Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 68
________________ ३३ असुयगिस्सियं मइणागं उप्पत्तियाइबुद्धीओ य] सिरिदेववायगविरइयं णंदीयुत्तं । ४६. से किं तं असुयणिस्सियं ? असुयणिस्सियं चउबिहं पण्णत्तं, तं जहा उप्पत्तिया १ वेणइया २ कम्मया ३ पारिणामिया ४ । बुद्धी चउविहा वुत्ता पंचमा नोवलब्भइ ॥ ५६ ॥ पुव्वं अदिट्ठमसुयमवेइयतकखणविसुद्धगहियत्या । अव्याहयफलजोगा चुद्धी उप्पत्तिया णाम ॥ ५७ ॥ भैरहसिल १ पणिय २ रुक्खे ३ खुड्डग ४ पड ५ सरड ६ काय ७ उच्चारे ८॥ गय ९ घयण १० गोल ११ खंभे १२ खुड्डग १३ मग्गि १४ त्थि १५ पति १६ पुत्ते १७ ॥ ५८॥ भरह सिल १ मिंढ २ कुकुड ३ वालुय ४ हत्थी ५ [य] अगड ६ वणसंडे ७ । पायस ८ अइया ९ पत्ते १० खाडहिला ११ पंच पियरो १२ य ॥ ५९॥ 10 महुसित्थ १८ मुद्दि १९ यंके २० य णाणए २१ भिक्खु २२ चेडगणिहाणे २३ । सिक्खा २४ य अत्थसत्थे २५ इच्छा य महं २६ सतसहस्से २७ ॥६०॥१। भरणित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला। उभयोलोगफलवती विणयसमुत्था हवति बुद्धी ॥ ६१॥ णिमित्ते १ अत्थसत्थे २ य लेहे ३ गणिए ४ य कूब ५ अस्से ६ य ।। 15 गद्दभ ७ लक्खण ८ गंठी ९ अंगए १० रहिए य गणिया य ११ ॥६॥ सीया साडी दीहं च तणं अवसव्वयं च कुंचस्स १२ । निव्वोदएँ १३ य गोणे घोडग पडणं च रुक्खाओ १४ ॥६३ ।। २ । उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवती कम्मसमुत्था हवति बुद्धी ॥ ६४ ॥ 20 हेरण्णिए १ करिसए २ कोलिय ३ डोएँ ४ य मुत्ति ५ घय ६ पवए ७। तुण्णाग ८ वड्डती ९ पूतिए १० य घड ११ चित्तकारे १२ य ॥६५॥३। १ वेणयिया खं० शु० । वेणतिया सं० ॥ २५८-५९ गाथे खं० शु० डे० ल० प्रतिषु पूर्वापरव्यत्यासेन वर्तते ॥ ३ गंडग खं० ॥ ४ पय ल० ॥ ५ कुक्कड ३ तिल ४ वालुय ५ हत्थि ६ अगड ७ इतिरूपः सूत्रपाठः सर्वास्वपि सूत्रप्रतिष्पलभ्यते । आवश्यकनियुक्त्यादावपीत्थम्भूत एव पाठ उपलभ्यते, तथैव च तत्र सरपि चूर्णी-वृत्तिकृदादिभिः व्याख्यातोऽस्ति । किच्चात्र एतत्सूत्रचूादावव्याख्यानाद् मलयगिरिपादवृत्त्यनुसारी पाठो मूले आइतोऽस्ति ॥ ६ पायल ८ पत्ते ९ अइया १० इति पाठानुसारेण मलयगिरिणा व्याख्यातमस्ति, न चोपलभ्यतेऽयं पाठः कुत्राप्यादर्श ॥ ७२० पणए २१ भिक्खू २२ य चेडग प्रत्यन्तरे ॥ ८ आसे ल.॥ ९ अगए १० गणिया य रहिए य ११ सस्विपि सूत्रप्रतिषु । आवश्यकनियुक्त्यादौ तवृत्त्यादौ च मूलगत एव पाठ उपलभ्यते ॥ १० निवोदपण १३ गोणे शु० ॥ ११ डोवे मो. मु.॥ चु०५ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142