Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
परोक्षज्ञानं तद्भदौ च]
सिरिदेववायगविरइयं णंदीमुत्तं । ४१. अह सव्वद्व० गाहा । केवलनाणेण० गाहा । एताओ जहा पेढियाए ॥ ५४ ॥ ५५ ॥ सेसं कंठं ॥ इदाणिं कमागतं बहुवत्तव्वं पारोक्खं भण्णति
४२. से' किं तं परोक्खणाणं ? परोक्खणाणं दुविहं पण्णत्तं, तं जहा-आभिणिवोहियणाणपरोक्खं चे सुयणाणपरोक्खं च ।
४२. अक्खस्स इंदिय-मणा परा, तेमु जं णाणं तं परोकावं । मनि-श्रुते परोक्षमात्मनः, परनिमित्तत्वात् , 5 अनुमानवत । णणु सुत्ते इंदियपच्चक्खं भणितं ? उच्यते-सचमिणं, एत्थं जं इंदिय-मणेहिं बहिलिंगपञ्चयमुप्पज्जति तमेगंतेणेव इंदियाण अत्तषो य परोक्खं, अणुमाणतणतो, धूमाओ अग्गिणाणं व । जं पुण सावा इंदिय-मणोनिमित्तं तं तेसिं चेव पञ्चक्ख, अलिंगत्तणतो, अत्तणो अवधिमादि व्य, अत्तणो तु तं एगंतेणेव परोक्खं । इंदियाणं पि तं संवबहारतो पञ्चक्खं, ण परमत्थतो । कम्हा ? जम्हा दधिदिया अचेतणा इति । तं दुविहं - मतिणाणं मुतनाणं च । इह मति-सुताणमुघण्णासकमे कारणं पुव्वुत्तं दट्ठव्वं ॥ मति-मुताण य अभेदसामिणिरूवणत्थं इमं मुत्तं-- 10
४३. जत्थाऽऽभिोिहियणाणं तत्थ सुयणाणं, जत्थ सुयणाणं तत्थाऽऽभिणिबोहियणाणं । दो वि एयाई अण्णमण्णमणुगयाइं तह वि पुण एत्थाऽऽयरिया णाणत्तं पण्णवेतिअभिणिबुज्झइ ति आभिणिवोहिये, Kणतीति सुतं ।
“मतिपुर्वयं सुयं, ण मती सुयपुब्विया ।" ४३. जत्थ मतिनाणेत्यादि । 'जत्थ' ति पुरिसे जत्थ व इंदिय-नोइंदियखयोवसमे मतिणाणमथि 15 तत्थेव मुतनाणं पि । अहवा जत्थाभिनिवोधियसरुवं तत्थेव सुतं पि नियमा, अग्गोण्णाणुगता भवंतेते। आहमति-सुताणं अण्णोणाणुगतत्तणतो सामि-काल कारण[जे० १९९ द्वि० खयोवसमतुल्लत्तगतो य एगत्तं पादति, णो दुगपरिकप्पणं ति, अत्रोच्यते, मति-मुताणं अण्णोण्णाणुगताण वि आयरिया भेदमाह दिटुंतसामत्यतो, जहा आगासपइहिताणं धम्मा ऽधम्माण अण्णोण्णाणुगताणं लावणभेदा भेदो दिट्ठो तहा मति-सुताण वि नामि-कालादिअभेदे वि भेदो भण्णति- अभिणिवुज्झतीत्यादि । एवं लक्खणाऽभिधाणभेदा भेदो तेसिं । अहवा इमो 20 मति-सुतविलेसो-"मतिपुचयं सुतं, ण मती मुतपुब्बिया" इति, जतो मुतस्स नतिरेव पुव्वं कारणं । कहं ? उच्यते-मतीए मुतं पाविन्जति, मतिमंतरेण प्रापयितुं शक्यते, गहितं च मतीए पालिजति, परिवत्तयतो णो पणस्सइ ति" जतो, मतिरेवं सुतपुवा ण भवति । णणु मुतं पि सोतुं मती भवति ? उच्यते-तं दव्यमुतं, न भावश्रुतादित्यर्थः । अहवा मति-मुताण भेदकतो विसेसो, मतिणाणं अट्ठावीसइभेदभिण्णं, मुतणाणं पुण अंगा-5
१ चूर्णि-वृत्तिकृतां से कि तं परोक्खं ? परोक्खं दुविहं इति पाठोऽत्र सम्मत; परोक्षज्ञानोपसंहारेऽपि तः से तं परोक्खं इत्येव पाठः स्वीकृतोऽस्ति; किञ्च सर्वेष्वपि सूत्रादर्शषु उभयत्रापि परोक्खणाणं इत्येव पाठ उपलभ्यते ॥ २ चूर्णि-वृत्तिकृद्भिः किल जत्थ मतिनाणं तत्थ सुतनाणं, जत्थ सुतनाणं तत्थ मतिनाणं इतिरूपं सूत्रं मौलभावेनाङ्गीकृतमस्ति । किञ्च-श्रीचूर्णिकदादिभिः मौलभावनाङ्गीकृतमेतद् जत्थ मतिनाणं इत्यादि सूत्रं साम्प्रतीनेष्वादशंषु नोपलभ्यते । अपि च चूण्यवलोकनेनैतदपि ज्ञायते यत् चूर्णिकृत्समयभाविष्वादशेषु पाठभेदयुगलमप्यासीदिति ॥ ३ तत्थ अभि खं० सं ॥ ४ इत्थ आय मो० मु०॥ ५ पण्णवंति शु० । पण्णविति डे० ल । पण्णवयंति मो० मु०॥ ६ अभिणिबोज्झतीति खः । अभिणिबुज्झतीति सं० शु० । अभिणिवुज्झईद ल० ॥ ७°हियं णाणं, सुख० ल. विना ॥ ८ सुइ त्ति मो. मु० ॥ ९ पुवं जेण सुयं खं० डे०। चूणौँ वृत्त्योश्च जेण इति पदं नास्ति । पुर्व सुयं खं० डे० विना ॥१० ण-विधाण दा० ॥ ११ त्ति, जतो मतिमेव सुतं पवण्णो भवति आ०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142