Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
३४
जिणदासगणिमह्त्तरविरइयाए चुण्णीए संजुयं
[मु०४६-५० गा. ६६-६९
5
अणुमाण-हेउ-दिद्वंतसाहिया वयविवागपरिणामा ।। हिय-णीसेसफलवती बुद्धी परिणामिया णाम ॥ ६६ ॥
अभए १ सेट्ठि २ कुमारे ३ देवी (? वे) ४ उदिओदए हवति राया ५। साहू य गंदिसेणे ६ धणदत्ते ७ साव(? वि )ग ८ अमच्चे ९ ॥६७॥ .. खमए १० अमञ्चपुत्ते ११ चाणके १२ चेव थूलभद्दे १३ य ।
णासिकसुंदरीनंदे १४ वइरे १५ परिणामिया बुद्धी ॥ ६८॥ चलणाहण १६ आमंडे १७ मणी १८ य सप्पे १९ य खग्गि २० थूभि २१ दे २२ ।
परिणामियबुद्धीए एवमादी उदाहरणा ॥ ६९ ॥ ४।
से तं असुयनिस्सियं । 10 ४६. पुवं० गाहा। [भरहसिल० गाहा]। भरह० गाहा । मधु० गाहा ॥ ५७ ॥ ५८ ॥ ५९॥६०॥ उप्पत्तिया गता १ । इमा वेणतिया
भरणि० गाहा। निमित्ते० गाहा । सीता० गाहा ॥ ६१ ।। ६२ ॥ ६३॥ विण जे० २०० द्वि० ]यसमुत्था गता २ । इमा कम्मइया
उवओग० गाहा । हेरण्णि गाहा ।। ६४॥६५॥ कम्मइया गता ३ । इमा पारिणामिया15 अणु० गाहा। अभए०गाहा। खमए० गाहा।चलणा०गाहा । एताओ सव्वाओ जहा णमोकार (आव०नि० गा० ९३८-५१) तहा दहन्याओ॥६६॥६७॥६८॥६९।। ४। इदाणिं मुतणिस्सितं उग्गहाइयं सवित्थरं भण्णति
४७. से कि तं सुयणिस्सियं मतिणाणं? सुयणिस्सियं मतिणाणं चउब्विहं पण्णत्तं, तं जहा-उग्गहे १ ईहा २ अवाए ३ धारणा ४।
- ४७. इह सामण्णस्स बैबादिअत्थस्स य विसेसनिरवेक्खस्स अणिदेसस्स अवग्रहणमवग्रहः । तस्सेवऽत्थस्स 20 विचारणविसेसण्णेसणमीहा । तस्स विसेसणविसिहस्सऽत्यस्स व्यवसातोऽवायः, तबिसेसावन्तमित्यर्थः। तबिसेसावगतऽत्थस्स धरणं-अविचुती धारणा इत्यर्थः । तत्थ--
४८. से कि तं उग्गहे ? उग्गहे दुविहे पण्णते, तं जहा-अत्थोग्गहे य वंजणोग्गहे य।
४८. ओग्गहो दुविहो-अत्थोग्गहो वंजणओग्गहो य॥ एत्थ वंजणोग्गहस्स पच्छाणुपुन्वितो 'अत्थोग्गहातो वा पुच्वं वंजणओग्गहो भवइ'त्ति वंजणोग्गहमेव पुवं भणामि
१ विवक्कपरि' खं० सं० डे० ल• शु० ॥ २ 'णिस्सेस शु० मो० मु० ॥ ३ खवगे मो० ॥ ४ णामबुद्धीए ल० मु०॥ ५ रूवादिअसेसविसेसनिर आ० दा० । श्रीमलयगिरिपादैस्तु आवश्यकवृत्तौ नन्दिवृत्तौ चायं चूर्णिपाठ एवंरूप उद्धृतोऽस्ति" यदाह चूर्णिकृत्-" सामन्नस्स रूवादिविसेसणरहियस्स अनिद्देस्सस्स अवरगहणमवग्गह' इति ।" [आव० टीका पत्र २२-२ नन्दिवृत्ति पत्र १६८-१] ॥ ६ ‘णविसेसेणेहणमीहा आ० दा० ॥ ७ स्स अवसातो आ० दा० ॥ ८गम इत्यर्थः । तस्विसेसावगमस्स धरणं आ० दा० ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142