Book Title: Agam 44 Chulika 01 Nandi Sutra
Author(s): Devvachak, Jindasgani Mahattar, Punyavijay
Publisher: Prakrit Granth Parishad
View full book text
________________
10
जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ४१-४३ गा. ५४-५५ जे भणंति केवलणाण-दसणाण एगत्तं ते इमं हेतुजुत्तिं भणंति
जह किर खीणावरणे देसन्नाणाण संभवो ण जिणे ।
उभयावरणातीते तह केवलदसणस्सावि ॥ १७ ॥ __एस ते हेतुजुत्ती जहा अत्थसाधणं ण संसहइ तहा उत्तर(२) हेतुजुत्तीए चेव भण्णति -
देसण्यागोवरमे जह केवलनाणसंभवो भणितो। देसदसणविगमे तह केवलदंसणं होतु ॥ १८ ॥ अह देसनाण-दमणविगमे तव केवलं मतं नाणं ।
ण मतं केवलदंमणमिच्छामेत्तं णणु तवेदं ॥ १० ॥ [ विशेषण. गा. १५५-५७ ] किंच
भण्णति जहोहिणाणी जाणति पासति य भासितं सुत्ते ।
ण य णाम ओहिदंसण-नाणेगत्तं तह इमं पि ॥ २०॥ [ विशेषण. गा. १७८ ] एवं पराभिप्पाये पडिसिद्धे एगंतरोवयोगता सिद्धा तह विमं भण्णति -
जह पासतु तह पामतु, पासति सो जेण दंसणं तं से ।
जाणइ य जेण अरहा तं से णाणं ति घेत्तव्यं ॥ २१ ॥ [ विशेषग. गा. १९२ ] 15 किंच-सिद्धऽधिकारे एगंतरो जे० १९९ प्र० ]वयोगदंसिगा इमा फुडा गाहा
नाणम्मि दंसणम्मि य एत्तो एगतरयम्मि उवउत्ता।
सव्वस्त केवलिस्सा जुगवं दो पत्थि उवयोगा ॥ २२ ।। [ विशेषण. गा. २२९ ) किंच भगवतीए
उवयोगो पगतरो पणुवीसतिमे सते सिणायस्स ।
भणितो विगडत्यो चिय छटुद्देसे विसेसेतुं ॥ २३ ॥ [विशेषण. गा. २३२] किंच
कस्स व णाणुमतमिणं जिणस्स जति होज दो वि उवयोगा।
गृणं ण होंति जुगवं जतो णिसिद्धा सुते बहुसो ॥ २४ ॥ [ विशेषण. गा. २४६ ] ४१. अह सव्वदव्यपरिणामभावविण्णत्तिकारणमणतं ।
सासयमप्पडिवाती एगविहं केवलं गाणं ॥ ५४ ।। केवलणाणेणऽत्थे गाउं जे तत्थ पण्णवणजोग्गे । ते भासइ तित्थयरो, वेइजोग तयं हवइ सेसं ॥ ५५ ॥
से तं केवलणाणं । से तं पञ्चक्खणाणं । १ वइजोग सुयं हवह तेसिं इत्ययं पाठः वृत्तिकृयां पाठान्तरत्वेन निर्दिष्टोऽस्ति । तथाहि-“अन्ये त्वेवं पठन्ति-'वइजोग सुयं हवइ तेसि' स वाम्योगः श्रुत भवति 'तेषां' श्रोतृणाम् ।" इति हारि० वृत्तौ । “अन्ये स्वेवं पठन्ति-वइजोग सुयं हवइ तेसि' तत्रायमर्थः-'तेषां' श्रोतृणां भावQतकारणत्वात् स वाम्योगः श्रुतं भवति, श्रुतमिति व्यवहियते इत्यर्थः ।" इति मलयगिरयः ॥ २ भवे शु० ॥ ३ अत्र, चूर्णि-वृत्तिकृतां से तं पञ्चपखं इत्येव पाठः सम्मतः । नोपलब्धोऽयं कस्यांचिदपि प्रतौ ॥
20
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142