलकखणं सव्वं जाणति । विसेसतो वि लोगा-ऽलोगुड्ढ-ऽह-तिरियादिविसेसखेत्ते जाणति, ण जाणइ य केयी, क्षेत्रं न पश्यत्येव २। काले वि आदेसो सामण्ण-विसेसतो। तत्थ सामण्णतो इमं भण्णति, ण य दरिसणतो, णिच्चमणिचं वा मुत्तममुत्तं वा कलासमूहं सन्नदवाणि वा कलेइ ति कलणं वा कालो, तमेवंविहं सामण्णतो सन्चकालं जाणति। विसेसादेसो-समया-ऽऽवलिगादि उम्सप्पिणीमादि वा विसेसकाले केयि जाणति, ण जाणति केयिं, कालं ण पश्यत्येव ३। भाव इति भवनं भूतिर्वा भावः, एवं सबभावे भावजातिमेत्तसामण्णतो जाणति । विसेसादेसतो 5 जीवा-जीवभावे । तत्थ नाण-कसायादिया जीवे, अजीवे वण्णय जवादिए अणेगहा वीसस-पयोगपरिणते, एत्थ मतिगाणविसयत्थे जे ते जाणति, सेण याणति, सधभावे ण पासह त्ति, मतिणाणस्स असवण्णेयविसयत्तणयो । ५८. उग्गह ईहावाओ य धारणा एव होंति चत्तारि।
आभिणिबोहियणाणस्स मेयवत्थू समासेणं ॥ ७० ॥ अत्थाणं उग्गहणं तु उग्गहो, तह वियालणं इहं। ववसायं तु अवार्य, धरणं पुण धारणं विति ॥ ७१ ॥ उग्गह एक समयं, ईहा-ऽवाया मुहत्तमद्धं तु । कालमसंखं संखं च धारणा होति णायव्वा ॥७२॥ पुढे सुणेति सदं, रूवं पुण पासती अपुढे तु। गंधं रसं च फासं च बद्ध-पुढे वियागरे ॥ ७३ ॥ भासासमसेढीओ सदं जं सुणइ मीसँयं सुणइ । वीसेढी पुण सदं सुणेति णियमा पराघाए । ७४ ॥ ईहा अपोह वोमंसा मग्गणा य गवेसणा। सण्णा सती मती पण्णा सव्वं आभिणिवोहियं ॥ ७५॥ से' तं आभिणिबोहियणाणपरोक्खं ।
20 १ईह अवाओ सं० शु० ल० मो० ॥२ अत्थाणं उग्गहणम्मि उग्गहो तह वियालणे ईहा। ववसायम्मि अवाओ, धरणं पुण धारणं विति ॥ मो० दे० ल. मु. । हरिभद्रयादैः मलयगिरिपादैश्वायमेव पाठमेदः निर्दिष्टो व्याख्यातश्चापि वत्तते ॥ ३त्तमंतं तु हरिभद्रपूरि-मलयगिरिवृत्त्योः निर्दिष्टोऽयं पाठभेदः ॥ ४ मीसियं डे० मो० मु० ॥ ५ खं० सं० शु० मो० प्रतिषु से तं आभिणिबोहियनाणपरोक्खं इति एकमेव निगमनवाक्यम् , जे० डे० ल० मु० प्रतिषु पुन: से तं आभिणिबोहियणाणपरोक्खं, से तं मतिणाणं इति निगमनवाक्यद्वयं दृश्यते । किञ्च हरिभद्रमूरि-मलयगिरिवृत्त्योः प्रथमं निगमनवाक्यं व्याख्यातमस्ति, चूर्णिकृता द्वितीयं निगमनवाक्यं व्याख्यातं वर्तते इति वृति कृतामेकतरदेव निगमनवाक्यमाभमतम् । अपि च चूर्णिकृता चूर्णी- “से कि त मतिणाणं ?" ति एस आदीए जा पुच्छा तस्स सव्वहा सरूवे वणिते इमं परिसमत्तिसगं णिगमणवाक्यम् --" से तं मतिणाणं ति" इत्यादि (पत्रं ४४ पं० ४] यन्निगमनवाक्यव्याख्यानावसरे निष्टङ्कितमस्ति तत्रैतत् किल चिन्त्यमस्ति यत्-चूर्णावपि से किं तं आभिणिबोधिकेत्यादि सुत्तं [ सुत्तं ४५ पत्रं ३२ ] इति आदिवाक्यमुपक्षिप्तं वर्तते तत् किमिति चूणों निगमनवाक्यव्याख्यानावसरे " से किं तं मतिणाणं' ति एस आदीए जा पुच्छा" इत्यादि चूर्णिकृता निरदेशि ? इत्यत्रार्थे तद्विद एव प्रमाणमिति ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142