SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ४४ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ५९-६५ गा० ७६ ५८. उग्गह ईहा० गाहा । अत्थाणं० गाहा । उग्गह एकं० गाहा । पुढे सुणेइ० गाहा । भासासम० गाहा। ईहा० गाहा। एताओ गाहाओ जहा पेढियाए [आव० नि० गा०२-६ तथा गा० १२] तहा भाणितव्या इति ॥७०॥७१।७२।७३।७४।७५।। "से किं तं मतिणाणं?" [सुत्तं ४५] ति एस आदीए जा पुच्छा तस्स सनहा सरूवे वणिते इमं परिसमत्ति5 दंसगं णिगमणवाक्यम्-"से तं मतिणाणं" ति। अहवा सीसो पुच्छति-जो एस वणियसरूवेण ठितोणाणविसेसो सो किंवत्तव्यो ? आचार्य आह-'से' इति निद्देसे, 'त' ति पुच्चपण्हामरिसणे, तं एतद् ‘मतिणाणं' ति स्वनामाख्यानमित्यर्थः । अहवा 'से' त्ति अस्य व्यञ्जनलोपे कृते एतं मतिणाणं ति भवति, एतावद् मतिज्ञानमित्यर्थः ॥ इदाणिं सव्वचरण-करणक्रियाधारं जधुदिढे कमप्पत्तं सुतणाणं भग्णति ५९. से किं तं सुयणाणपरोक्वं ? सुयणाणपरोक्वं चोईसविहं पण्णत्तं, तं जहा10 अक्खरसुतं १ अणक्खरसुतं २ सण्णिसुयं ३ असण्णिसुयं ४ सम्मसुयं ५ मिच्छसुयं ६ सादीयं ७ अणादीयं ८ सपज्जसियं ९ अपज्जवसियं १० गमियं ११ अगमियं १२ अंगपविढे १३ अणंगपविढे १४ । ५९. से किं [जे० २०४ द्वि० ] तं सुतनाणेत्यादि । तं च सुतावरणखयोवसमत्तणतो एगविहं पि तं अक्खरादिभावे पडुच्च जाव अंगबाहिरं ति चोद्दसविधं भण्णति । तत्थ अक्खरं तिविहं-नाणक्खरं अभिलावक्खरं 15 वण्णक्खरं च । तत्थ नाणक्खरं "क्षर संचरणे" न क्षरतीत्यक्षरम् , न प्रच्यवते अनुपयोगेऽपीत्यर्थः, आतभावत्तणतो, तं च णाणं अविसेसतो चेतनेत्यर्थः । आह-एवं सन्चमविसेसतो णाणमक्खरं कम्हा सुतं अक्खरमिति भण्णति ? उच्यते-रूढिविसेसतो १। अभिलाववण्णा अक्खरं भणिता, पङ्कजवत्, एवं ताव अभिलावहेतुग्गहणतो सुतविण्णाणस्स अक्खरता भणिता २। इदाणिं वण्णक्खरं-वणिज्जति अणेणाभिहेतो अत्थो इति वणो, स चार्थस्य, कुडये चित्रवर्णकवत् , अहवा द्रव्ये गुणविशेषवर्णकवत् । वर्ण्यते-अभिलप्यतेऽनेनेति वर्णाक्षरम् ३॥ एत्य मुत्तं20 ६०. से किं तं अक्खरसुतं ? अक्खरसुतं तिविहं पण्णत्तं, तं जहा-सण्णक्खरं १ वंजणक्खरं २ लद्धिअक्खरं ।। ६०. से किं तं अक्खरसुतं इत्यादि। अक्खरसदं मुगतो भासतो वा अक्खरसुतं । तत्थऽक्खरलंभो अभिलावो वा दव्वसुतं, खयोवसमलद्धी भावमुतं । तच्च वर्णाक्षरं त्रिविधं सण्णक्खरादि । तत्थ ६१. से किं तं सण्णक्खरं ? सण्णक्खरं अक्खरस्स संठाणा-ऽऽगिती। से तं सण्णक्खरं । ६१. 'सण्णक्खरं' अक्रवरागारविसेसो । सो य ब्रह्मादिलिविविधाणो अणेगविधो आगारो। तेसु आ(अ)कारादिआगारेसु जम्हा अकारे अकारसण्णा एव भवति, एवं सेसेसु वि, तम्हा ते सण्णक्खरा भणिता, जहा वर्ल्ड घडागारं दद्रु ठकारसण्णा उप्पज्जतीत्यर्थः १ ॥ १चउद्दस मो० ॥ २ अक्खरं ति दुविहं-नाणक्वरं अभिलाववण्णक्खरं च । तत्थ नाणं "क्षर जे० ॥ ३ लावणा अक्खरं आ•॥४'ती सण्णक्खरं । से तं खं० सं० हे. ल. शु० ॥ 25 Jain Education International For Private & Personal Use Only For Private & Personal use only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy